पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३ त्रयोदशः सर्गः ॥ १३ ॥ महापार्तेन कुंभकर्णवचनाकर्णनकुपितरावणप्रहर्षणाय सदृष्टान्तोपन्यासं बलात्कारेणसीतोपभोगचोदना ॥ १ ॥ रावणे न सWIघंतंप्रति स्वकृतपुञ्जकस्थलीहठोपभोगलब्धब्रह्मशापस्यहठोपभोगप्रतिबन्धकस्वनिवेदनपूर्वकं रामजयेकुंभकर्णादिनि योजनसूचकतद्वचनोत्तरतयास्वपराक्रमवर्णनपूर्वकमितरनैरपेक्ष्येण स्वस्यरामादिपराजयसामथ्यक्तिः ॥ २ ॥ रावणं कुद्धमाज्ञाय महापाच्च महाबलः । मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥ यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम् ॥ न पिबेन्मधु संप्राप्तं स नरो बालिशो भवेत् ॥ २॥ ईश्वरस्येश्वरः कोस्ति तव शत्रुनिबर्हण । रमख सह वैदेह्या शशूनाक्रम्य मूर्धसु ॥ ३ ॥ बलात्कुंकुटवृत्तेन वैतैस्ख सुमहाबल ॥ आंक्रयाक्रम्य सीतां वै रैथा ध्रुव रमख च ।४॥ लब्धकामस्य ते पश्चादागमिष्यति “ट्यम् । प्राप्तमप्राप्तकालं वा सर्वे प्रीतिसहिष्यसि ॥ ५ ॥ विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा| यथा स्वभर्ता रमते तथा त्वमपि स्वदारेषु रमस्व । ख्याने युद्धकाण्डब्याख्याने द्वादशः सर्गः ।। १२ ॥ | वैदेह्या सह रामं प्रणम्येति वा योजना ॥ ३ ॥ किं करोमि सा हि न मामभिलषतीत्यत्राह-बला अथ रावणस्य दुमेनमतानुसारित्वमाह--रावण | दिति । कुक्कुटवृत्तेन कुक्कुटवृत्या । भवे क्तः । मित्यादि । कुटुं कुम्भकर्णक्तनयापरिज्ञानवचनेने- | कुक्कुटो वञ्चनामार्गेण स्वदयितामाक्रमते । तथा त्यर्थः । मुहूर्तमनुसंचिन्त्य रावणक्रोधनिवारणोपायं | त्वमपीत्यर्थः । कुक्कुटानां कामुककुक्कुटसङ्के कोपो विचार्येत्यर्थः । १ । खलुक्यालंकारे । दुष्करं | जातिधर्मः । तथा सीतामनुभव । यथा कुकुटाःसु- सीताहरणं श्रमेण कृत्वा तसंभोगमकुर्वाणस्त्वं क्षौद्रान् | खिनः तद्वदित्यर्थः । यथाह वात्स्यायनः— क्रुद्ध- काझ्याऽतिगहनं वनं प्रविश्य तदपिवञ्चनइवमूढोसी- । माक्रम्य भोगस्तु कौकुटः सोपि सौख्यदः ” इति । तिभावः ॥ २ । शत्रुषु विद्यमानेष्वधर्मावहमिदंकथं भुङ्क्ष्व भोगं भज । रमस्व निर्विचारो भवेत्यर्थः ।। कुर्यामित्यत्राह-ईश्वरस्येति । सर्वनियन्तुस्तव को | सुनिहृदयं तु कुक्कुटवृत्तेनान्यत्र वर्तस्व सीतां तु वा नियन्तास्ति । अतो धर्मान्न भेतव्यमितिभावः । | बलात् भुङ्क्ष्व रक्ष। “ भुज परिपालनाभ्यवह शशून् मूर्धस्वाक्रम्य तांस्तृणीकृत्येत्यर्थः । अर्थान्तरं तु रयोः ” इति धातुः। आत्मनेपदमापें ॥ ४ ॥ एत रामस्येश्वरः कोस्ति । स निग्रहीतुं न शक्य इत्यर्थः। निमित्तमागामि भयमनिवार्य कथमेवं क्रियतामित्य शत्रुन् रामं । पूजायां बहुवचनं । दशस्वपि मूर्धस्खा- | त्राह--लब्धेति । एवं लब्धकामस्य ते पश्चात् काम क्रम्य शिरसाप्रणम्येत्यर्थः। वैदेह्या सह रमस्व वैदेह्यां । लाभानन्तरं । यत् भयमागमिष्यति । प्राप्तं तदानी- स० मुहूर्तमनुसंचिन्त्य अप्रियोक्तौममविप्रियं तत्प्रियोक्तौसर्वप्रियहानिः । कथंकर्तव्यमितिध्या ॥ १ ॥ स० प्रथमतः सीतानयनंनकर्तव्यं। कृतं चेत्सीताननुभवोभवनयोग्यइतिप्रोत्साहयति--यइति ॥२ ॥ स० “‘साकिंनरम्यासचकिंनरन्तागरी यसीकेवलमीश्वरेच्छा " इत्यादिवदीश्वरेच्छानुसारिताश्चेतरस्य नत वेत्याह-ईश्वरस्येति ॥ ३ ॥ शि० ननुमांप्रत्यतिकुपितायाः सीतायाःकथंप्रसादोभविष्यतीत्यतआह-बलादिति । कुक्कुटानांतच्छब्दानांत्तंवर्तनंयस्मिस्तेन । उषःकाले इत्यर्थः । बलात् हठात् । आक्रम्याक्रम्य तच्चरणौ गृहीत्वाग्रहीत्वा। सीतांप्रवर्तस्व खापराधक्षमापणेनियोजयख। अतएतांलङ्कारसंपत्तिं भुङ्क्ष्व रमखच ती अनङ्गीकारेकथमनुभवइत्यत्राह-बलादिति । रमस्खसहवैदेयेत्यादिसार्धश्लोकस्यवास्तवार्थस्तु—कुक्कुटवृत्तेनेत्यत्र कुकुटधृत्ते न इतिच्छेदः। हेमहाबल रावण वैदेह्याकिं । अतआक्रम्याक्रम्यवा प्रकारान्तरेणवा तांवैदेहीं नभुव नरमस्खच । कुक्कुटवृत्ते कुकुट व्यापारे । चापल्येइतियावत् । नवर्तख किंतु बलाच्छबृन्मूर्धस्खाक्रम्यरमखेतिसंबन्धः ॥ ४ ॥ शि७ ननुसीतासमर्पणेपिराम- प्रसादेसंशयएवेत्यतआह-लब्धेति । पश्चात् सीताप्राप्यनन्तरकाले लब्धःकामः इच्छाविषयीभूतस्खदारप्राप्तिः येनतस्य रामस्य रामत् । भयंतुभ्यंकिं किमर्थं । आगमिष्यति प्राप्स्यति नप्राप्स्यतीत्यर्थः । अतः अप्राप्तकालं अप्राप्तःनिवृत्तइत्यर्थः । कालःकोपः [ पा० ] १ क. खं. ग. ङ. --ट. व्यालनिषेवितं. २ ग. -छ. झ. ज. ट. संप्राप्य . ३ घन् कुक्कटवदृतिवर्तयखमहाबल ४ ङ. झ. ट. प्रवर्तस्वमहाबल. ५ क. ख. आक्रम्यसीतांवैदेहखंभुवचरमस्खच. ६ ङ. छ. जर झ. ट. तीसैंक्ष्वचरमखच. ७ क. ख. ङ.-ट. किंभयं ८ ङ. झ. प्रति विधास्यसे.