पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ - ५ विनश्येद्धि पुरी लङ्क शूराः सर्वे च राक्षसाः ॥ रामस्य दयिता पत्नी स्खयं न यदि दीयते ॥ २०॥ प्रसादये त्वां बन्धुत्वृत्कुरुष्व वचनं मम ।। हितं पेयमहं बूमि दीयतामस्य मैथिली ॥ २१ ॥ पुरा शूरत्वर्यमरीचिसन्निभानवाग्रमॅट्सन्सुदृढानृपात्मजः । सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २२॥ यजख कोपं सुखधर्मनाशनं भजस्ख धर्म रतिकीर्तिवर्धनम् । प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २३ ॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान्सर्वान्प्रविवेश खकं गृहम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥ ९॥ दशमः सर्गः ॥ १० ॥ विभीषणेन रावणगृहमेल्यतंप्रति सीतानयनकालप्रभृतिलह्यामनर्थसूचकदुर्निमित्तप्रादुर्भावनिवेदनपूर्वकं तत्प्रायश्चित्त वेन रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ रावणेन विभीषणंप्रति रामस्यालक्ष्यवोक्त्या तद्वचनानादरणेनगृहंप्रति तद्विसर्ज नम् ॥ २ ॥ ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिधयः॥ राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥ शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २ ॥ तंदा । नावस्कन्दति न रुणद्धि ।। १९॥ शरा इति । अथ हितपरो विभीषणः सत्त्वोत्तरकाले रावणस्योप विनश्येयुरिति व्यत्ययेन योजनीयं । स्वयं न यदि | देष्टं तद्रुहं गत इत्याह--तत इत्यादि । प्रविवेश दीयत इति पाठः । २० ॥ जूमि ब्रवीमि । अस्य | महाद्युतिरित्यन्तमेकं वाक्यं । ततः प्रत्युषसीत्यनेन अस्मै ॥ २१ ॥ अ शल्यं पुढे शरमूलं नवे अग्रपुत्रे लङ्कादाहानन्तरमेकमहो गतमित्यवगम्यते । प्राप्तध यषां ते । अतएव सुदृढान् पुरा सृजति स्रक्ष्यति ।। मार्थनिश्चयः सीताप्रदानमेषास्माकं धमर्थश्चेति कृत- दशरथस्यायं दाशरथः । “ तस्येदम् ” इति संब- | निश्चयः। भीमकर्मा । परमार्थतो रावणस्य हितत्वे- न्धार्थे अण् । संबन्धश्चात्र पुत्रत्वं । दशरथाय दाश- | प्यनभिमतार्थविज्ञापनरूपसाहसकरणात् भीमकर्म रथये ।। २२॥ रतिः सुखं ।। २३ । विभीषणेति । | युक्तिः । राक्षसाधिपतेः अग्रजस्य । आलयं निवास सर्वे प्रातरालोचयिष्याम इति विभीषणप्रमुखान् | भूतं । वेश्म प्रविवेशेति संबन्धः । शैलाग्रचयसंकाशं विसृज्येत्यर्थः ।। २४।। इति श्रीगोविन्दराजविरचिते | गिरिशिखरचयसदृशं । अनेकधृङ्गयुक्तत्वादितिभावः। । श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- | शैलशृङ्गमिवोन्नतमित्यौन्नत्ये दृष्टान्तः । सुविभक्तम- ख्याने नवमः सर्गः ॥ ९ ॥ हाकक्ष्यं सुष्टु विभक्तमहप्रकोष्ठं ।‘‘ कक्ष्या प्रकोष्ठे हर्यादेः काश्यां मध्येभबन्धने ?रु इत्यमरः । महा- त्कारणात् ॥ १६ ॥ शि० यदिखत्रीरामस्यपत्नीनदीयते तर्हि लङ्काविनश्येत् । अतोदीयतां ॥ २० ॥ इतिनवमःसर्गः ।। ९ ॥ ती० ५ राक्षसाधिपतेर्वेश्मप्रविवेश विभीषणः ” इतिपाठेतु उत्तरषट्झयैतत्प्रपञ्चार्थवत् अग्रजस्यालयंवीरःप्रविवेशमहाद्यु तिः ” इत्यनेनापौनरुक्त्यं । “ राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ” इतिपाठे राक्षसाधिपतेरमृजस्यालयं नियनिवासभूतं वेश्मयन्वयः । अस्मिन्पाटेतु वेश्मालययोरपौनरुक्त्यं । “ आकेशग्रहणान्मित्रमहितेभ्योनिवारयेत् ” इतिन्यायेनसर्वात्मनाहि तमेघवक्तव्यमित्यभिप्रेत्यरावणानभिमत हितोपदेशप्रवृत्तत्वाद्रीमकर्मेत्युक्तिः । स० भीमकर्मा वैरिणां । भीमंरावणंप्रति कर्म [ पा० ] १ ङ. ज.-ट. दीयतांपत्नी. २ क. ख. ग. ङ. झ. ट. तथ्यंत्वहं च छ. ज. अ. तथ्यमहं. घ. तथ्यंखलंबूयां ३ ख. ङ. च. छ. अ. ट. शरान्सूर्य. ४ ज. पुद्धन्विशिखान्. ख. पुर्वन्सुशितान्. ५ ख. ङ. च. छ. व ट. त्यमोघान्नि. शितान्, ६ झ. ट. त्यजाशुकोपं. ७ घ. गृहंशुभं. ८ ख. घ. प्रविवेश