पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ [ युद्धकाण्डम् ६ चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् ॥ क्षीिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३४ ॥ वयेदं महदारब्धं कार्यमूप्रतिचिन्तितम् । दिष्टया त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥३५॥ तस्मा स्वया समारब्धं कर्म ह्यप्रतिमं परैः॥ अहं समीकरिष्यामि हत्वा शत्रैस्तवानघ ॥ ३६ ॥ अहङ्गुत्सादयिष्यामि शगुंतव विशांपते । यदि शक्रविवखन्तौ यदि पावकमारुतौ ॥ तावहं योधयिष्यामि कुबेरघरुणावपि ॥ ३७॥ गिरिमात्रशरीरस्य महाँपरिघयोधिनः नर्दतस्तीक्ष्णदंष्ट्रय विभियादै पुरन्दरः ॥ ३८ ॥ पुनर्मी स द्वितीयेन शरेण निहनिष्यति । ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३९ ॥ वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये ॥ हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ४० रमख कामं पिब चयवारुणीं कुरुष्व कार्याणि हितानि विज्वरः ॥ मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥ चारात्पूर्वं ॥ ३३॥ इदानीमसमीक्ष्यकारिणो बलमपि । वस्वन्तौ यदि स्यातां तथापीत्यर्थः॥३७स्वस्य योध निरर्थकमित्याह--चपलस्येति । यद्वा प्राप्तामप्यनीतिं | नसामथ्र्यविशेषं दर्शयति-गिरीति । गिरिमात्रशरी बलेन समीकरिष्यामीत्यत्राह-चपळस्येति । कृत्येषु । रस्य गिरिप्रमाणदेहस्य ।‘प्रमाणे द्वयसजूदनमात्र क्षिप्रं चपलस्य असमीक्ष्यकारिणः । बलमधिकमाभि चः” इति मात्रच्प्रत्ययः। पञ्चम्यर्थे षष्ठी ॥ ३८ मुख्येन जेतुमशक्यम् समीक्ष्य विचार्य अन्ये शरवर्षणो रामस्य पुरतः कथं स्थातुं शक्तस्तत्राह-पुन खं रन्ध्रम् प्रपद्यन्ते । असमीक्ष्यकरणरू पा रिति । सः रामः। पुनर्मी प्रथममेकेन शरेण निहत्य वसरं लब्ध्वा अभिभवन्तीत्यर्थः द्विजाः हंसाः पुनरपि द्वितीयेन शरेण मां हनिष्यति । ततः तावदेवे अलबथस्योंघस्य क्रौंचाख्यपवेतस्य । लङ्घनाय खं रन्धैयथाप्रपद्यन्ते तद्वदित्यर्थः। क्रौञ्चस्यौन्नत्येनाल त्यर्थः अत्राश्लीलमपि ध्वन्यते । मां द्वितीयेन शरे बयत्वात् । सुब्रह्मण्यशक्तिविदारणकुतरन्भेण हंसास्त णावश्यंनिहनिष्यति । तस्य रामस्य । ततः तस्माद्धन मतिक्रम्य गच्छन्तीति प्रसिद्धि ३४ सापायं च । नात्। कर्तरिषष्ठी। रुधिरं स्वरुधिरं । पास्यामि । कामं त्वत्कृतं कर्मेत्याह – त्वयेति । महत् दुष्करं । सापाय अत्यर्थ । आश्वस निश्वसेति ।। ३९ ॥ आत्मानमर मित्यर्थः । अप्रतिचिन्तितं अनालोचितं । इदं सीताह- | क्षन्परघातीवीरो न श्लाध्य इति न्यायेन परवत्स्वस्यापि रणरूपंकायै । सापायत्वमेवाह-दिष्टयेति ।३५। स वधे न कोप्यंतिशय इत्यत्राह-वधेनेति । अनूष्य र्वमेतन्महाराजेत्युपक्रम्योक्तमुपसंहरति-तस्मादिति थन्तरं । वधेन स्वविनाशेन दाशरथेः सुखावहं तार्हि का गतिरित्यपेक्षायां मयि जीवति कस्ते भार | जयं तव सकाशादाहतुं यतिष्ये रामं हत्वा रामं इत्याह-अहमिति । अनघेति । त्वं तु निवेंसनोभवे- गत्वा हन हिंसागत्योः इति धातुः। खादामि त्यर्थः समीकरिष्यामि नीत्यनीती तुल्ये करिष्यामी- | किं जीवामि किमिति काकुरनुसन्धेय ४० रम त्यर्थः ॥ ३६ ॥ तदेवाह-अहमिति सार्धश्लोकः स्वेति । अत्राप्यर्थान्तरं । मया रामे विषये अक्षयं यथा विशांपते प्रजानां पते अतिमानुषवैभवौ तौ कथं | भवति तथा गमिता प्रापिता सीता रामस्य वशगा जय्यौ तत्राह-यदीति । तौ दशरथात्मजौ । शक्रवि- भविष्यति । रमस्वेत्यादौ काकुः ४१ ॥ इति श्रीगो / ती० पुनारिख्यादिश्लोकत्रयस्यवास्तवार्थतु । रणमूर्धनिस्खकर्तव्यंविज्ञापयति । पुनरिति शेषः सः रामः मामेकेनशरेणप्रहृत्य पुन द्वैितीयेनशरेणनिहनिध्यति । ततः ततःप्रागेव तस्य रामस्य संबन्धिवानराणामिति शेषः रुधिरंपास्यामिकाममाश्वस ।। ३९ ॥ ती मयारामेविषये यमक्षयंगमितेस ति सीता/ अवशं अस्य विष्णुरूपरामस्यवशमागमिष्यतीतिसंबन्धः ।४१।। इतिद्वादशःसर्गः १२ [ पा०] १ ङ, झ. ट. छिद्मन्ये. २ छ, ल. मुत्पाटयिष्यामि. ३ क, च, छ, ज, शितशलधरस्यच.