पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तीक्ष्णा नता यत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः॥ भिखा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ १४ ॥ न रावणो नातिघल स्त्रिशीर्षा न कुम्भकर्णस्य सुतोनिकुम्भः । न चेन्द्रजिद्दशरथिं प्रसोढं त्वं वा रणे शक्रसमं समर्थाः ॥ १५ ॥ देवान्तको वाऽपि नरान्तको वा तथाऽतिकायोतिरथो महात्मा । अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ १६ ॥ अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः । अन्वास्यते राक्षसनाशनार्थं तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १७॥ अनन्तभोगेन सहस्रमूर्तुं नागेन भीमेन महाबलेन । बलात्परिक्षिप्तमिमं भवन्तो राजानम्रक्षिप्य विमोचयन्तु ॥ १८ ॥ यावद्धि केशग्रहणात्सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः ॥ निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैगृहीतः ॥ १९ ॥ संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः । ११ धविदितवैभवस्य । शक्तस्य कार्यदक्षस्य । रामस्य | विनाशं न जानन्तीति भावः । सप्तव्यसनस्वरूप कृत्येषु रणव्यापारेषु विषये । देवाश्च मूढा भवन्ति । मुक्तं कामन्दकेन —‘‘ वाग्दण्डयोस्तु पारुष्यमर्थदूष- अविदिततदीयव्यापारा भवन्तीत्यर्थः । किं पुनर्भवा- | णमेव च । पानं स्त्री मृगया यूतं व्यसनं सप्तधा प्रभोः इंशा इति भावः ॥ १३ ॥ तीक्ष्णाः तीक्ष्णाग्राः। | इति ॥ १७ ॥ एवं प्रहस्तप्रमुखान्मञ्जिमुख्याग्निर्भत्र्यं झटितिभेदनक्षमा इत्यर्थः । नताः नतपर्वाणः उजव संप्रति कर्तव्यमुपदिशति–अनन्तेति । अनन्तभोगेन इत्यर्थः । सपदि भित्त्वा निर्गन्तुं क्षमा इतिभावः । अपरिच्छिन्नकायेन । सहस्रमूर्थी अतएव भीमेन । न कङ्कपत्राः कझानां पत्राण्येव पत्राणि येषां ते तथोक्ताः। | केवलं भीमत्वमात्रं महाबलेन नागेन। शेषेणेत्यर्थःपरि कङ्कपक्षनिबद्धत्वेन महावेगा इत्यर्थः। अतएव दुरा- | क्षिप्तं परिवेष्टितं।रामदोषो महासर्पवेष्टनतुल्य इति भावः सदाः ॥ १४ ॥ न रावण इति । रावणादयः सर्वेपि |॥ १८ ॥ ननु समयोतीतः किं कुर्म इत्यत्राह-याव न समर्था इति योज्यं ॥ १५ ॥ अतिरथः अतिशयि- | दिति । परिपूर्णकामैःअवाप्तसर्वाभीष्टैरित्यर्थः । राजतो तरथः । महात्मा महाशरीरः । अद्रिसमानसारः | लब्धकामैः राजकार्येऽवश्यं यतितव्यमिति भावः । गिरितुल्यबलः । “” सारो बले स्थिरांशे च ” इत्य- | सर्वैः सुहृद्भिः समेत्य ऐकमत्यं प्राप्येति यावत् । राजा मरः । देवान्तकादयो रावणपुत्राश्च राघवस्य युधि | भीमबलैः भूतैः गृहीतः पुरुष इव निगृह्य बलात्कृत्य । स्थातुं न शक्ताः ॥ १६ ॥ अमित्रप्रतिमैः कार्यतो | यावत्केशग्रहणात् शत्रुभिः केशग्रहणपर्यन्तं । परिर- रिपुतुल्यैः। नाम्ना मित्रैः भवद्भिः त्वत्प्रमुखैः। यस- | क्षितव्यः । आकेशग्रहणान्मित्रमकृत्येभ्यो निवर्तये नाभिभूतः सप्तव्यसनैराक्रान्तः। प्रकृत्या तीक्ष्णः उग्रः । दिति प्रसिद्धिं दर्शयति हिशब्दः । यद्वा आकेशग्रह- असमीक्ष्यकारी अविमृश्यकारी । अयं राजा राक्ष- | णान्निगृह्य परिरक्षितव्यः । अकार्यप्रवृत्तोऽयं राजा संनाशनार्थं अन्वास्यते अनुस्रियते । अस्य राजत्वा | केशेष्वाकृष्यापि निवारणीय इत्यर्थः॥ १९ ॥ संह समीक्ष्यकारित्वव्यसनाभिभूतत्वान्यपुरस्कृत्य तीक्ष्ण- | रिणा विनाशकेन । राघवसागरेण लक्ष्मणसमुद्रेण । त्वमेव पुरस्कुर्वन्तो भवन्तोभिभवन्ति । सर्वराक्षस | प्रच्छाद्यमानः। ततः काकुरथपातालमुखे रामबडबा- ति० यावृत्तेकायंभिवाबाणाःपुनस्तदिषुर्जुिनप्रविशन्ति तेनैवहेतुनातावहेप्रहस्त त्वंविकत्थसेवृथामलाघांकरोषि । रावणस्यपुर रस्तादितिशेषः ॥ १४ ॥ ति० सुवारिणा सुचरित्ररूपवारिमता। राघवसागरेण ॥ शि० सुवारिणा वियोगजनितदुःखरूपजल वता ॥ २० ॥ इतिचतुर्दशःसर्गः ॥ १४ ॥ [ प० ] १ क, ग ङ. झ. अ. सुवारिणा