पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १ कुम्भकर्णः सहासाभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुं शक्तौ सवजमपि वजिणम् ॥ ६ ॥ उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ॥ ७ ॥ इह प्राप्तान्वयं सर्वाञ्शपूंस्तव महाबल । वैशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥ ८॥ एवमुक्तस्तदा राजा महापार्थेन रावणः । तस्य संपूजयन्वाक्यमिदं वचनमब्रवीत् ॥ ९ ॥ महापार्श्व र्निबोध त्वं रहस्यं किंचिदात्मनः । चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ॥ १० ॥ पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् ।। चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ ११ मागतं । अप्राप्तकालं प्राप्तकालमित्यस्य “ प्राप्तापने | स्वचित्तानुगुणमुक्तमिति श्लाघयन्नित्यर्थः ॥ ९ ॥ च द्वितीयया » इति समासः । तथा न भवतीत्य- | महपाश्चैति संबोधनं ॥ प्रमुदितोऽस्मीति शेषः । प्राप्तकालं । आगामीतियावत् । प्रतिसहिष्यसि अभि- चिरवृत्तं रहस्यं किंचित् । अस्तीति शेषः । यत्पुरां भविष्यसीत्यर्थः ॥ ५॥ तिष्ठतु भवान् त्वद्धातृपुत्रा- |मयावाप्तं तदाख्यास्य इति योजना ॥ १० ॥ गच्छ- वेव प्रतिपक्षप्रतिषेधे शक्तावित्याह-कुम्भकर्ण इति । न्तीं । पितामहवन्दनायेति शेषः । पुञ्जिकस्थला ॥ ६ ॥ विभीषणमतं खण्डयति-—उपप्रदानमिति । | नाम काचिदप्सराः । चञ्चूर्यमाणां भीत्या निलीय अकुशलैः युद्धासमथैः। कृतं दानादिकं । अतिक्रम्य | गच्छन्तीं । “« लुपसदचर’ इत्यादिना भावग त्यक्त्वा । दण्डेन बलात्कारेण । अर्थेषु प्रयोजनेषु । | इयां यङ् । संचरणामकस्य भावस्य गहीं निलयनं । सिद्धिं रोचय ।७। । रामाद्यो यत्र वर्तन्ते तत्र गत्वा |¢¢ चरफलोश्च ” इति नुक् । ‘‘ उत्परस्यातः ' ” इत्यु- योद्धव्यमित्युक्तं निकुम्भादिमतं दूषयन्नाह-इहेति ॥ | कारः । अग्निशिखामिवेति तेजोविशेषोक्तिः । यद्वा इह लङ्कापरिसरे । शस्त्रप्रतापेन शस्त्रबलेन । वशे | द्रावकत्वोक्तिः । अत एवोक्तं-K; अङ्गारसदृशी नारी करिष्यामः। निमहिष्याम इत्यर्थः ।। ८ ॥ संपूजयन् । घृतकुम्भसमः पुमान् ” इति । संचार्यमाणामिति समयोयस्यते । प्राप्तंरामं सर्वे स्यापराधजातं प्रतिसहिष्यसि साहयिष्यसि ॥ ५ ॥ शि० ननुप्रसादनेपियदितकोपशान्तिर्नुभ वेत् तदा किंकर्तव्यमित्यतआह--कुंभकर्णइत्यादिभिः । कुंभकर्णइन्द्रजिच्च सवजं वञ्जसहितं वज्ञिणं वप्रस्वामिनमिन्द्रमपि। प्रतिषेधयितुंशक्तौ । एतेन तवापराधसत्वेकुंभकार्णादीनांबलमकिञ्चित्करंभविष्यतीतिध्वनितं ॥ ६ ॥ शि० तवशङ्कन् बलं तसै न्यंच शन्नप्रपातेन करिष्यामः हनिष्यामः ॥ ८ स० ननूतरकाण्डेर्भानिमित्तंनलकूबरशापःपरदाराणांबलात्सर्जभूयते । यथोक्तं-- एतस्मिन्नन्तरेतत्रदिव्याभरणभूषिता। सर्वाप्सरोवरारंभापूर्णचन्द्रनिभानना ” इत्यारभ्य–“ नलकूबरमसाद्य – इत्याद्युक्त्वा “ उत्ससर्जतदाशार्पराक्षसेन्द्रायदारुणं । अकामतनयस्मात्त्वंबलाद्नेप्रधर्षिता । तस्मात्सयुवतीमन्यांनाकामामुपया स्यति ” इत्यादि । तथाभारतेवनपर्वणिरामोपाख्यानेसीतांप्रतित्रिजटावाक्यं – नलकूबरशापेनरक्षिताद्यसिनन्दिनि । शापोथे षपुरापापोवधूरंभांपरामृशन् ”इति। तथाचकथमत्रपुञ्जकस्थलीनिमितंब्रह्मशापोत्कीर्तनं। नचपूर्वेर्भानिमित्तशापः अनन्तरंपुञ्जकस्थ लीकृतःशापइयेकस्यैवशापद्याङ्गीकारेबाधकाभावइतिवच्यं । तथात्वे नलकूबरशापेनतदनन्तरभाविपुञ्जकस्थलीधर्षणकालेतच्छि रस्स्फोटापत्तेः। ब्रह्मशापानन्तरंरंभासंभोगेतुसुतरां। तस्यदुर्निवारत्वात् । तस्मात्कथमत्रेतिचेदुच्यते । कल्पेकल्पेअवान्तरवैचित्र्य स्यबहुलमुपलंभास्कल्पान्तरवृत्तांब्रह्मशापकथांसमाधौसमीक्ष्यक विरवादीदिति । अथवा नलकूबरशापस्यपतिव्रताधर्षणविषयत्वेन वैरिणीविषयभावेननपुञ्जकस्थलीसंगात्तच्छिरसःसहस्रधाभेदः। यथोक्तंतत्रैवोत्तररामायणे–“तेननिस्सीमतांप्रीतिमापुःसर्वाः पतिव्रताः ।” इति । अन्यथापतिव्रता इतिनस्यात् स्याच्चन्नियइति । यद्वा रंभानिमित्तशापस्यकामनारहितीबलात्कारविषयवं । पुञ्जकस्थल्याअन्तःकामोवर्ततइतिज्ञायते । अतोनतन्मरणमभूत् । यथोक्तंतत्रैव-नाकामामुपयास्यसि ’’ इति । अत्रचचूर्ये माणां रावणलज्जयास्खाङ्गनिलीयमानामिवेति । प्रसवृत्युक्ति तु स्त्रीखभावेनलजयाऽनङ्गीकारप्रदर्शनादितिज्ञेयं । यत्तुनागोजिभट्टेन क्वचिदेवमेवकुबेरपुत्रनलकूबरशापोपिर्भानिबन्धनःश्रूयते । तत्रोपपत्तिश्चिन्त्या । अस्यप्रथमवेतस्यांबलात्कारासंभवात् । तस्यस्र थमत्वे अस्यांबलाकारासंभवादितिकेचित् । नलकूबरशापस्यतपोबलेनाकिंचित्करत्वादयमेवशापोब्रह्मन्नवदप्रतिक्रियःपाश्चत्यइत्य येइत्युक्तं । तत्रनलकूबरशापेनेत्युक्तभारतवचनेतस्यैवपुरस्करणं । “ तस्मिन्नुदाहृतेशापेज्वलिताग्निसमप्रभे । देवदुन्दुभयोनेदुः पुष्पवृष्टिश्चखच्युता । पितामहमुखश्चैवसर्वेदेवाःप्रहर्षिताः । ज्ञानालोकगतिंसर्वे ” इयत्रैवोत्तरकाण्डेब्रह्माद्यनुमत्याशापस्यदुष्प- रिहारतेव ‘‘ श्रुखातुसदशग्रीवस्तंशपंरोमहर्षणं । नरीषुमिथुनीभावंनाकामाखभ्यरोचयत्” इत्यनेनशापेनैवाकामकामिनीसंभोग [ पा०] १ छ, ज, झ. ट. रोचये, ३ ट. बलंशत्र. ३ ख. ड. झ ट. प्रवदतोरहस्यं. k १४