पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४०] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ४७ न कुम्भकर्णेन्द्रजितौ न राजा तथा महापार्श्वमहोदरौ वा निकुम्भकुम्भौ च तथातिकायः स्थातुं नैं शक्ता युधि राघवस्य ।। ६ ॥ जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राऽप्यथवा मरुद्भिः । न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः ७ ॥ निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा क्रुतश्चित् ॥८ न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोत्तमेभ्यः कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित् ॥ ९ ॥ प्रहस्तद्वाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्गी । ततो मैहात्मा वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः॥ १ प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् त्रैवाथ रामं प्रति तन्न शक्यं यथा गतिः खगेमधर्मयुद्धेः ॥ ११ ॥ वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थविशारदस्य महार्णवं तर्तमिवानघस्य ॥ १२ ॥ धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः ऐहत देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः १३ ॥ ताहिं कुम्भकर्णादयो रामं वारयिष्यन्तीत्यत्राह-न | तत्कार्यजातं न शक्यं कर्तुमिति शेषः अधर्म कुम्भकर्णेति । इदमपि प्रहस्तं प्रति वचनं बुद्धेः स्वर्गं प्रति गतिर्यथा न शक्या तयैवेत्यर्थः राज्ञः असाध्यै विशिष्य दर्शयति-जीवन्निति ११ अशक्यत्वमेव विशदयति--वधस्त्विति । रामस्य रामत् विभक्तिव्यत्ययः। जीवन्न विमोक्ष्यसे | अर्थविशारदस्य कार्यदक्षस्य । रामस्य वधः प्राणपर्यन्तं न त्वां रामो विमोक्ष्यतीति भावः । अङ्कवस्य नौरहितस्य । महार्णवं ततै तरितुं । शक्तिरिति गतोपि पुरः त्रभावेनाङ्गस्थितोपीत्यर्थः। मृत्योरित्यत्रापि | शेषः। शक्तिरिव कथं भवेत् न कथंचिदपि संभवती अङ्कगत इत्यनुषज्यते नभः पाताल वाऽनुप्रविष्टः | त्यथेः एतेन वध्यों दशरथामज। न मोक्ष्यस इति योजना अस्माकं कुतश्चित् १२ उक्तमर्थं कैमुतिकन्यायेन द्रढयति-ध- भयं न विद्म । विसर्गलोपश्छान्दसः एवं सामा- |मॅति । धर्मप्रधानस्य अप्यहं जीवितं जयां न्येनोक्त्वा विशिष्य दर्शयति-न दैवतेभ्य इत्या- इत्युक्तरीत्या धर्मविरोधे तृणीकृतसकलेतरपुरुषार्थस्य दिना । भयं न वि इति सर्वत्रान्वेति पत• | महारथस्य रणे आत्मानं सारथिं च रक्षन् शत्रुसं गोत्तमेभ्यः गरुडेभ्यः नरेन्द्रपुत्रात् मानुषबालादि- | हारक्षमो महारथः तस्य ‘आमानं सारथिं चाश्वत्र त्यर्थः । कथं नो भवितेत्यपि ध्वन्यते ।।९। महात्मा | क्षन्युध्येत यो नरः स महारथसंज्ञः स्यादित्याहुर्ना महाबुद्धिः । धर्मार्थकामेषु । स्वामिन इति शेषः । तिकोविदः ” इत्युक्ते: ॥ इक्ष् ॥ १० होदरोक्तत्वेन पूर्वमनुक्तमप्यनेनावगम्यते | सिद्धनिरतिशयपराक्रमस्य। राज्ञः सकलप्रकृतिमण्डल पूर्वमुक्तमिति । अर्थजातं यथा ब्रवीथ तथा रामं प्रति रजकस्य । तथाविधस्य विराधकयन्धवालिप्रभृतिव अन्यथाप्रकरणविरोधःस्यात् ॥ ५॥ स० युधि तदावद्धननावसरे । राघवस्य पुरतइतिशेषः राघवकर्तृकयुधीतिवा स० ततै तरितुं । धावन्तरस्यवैतद्यं । आगमशासनस्यानित्याद्वा ‘‘ आर्धधातुकस्य इतिनेट् । तेनतर्तुमितिसाधु ॥ १२॥ [ पा० ] १ क. ङ. ज झ. ज. राजंस्तथा। २ क ख ग ड झ. ज. समर्थायुधि. ३ क. -छ, ज, झ, कदाचित् ४ कः ख, ग, छ, ज, झ. ग. महार्थे ५ ख, छ, ज, झ, ब्रवीत. घ. प्रब्रुतः ६ ङ झ. पुरो यदेवाश्च. ' जन्म ६ ॥ ११