पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३३ मतिमद्भिर्महामात्रैरनुक्तैरधिष्ठितम् । रौक्षसैश्चाप्तपर्यासैः सर्वतः परिरक्षितम् ॥ ३ ॥ मत्तमातङ्गरनिश्वासैश्यकुलीकृतमारुतम् ॥ शङ्घोषमहाघोषं तैयनादानुनादितम् ॥ ४ ॥ प्रमदजनसंबाधं प्रभृल्पितमहापथम् । तप्तकाञ्चननियूहं भूषणोत्तमभूषितम् । गन्धर्वाणामिवावासमालयं मरुतामिव ॥ रत्नसञ्चयसंबाधं भवनं भोगिनामिव ॥ ६ ॥ तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥ पुण्यापुण्याहघोषश्च वेदविद्भिरुदाहृतान् ॥ शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥ ऍजितान्दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः॥ मत्रवेदविदो विप्रान्ददर्श सुमहाबलः॥ ९ ॥ । सें पूज्यमानो रक्षोभिर्दथ्यमानः स्वतेजसा ॥ आसनस्थं मैहीमाहुर्ववन्दे धनदानुजम् ॥ १० ॥ स राजदृष्टिसंपन्नमासनं हेमभूषितम् ॥ जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११ ॥ स रावणं महात्मानं विजने मत्रिसन्निधौ ॥ उघाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ १२ ॥ प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः ॥ देशकालार्थसंवादी दृष्टलोकपरावरः ॥ १३ ॥ A } जनैः विद्वद्भिः परिगृह्यत इति महाजनपरिग्रहं । तद- | रावणस्यानीत्या सर्वमेकपदे नष्टमिति ज्ञापनाय धिष्ठितमित्यर्थः । महमात्रैः प्रधानैः ।“ महामात्राः |॥ १८७ ।। पुण्यान् पुण्यकरान् । पुण्याहघोषान् प्रधानाः स्युः" इत्यमरः । आप्तपर्याप्तैः कार्यकरणद- | पुण्याहमश्रघोषान् । विजयसंश्रितान् विजयफलका- कैरिति महमात्रविशेषणं। व्याकुलीकृतमारुतं चक्रवा- | नित्यर्थः । उदाहृतान् उच्चारितान् ॥ ८॥ दधिपात्रैः तीकृतवाएँ । शङ्खघोषमहाघोषं शङ्कघोषेण महान् | दधियुक्तपात्रैः । मत्रवेदविदः मन्त्रब्राह्मणविदः । घोषो यस्य तथोक्तं । तूर्यनादानुनादितं तूर्यनादेन | मत्राः कर्मसु विनियुक्ता इषेत्वेत्यादयः । कर्मचोदना सजातप्रतिध्वनिं । प्रजल्पितमहापथं सञ्जातमहाक | ब्राह्मणानि ॥ । ९ ॥ पूज्यमानः श्लाघ्यमानः ।। १० ।। लकलमहामार्गे । तप्तकाञ्चननिघृहं व्रतकनकमयमत्त- | दृष्टिसंपन्नं दृष्ट्या निवेदितमित्यर्थः । समुदाचारं जर वारण । ‘निर्गुहो मत्तवारणः’ इत्यमरः। भूषणोत्तमैः | शब्दप्रयोगादिसमुदाचारं । जगाम आरुरोह ॥११॥ तोरणवितानप्रभृतिभिर्भूषितं । ।| मद्विव्यतिरिक्तजनरहिते गन्धर्वाणामिवावासं विजने । हेतुनिश्चितं हेतुभि तौर्यत्रिकमुखरितत्वादितिभावः । मरुत देवानां । आलयमिव । निरवधिकैश्वर्यसंपन्नस्वादितिभावःरत्न नृक्तिभिर्निश्चितं ॥ १२ ॥ प्रसाद्य स्तुतिवचनेन संचयैः संबाधं संपूर्णम् । अतएव भोगिनां सपण । | प्रसन्न कृत्वा । सान्त्वेनोवाचेत्यन्वयः । उपस्थितक्रमः भवनमिव स्थितं । तेजोविस्तृतरश्मिवान् तेजः शरी- | ज्ञातवचनक्रमः । देशकालार्थसंवादी देशकालप्रयो- रकान्तिस्तदेव विस्तृतरश्मिरस्यास्तीति तथा । मह- | जनानुसारी । दृष्टलोकपरावरः लोके ये परावरे द्युतिः महाप्रभः। अभ्रमिवेत्युपमया तद्वनं विभी- | उत्कृष्टापकृष्टे ते दृष्टे ज्ञाते येन तथोक्तः । रामस्य षणस्य तेजोपहारकमितिव्यज्यते । एवं गृहोत्कर्षवर्णनं | धार्मिकत्वं रावणस्याधार्मिकत्वं च जानातीत्यर्थः हितबोधनरूपंयस्येतिव मत्तमातङ्गनिश्वासैरित्यनेन गजानांबाहुल्येनतच्छासप्राचुर्येणतिरोगच्छतिवायुरितिभावः ॥ १४ ॥ ती० निर्गुहो द्वारं ‘‘ निर्गुहःशिखरेद्वारे ” इति विश्वः । ति० प्रजल्पितमहापथं । आदिकर्मणिक्तः । प्रातःकालखा. प्रारखधजल्पमहामार्ग ५ ती० गन्धर्वाणामिवालयं तौर्यत्रिकमुखरितत्वात् । आलयमरुतामिवऐश्वर्यातिशयात्। भवनंभोगि नामिव परैःप्रवेष्टुमशक्यखात् । आलयापेक्षयातमित्युति ॥ ६ ॥ ती० तेजोविस्तृत रश्मिवान् तेजः स्खशरीरस्थं तेनवि. स्तृताः विसृता विश्रुतावा रश्मयोयस्य। अनेनपाठत्रयंसूचितं । ति० तेजोविस्तृतरश्मिवान् तेजोभिर्विस्तृतारश्मयोयेषांसन्ति । तादृशमणिमानित्यर्थः। स० तेजोविस्तृतरश्मिमान् तेजः विस्तृतंयेषुतेरश्मयोऽस्यसन्तीतितथा । रश्मिमान् रश्मिवान् ॥ ७ ॥ [ पा० ] १ घ. मॅहामात्यैः. २ ड. झ. ट. राक्षसैराप्तघ. राक्षसैश्चापि. ३ क~ङ, झ. ट. तूर्यसंबाधनादितं. ज. तूर्य संघानुनादितं. च. छ. अ. तूर्यसन्नदन् ४ क. संजल्पित. ५ क. बहुरत्नसमाकीर्ण. ६ क. पूजितान्घृतपाठंधस्रग्गन्धैः, च• छ. पूजितांस्तिलपात्रैश्च ७ क. ध. संपूज्यमानः८ ड, झ. ब. ट. दीप्यमानं. ९ ख. आस्थानस्थं, १० क, महाबाहुंववन्दे. वा• रा. १८२