पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग १३ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलकृतम् । ४५ सा प्रसह्य मया भुक्ता कृता विवसना ततः ॥ खयंभूभवनं प्राप्ता लोलिता नलिनी यथा ॥ १२ ॥ तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः ॥ अथ संकुपितो देवो मामिदं वाक्यमब्रवीत् ॥ १३ ॥ अद्यप्रभृति यामन्यां बलानी गमिष्यसि । तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ १४॥ इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् ॥ नारोपये बलात्सीतां वैदेहीं शयने शुभे ॥ १५ ॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ॥ १६ ॥ यैस्तु सिंहमिवासीनं सुतं गिरिगुहाशये ॥ कुटुं मृत्युमिवासीनं बोधयितुमिच्छति ॥ १७ ॥ न मत्तो `निशितान्बाणान्द्विजिह्वानिव पन्नगान् । । रामः पश्यति संग्रामे तेन मामभिगच्छति ॥१८॥ क्षिप्रं वजोपमैर्बाणैः शतधा कार्मुकच्युतैः ॥ राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ १९ ॥ तच्चस्य बलमादास्ये बलेन महता वृतः ॥ उदयन्सविता काले नक्षत्राणामिव प्रभाम् ॥ २० ॥ न वासवेनापि सहस्रचक्षुषा युधाऽसि शक्यो वरुणेन वा पुनः । पाठे परिचारिकार्शितमार्गामित्यर्थः ॥ ११ ॥ विव | तमाह--यस्त्विति ॥ सुप्तं सिंहमिवासीनं सिंहमिव सना कृता सा मया भुक्तेत्यन्वयः ॥ १२ ॥ तत् | स्थितमित्यर्थः । मृत्युमित्यत्रापि सुप्तमित्यनुषज्यते । धर्षणं । मन्य इत्यनेन शापमात्रं मया श्रुतं । धर्षण | अन्यथा प्रबोधयितुमिच्छतीत्यनेनानन्वयः । क्रुद्धे श्रवणं तु मया ऊहितमिति गम्यते ॥ १३ ॥। अद्यप्र- | क्रोधाई । यथा सुप्तं सिंहं मृत्यु वा प्रबोधयितुमिच्छन् भृति एतत्क्षणमारभ्य । क्रियाविशेषणमेतत् । तदा | पुरुषोऽनभिज्ञ एव । तद्वत् तूष्णीं स्थितं मां प्रकोपय गमनकाले एव फलिष्यति विशीर्णं भविष्यति । नामोपीति भावः ॥ १७ ॥ रामो मत्पराक्रमं न इति एवंप्रकारस्य , शापस्य शापादित्यर्थः । प्रसभं | वेत्त्येव तत्तिष्ठतु मद्वाणवेगं वा जानाति नैवेत्याह- नारोप इत्यन्वयोन बलादित्यनेन पौनरुक्त्यात् । नेति । लेलिहानतादशां द्योतयितुं द्विजिह्वानित्युक्तं किंतु प्रसभं शापस्येत्यन्वयः । वैदेहीमियनेन महाकु-|॥ १८ ॥ आदीपयिष्यामि सन्तापयिष्यामि । लप्रसूततया तच्छापादपि भीतोऽस्मीत्यवगम्यते | उल्काभिः निर्गतज्वालकायैः । कुञ्जरपलायनार्थमु ॥ १४–१५ ॥ एवं न युक्ता बलात्कथं सीतेत्युक्त्वा | का प्रदर्शयन्तीति प्रसिद्धिः ॥ १९ ॥ एवं रामं अस्माभिः सह कुम्भकर्णेन्द्रजितौ योत्स्यत इति महान् | पलाययित्वा तस्य सेनां हनिष्यामीत्याह-तच्चेति ।। पार्श्ववचनस्यासहायचूरे मयि विद्यमाने किमन्ये- | आदास्ये खण्डयिष्ये । ई दो अवखण्डने ११ इति नेति परिहारमाह-सागरस्येति । एतत् वेगगति- | धातुः ॥ २० ॥ देवानामप्यजय्योस्मि कथं मनुष्या- मत्वं । आसादयति सेनामिति शेषः । स्वार्थण्यन्तो | दीनां जय्यो भविष्यामीत्याशयेनाह--न वासवेनेति । वा । तेन अवेदनेन । १६ । स्वप्रभावावेदनेनाहि- सहस्रचक्षुषेति तस्याभिमानातिशयोक्तिः । युधा विरुचिताचकर्थसंगच्छतइति विच” । अतएवतेनकेचिदन्येचेत्युक्तमितिमन्तव्यं ॥ ११ ॥ शि० अभुक्ता एकादश्याद्युपवासयुक्त सा पुञ्जकस्थली मया विवसना दूरगमनदर्शनजनितकोपादुत्तरीयरहिता/कृता । ॥ १२ ॥ ति० तच्च ममचरितं । महात्मनस्तस्य मन्ये निश्चितं । ज्ञातमासीत् । मन्यइतितिङन्तप्रतिरूपकमव्ययं । “ मन्येशबेधुवंप्रायोनिश्चयार्थाअमीमताः ” इतिकतकः ॥ १३ ॥ रामानु० अथेत्यादि ।“ तदातेशतधामूर्धाफलिष्यतिनसंशयः ” इत्यनेनरावणविषयेरंभानिबन्धननलकूबरशापविद्य- मानेषितस्यप्राकृतदेवत्वात्तत्पुत्राच्चतच्छापमनादृत्यपुञ्जिकस्थलायामपिप्रवृत्तंरावणंपश्वपितामहःशप्तवान् । श्रुतएव रावणोप्यनु लङ्घनीयंपितामहवाक्यमेवोक्तवानित्यवगम्यते । शापस्यभीतः शापाद्रीतः ॥ १४–१५ ॥ शि० अन्यांनाएं तत्समीपं । बलात् हठात् । यदिगमिष्यसि । इतीति । इतिहेतोः तस्यशापस्य शापाद्भीतः हठप्रार्थनायामियमपिशार्पदास्यती तिभयंप्राप्तोहं शुभेशयने तद्योग्यपर्यङ्कबलान्नारोपये भूमावेवसातिष्ठतीत्यर्थः । नन्वेवंचेद्रमायसमर्पयेयतभाह–सागरस्येति । एतेन रामय दानेमेदौर्बल्यप्रख्यातिर्भविष्यतीत्यतोनदास्यामीतिसूचितं ।। १६ ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ [ पा० ] १ ङ. झ. ट. वेधाः, २ ङः-ट. नारोहये. ३ ख ग. इक-ट. कोहि. ४ क. ख. ङ. ट. संबोधयितुं ५ कञ्चनिर्गतान्, ६ , झ. ट. उदितः. t