पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्रीमद्वाल्मीकिरामायणंम् । [ युद्धकाण्डम् ६ यदप्रभृति वैदेही 'संप्राप्तेमां पुरीं तव ॥ तदप्रभृति दृश्यन्ते निमित्तान्यशुभनि नः ॥ १४ ॥ सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः । मर्नुसंधुक्षितोष्यग्निर्न सम्यगभिवर्धते ॥ १५॥ अभिष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ॥ सैरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥ १६ ॥ गवां पयसि स्कनानि विमदा वीरेंकुञ्जराः ॥दीनमश्वः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥ १७॥ खरोष्ट्राश्वतरा राजन्भिन्नरोमाः स्रवन्ति नः । न खभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥१८॥ वायसाः सदृशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्कशः॥ १९ ॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः उपपनश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः ॥ २० ॥ क्रव्यादानां मृगाणां च पॅरद्वारेषु सदृशः ॥ श्रूयन्ते विठूला घोषाः संविस्फूर्जथुनिःखनाः ॥२१॥ तदेवं पुंस्तुते कार्यं प्रायश्चित्तमिदं क्षमम् ॥ रोचते यदि चैदेही राघवाय प्रदीयताम् ॥ २२ ॥ इदं च यदि वा मोहाच्छोभाद्वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ २३ ॥ ॥ १३ । प्रथमं रावणसंवादाय दुर्निमित्तानि दर्श- | स्रवन्ति अश्रूणि मुञ्चन्ति । विधानैः चिकित्साभिः । यति-यदेति । यदाप्रभृति यकालमारभ्य । क्रिया- | चिन्तिताः अनुसंहिताः । चिकित्सिता अपीत्यर्थः । विशेषणमिदं । एवं तदाप्रभृतीत्यपि । अशुभानि | स्वभावे प्रकृतौ । नावतिष्ठन्ते प्रकृतिस्था न भवन्ती- निमित्तानि अशुभसूचकनिमित्तानि ॥ १४ ॥ सस्फु- | त्यर्थः ॥ १८ ॥ संघशो व्याहरन्ति संघशः समवेता लिङ्गः अग्निकणसहितः । सधूमार्चिः धूमाकुलऽवाला- | इति च संबन्धः । १९ । पुरीमुपरि उपर्युपरिगृहे- सहितः । सधूमकलुषोदः धूमेन कलुषः उदयः ष्वित्यर्थः । पिण्डिताः मण्डलीभूताः सन्तः । परिली आविर्भावो धूमकलुषोदयः तेन सहितः सधूमकलु- | यन्ते श्लिष्यन्ति । सन्ध्ये हे, अत्यन्तसंयोगे द्वितीया। षोयः। शान्तः शान्तो ज्वलन्नित्यर्थः । मत्रसन्धु- | शिवाः जम्बुकाः । उपपन्नाः नगरसमीपं प्राप्ताः क्षितः मत्रवद्भिर्हविर्भिर्योजितः ॥ १५ ॥ अग्नयस्ति- ॥ २० ॥ क्रव्यादान मांसभक्षकाणां । मृगाण ष्ठन्त्यत्रेत्यनिष्ठाः महानसाः तेषु । अग्निशालासु | श्वादीनामित्यर्थः । सविस्फूर्जथुनिःस्वनाः विस्फूर्जथुः अग्निहोत्रशालासु । ब्रह्मस्थलीषु वेदाध्ययनस्थानेषु । अशनिघोषः तद्पस्वनसहिताः ॥ २१ । एवमुपस्थि- सरीसृपाणि सर्पः। लिङ्गव्यत्यय आर्षः। हविष्येषु । तदुर्निमित्तजातस्य प्रायश्चित्तं सीताप्रदानमेवेत्याह- देवताभ्यो देयेषु आज्यपुरोडाशादिषु ॥ १६ ॥ | तदेवमिति । तत् दुर्निमित्तदर्शनात् । तत्सूच्ये कार्यं स्कन्नानि शुष्काणि “ स्कन्दिनीतिशोषणयोः ” इति | पराजये । एवं लङ्कादहनादिरूपेण प्रस्तुते ’ प्रसक्ते धातोर्निष्ठा। रदाभ्यां निष्ठातो नः पूर्वस्य च दः | सति । क्षमं अशुभनिवारणसमर्थ। इदं प्रायश्चित्तम् । इति नत्वं । वीरकुञ्जराः मत्तगजाः प्रहेषन्ते तेषा- | इदंशब्दार्थमाह—वैदेहीति ॥ २२ एवमनभिमत रवं कुर्वन्ति । हेषा अश्वशब्दः ॥ १७ ॥। अश्वतराः | भाषणेन राजा कुप्यतीति समाधत्ते-इदमिति । महाखराः । भिन्नरोमाः स्वस्थानात् भिन्नरोमाणः | मोहात् कार्यतापरिज्ञानात् । लोभात् जीवनलो गलितरोमाणः ऊर्वरोमाणो वा। अकारान्तत्वमर्ष । भाद्वापि । यदि ठंयाहृतं । तत्रापि तथापि । मयि ति० अग्निर्मथनादिनोत्पत्तिकाले सधूमकलुषोदयः धूमकलुषोयउदयस्तत्सहितः। उपत्यनन्तरंप्रणयनकालेसस्फुलिङ्गसधूमार्चिः । स० मत्रसंघहुतः विहितमत्रसमूहहुतोप्यप्तिः सधूमार्चिः सस्फुलिङ्गः सधूमकलुषोदयः । मन्त्रसङ्गहुतइत्यनेन कर्तादिवैगुण्यनि- मित्तनामैरयंभावः । किंतु नोऽनर्थसूचकइतिसूचयति । १५॥ ति० नवप्रासाभिनन्दिनः। अनेन कृतभोजनअपिबुभुक्षितइति सूच्यते ॥ १७ ॥ स० वायसाःसमन्ततोव्याहरन्ति । तेचसाधारंणाःकेचनेत्याह-क्रूराःसङ्गशइति । नकेवलंव्याहरन्ति । किंतु संघशः विमानाग्रेषुसमवेताश्वदृश्यन्ते । रामरामास्पर्शमात्रमाहर्म्येनास्मन्नेत्रशातनंजातं वंचजागृहीतिसूचयितुमदानेचभा- [ पा० ] १ क--घ. च-ट. संप्राप्तेह. २ ङ. झ. ट, मन्त्रीसंघहुतो ३ छ. सरीसृपाश्च४ ङ, छ. झ. झ. ट. वरकुञ्जराः. ५ झ. नवग्रासाभि. ६ ङ. ज. झः अ, पीडिताः. ध. विष्ठिताः. ७ ग. ङ. जः झ. पुरीद्वार्येषु. ८ क घ. छ. अ. सर्वशः. ९ क. घ. तुमुलाघोषाः, १० क, ख. ग. ड. झ. ट, स विस्फूर्जित घः तत्रस्फूर्जित. ११ ग. निश्चिते. १२ क ख अ रोचतेवीरम् , ऊ, झ. द. रोचयेवीर, १३ कर दोषगन्तुं ५१