पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशसर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ विभीषणेन रवणंप्रति कुंभकर्णादीनयुधिरामानेऽवस्थानस्यापिदुश्शकरवोक्तिपूर्वकं रामायसीताप्रत्यर्पणचोदन ॥ १॥ निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि ॥ विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ॥ १॥ वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुसिततीक्ष्णदंष्ट्रः॥ पञ्चाङ्गुलीपञ्चशिरोतिकायः सीतामहाहिस्तव केन राजन् ॥ २ ॥ यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः ॥ दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥ ३॥ यावन्न गृह्णन्ति शिरांसि बाणा रामे रिता राक्षसपुङ्गवानाम् । वजोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥ ४ ॥ भित्त्वा न तावत्प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः ॥ शिताः शरा राघवविप्रयुक्ताः प्रहस्त तेनैव विकरथसे स्वम् ॥ ५॥ युद्धेन न शक्योस्मि । जेतुमिति शेषः । उत्तरार्धेन | रूपकनिर्वाहः। चिन्तैव विषं विरोधिप्राणहरत्वात् । कुबेरेणापि न जेतुं शक्य इति सिद्धं । अत्र वंशस्थ | तत् यस्य सः चिन्ताविषः । सुस्मितं स्वाभाविकम- वृत्तं ॥ । २१ ॥ इति श्रोगोविन्दराजविरचिते श्रीमद्रा- | न्दस्मितं । तदेव शुभ्रत्वेन कामुकहृदयहारित्वेन च मायणभूषणे रकिरीटाख्याने युद्धकाण्डव्याख्याने तीक्ष्णा दंष्ट्रा यस्य सः सुस्मिततीक्ष्णदंष्ट्रः । चिन्ताव त्रयोदशः सर्गः ॥ १३ ॥ शेन वदनोपधालीकृतपाणेः पञ्चाङ्गुल्य एव पञ्चशि रोरूपातिकायो यस्य सः पञ्चाङ्गुलीपञ्चशिरोसि एवं दुर्मत्रिभिः प्रभुचित्तानुसारेण कथिते तदस- | कायः। सीतामहहिः स्पर्शमात्रेण मारकाहिः। तव हमानो विभीषणः परमार्थं हितमुपदिशति-निशेति ॥ | त्वया । केन हेतुना वृतः । सर्वथा त्यक्तव्य एवेति स कुम्भकर्णस्येत्यत्र स इति च्छेदः। गजितानि निर- | भावः । राजन्निति सान्त्वोक्तिः ॥ २ ॥ न केवलं र्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तं । । १ ॥ | तवैवानर्थहेतुः सीता किंतु तावकीनस्य सर्वस्येत्याह अदेया न यथा सीतेति रावणवचन प्रति वक्तुं | यावदिति ॥ ५७ याबपुरानिपातयोर्लट् ” । इति सीतामहित्वेन रूपयति–वृत इति । बाह्वन्तरं वक्षः | लट् । तावदिति शेषः ॥ ३--४ ॥ तावच्छब्दो तदेव भोगराशिः फणापरिणाहो यस्य स तथा । वाक्यालंकारे । प्राणान्ते भवः प्राणान्तिकाः प्राण यद्वा बाह्वन्तरे वक्षसि भोगराशिः सौख्यसंपत् सैव | हारिण इत्यर्थः । साक्षाद्राजानं प्रत्युक्तेरयुक्तत्वास्म- बह्वन्तरभोगराशिः तिर्यक्प्रसारितयोर्बाह्वोर्यदन्तरं हस्तं प्रति प्राणहरत्वोक्तिः । विकत्थसे आत्मानं तस्प्रमाणो भोगराशिः शरीरपरिणाहो यस्येत्यावृत्त्या श्लाघसे । “कस्थ श्लाघायां “ इति धातुः ॥ ५ ॥ स० अर्थयुक्तं सदभिप्रायगर्भ ॥ १ ॥ ति० सुस्मितं अनुचितकृत्यदर्शनादिजंस्मितं । केनवुतः बद्धः । कण्ठेइतिशेषः । स० मुस्मितं रामवार्ताज्ञानानन्तर्रवृत्तं । पञ्चाङ्गुलीरूपपञ्चशिरोविशिष्टश्चासौ अतिकायतिसतथा । ‘मिचकर्तशिरान्द्रौणिः" इत्यादिषु योगदकरान्तोषिशिरशब्दोवर्ततइतिपक्षेपञ्चशिरइयन्तंभिनंसद हि विशेषणं ॥ २ ॥ रामनु० यावन्नय्हन्तिशिरांसिबाणाइंत्य तःपरंकेषुचिकोशेषुश्यमानः भिवानतावत्प्रविशन्तिकायमितिश्चकः प्रहस्तोद्देशेनप्रवृत्तस्य तीक्ष्णानतायत्तवेत्यस्यानन्तरंद्रष्टव्यः ।