पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः११ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३९ अयं च दोषः सर्वस्य जनस्यास्योपलक्ष्यते ।। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च॥ २४ ॥ श्रवणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ॥ अवश्यं च मया वाच्यं यदृष्टमपि वा श्रुतम् ॥ २५॥ संप्रधार्य यथान्यायं तद्भवान्कर्तुमर्हति ॥ २६ ॥ इति स मत्रिणां मध्ये भ्राता भ्रातरमूचिवान् । रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥ २७ ॥ हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम् ॥ निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ।। २८ ॥ भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् ॥ सुरैः सहेन्द्धेरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ २९ ॥ इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ रावणेन मध्रकरणायसभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूताहूतैराक्षसैर्नानायानैरावणसभाप्रवेशः ॥ २ ॥ रथारोहणेनसभा- मागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥ स बभूव कृशो राजा मैथिलीकाममोहितः । असंमानाच सुहृदां पापः पापेन कर्मणा ॥ १ ॥ दोषं अपराधं । कर्तुं नार्हसि ॥ २३ ॥। अयं दोषः | त्वेन सीतापहरणप्रायश्चित्तत्वेनवाप्यतीतकालक्षमं । पूर्वोक्तदुर्निमित्तसूचितोऽनर्थः । सर्वस्योपलक्ष्यते । | सुखवर्धकत्वेन वर्तमानकालक्षमं । धर्मावहत्वेनायति- संबन्धसामान्ये षष्ठी । सर्वेणापि लक्ष्यत इत्यर्थः । क्षमं । उपस्थितज्वरः प्राप्तक्रोध इत्यर्थः । प्रसङ्गवान् ॥ २४ ॥ प्रहस्तादिषु विद्यमानेषु भवतैव किमुच्यते | परिगृहीतार्थेभिनिवेशवान् ॥ २८ ॥ भयं भयजनकं तत्राह-श्रावणे चेति । तेषां त्वचित्तमात्रानुसारित्वादि- पुरुषं । रामो युद्धेन सीतां प्राप्स्यतीति पूर्व विभीष तिभावः। श्रावणे त्वां प्रति विज्ञापने च । त्वं पुनः कथं णोक्तस्य परिहारमाह--मुरैरिति । कथं तिष्ठति । वक्ते प्रगल्भसे तत्राह-अवश्यमिति । भ्रातृत्वादिति | स्थास्यति । स्थातुमेव न शक्तः कुतो योत्स्यति कुत- भावः ॥ २५ ॥ संप्रधार्येत्यर्थं । यथान्यायं यथा- | स्तरां सीतां प्राप्स्यतीति भावः ॥ २९ ॥ राघवं तृणी योग्यं । संप्रधार्य मनस्येव निश्चित्य । तत् संप्रधारितं | कृत्य कथमेवमाहेत्याशङ्कय तन्निदानं दर्शयति काये ।। २६ । इयेतदूचिवानित्यन्वयः । ऊचिवान् | इतीति । ॥ नाशनः हिंसकः । चण्डविक्रमः उग्रवि उक्तवान् । १५ कसुश्च ” इति लिटः कस्वादेशः | क्रमः । आप्तवादिनं युक्तवादिनं ॥ ३०॥ इति श्रीगो ॥ २७ ॥ महार्थं प्रयोजनव्याप्तं । मृदु सान्त्वपूर्व । | विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा हेतुसंहितं युक्तियुक्तं । यतीतकालायतिसंप्रतिक्षमं ख्याने युद्धकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥ | व्यतीतकालः भूतकालः । आयतिः भविष्यत्कालः । संप्रति वर्तमानकालः । तत्र क्षमं । अकीर्तिनाशक अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य व्यनर्थसूचयितुंचैवमितिभावः ॥ १९ ॥ शि० ननुखदुक्तमसंमतंअस्यारंभेसर्वेषांनिवृत्तखात् सज्जनहिंसावत् । इदमयुक्तसर्वसंम तखाद्विषभक्षणवदित्यतआह-प्रापणइति । अस्यमन्त्रस्य प्रापणे बोधने । सधैमन्त्रिणो निवृत्ताः खद्यादपगताः । एतेन निवृत्तान् नामपिमदुक्तंसंमतमेवेतिसूचितं । तेनोहितानुमानयोर्बाधस्वरूपासिघ्यादिग्रस्तवंध्वनितं । ननुस्खासंमतंबुर्दैवगताःनतुमद्यादि- यतआह--यत्दृष्टंखतोज्ञातं अथवाश्रुतं अन्यतोज्ञातं । तन्मयावाच्यं भवत्संनिधौनिवेदनीयं ॥ २५ ॥ इतिदशमःसर्गः ॥ १० ॥ [पा० ] १ ख, घ, ङ. झ. ट. प्रापणे. २ ङ. च. झ. झ. ट. इत्येवमुक्त्वा .