पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २९


२ ततोऽब्रवीत्सुसंक्रुद्धो वजदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ॥ ९ ॥ किं वो हनुमता कार्यं कृपणेन तपस्खिना । रामे तिष्ठति दुर्धर्षे मैसुग्रीवे सलक्ष्मणे ॥ १० ॥ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११ ॥ इदं ममापरं वाक्यं णु राजन्यदीच्छसि ॥ उपायकुशलो व जयेच्छचूनतन्द्रितः ॥ १२ ॥ कामरूपधराः शूराः सुभीमा भीमदर्शनाः ॥ ऍक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः॥ १३॥ काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः ॥ सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ १४ ॥ प्रेषिता भरतेन स भ्रात्रा तव यवीयसा ॥ [ तवीगमनमुद्दिश्य कृत्यमात्ययिकं त्विति ॥r] स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ १५ ॥ ततो वयमितस्तूर्णं शूलशक्तिगदाधराः॥ चापबाणासिहस्ताश्च त्वरितास्तत्र थुम ह ॥ १६ ॥ आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् । अश्मशस्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥१७ ॥ एवं चेदुपसर्पतामनयं रामलक्ष्मणौ ॥ अवश्यमपनीतेन जहतामेव जीवितम् ॥ १८ ॥ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् । अत्रचीत्परमक्रुद्धो रावणं लोकरावणम् ॥ १९ ॥ सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः। अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ॥ २० ॥ ततो वज़हनुर्नाम राक्षसः पर्वतोपमः ।। क्रुद्धः परिलिहन्वी जिह्वया वाक्यमब्रवीत् ॥ २१ ॥ वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥ एकोऽहं भक्षयिष्यामि तेंन्सर्वान्हरियूथपान् ॥ २२॥ खैःस्थाः क्रीडन्तु निश्चिन्ताः पिउँन्तो मैंथवारुणीम् ॥ २३ ॥ कृपणेन गूढ़संचारप्रकटितभयेन । तपस्विना शोच्येन | समीपे याम । यामेति लोटि रूपं ॥ १६-१७ ॥ ॥ १०-११ ॥ तद्वाक्यं किमित्याकाङ्कायामुपायम्- | एवं कृते किं स्यादित्यत्राह-एवं चेदिति । राम तिपादकं वाक्यं वक्तुमादावुपायं प्रशंसति-उपायेति । लक्ष्मणौ अनयं अस्मत्कृतकैतवापरिज्ञानेन विश्वासं ॥ १२॥ विवक्षितमुपायमेवाह–कामरूपेत्यादिना । यद्युपसर्पतां ततस्तेन अपनीतेन अपनयेन । जीवितं निश्चिताः निश्चितवन्तः । राक्षसा वा सहस्राणीति । | जहतामेव । जह्यातामेवेत्यर्थः॥१८-१९॥ सर्व इत्यादि सहस्रशब्दस्य संख्येयपरत्वेपि शब्दस्वाभाव्यान्नपुंस- सार्धश्लोकमेकं वाक्यं ।२०। तत इत्यादिसार्धश्लोक- कत्वं । किमिति ब्रूयुस्तत्राह-प्रेषिता इति । अस्या- | त्रयमेकान्वयं ।२१-२२मधुवारुणीं मधुरूप वारु न्ते इतिकरणं द्रष्टव्यं ॥ १३-१५ ॥ ते वयं तत्र | णीं । रणकुञ्जरं रणाप्रधृष्यं । स्वःस्था इत्यमङ्गलक्तिः मेकएवगभीत्यासागरादीनपिप्रविष्टान्वानरान्हत्वा निवर्तयिष्यामि प्रधर्षणदुःखंनिवर्तयिष्यामि ॥ ७—८ । रामानु० निव- तिष्यामि निवर्तिष्ये ॥ ८ ॥ रामानु० तपस्विना तपस्व्याहारभूतफलाशिनेत्यर्थः । ती० कृपणेन दीनेन । प्रकाशसंचरेभया- द्रात्रौकृतकार्येणवा । तपस्खिना शोच्येन । हनुमताकिं । अलक्ष्यस्यतस्यहननेन नप्रयोजन मितिभावः। कृपणादिशब्दानांपारुष्यमा त्रेतात्पर्यं । नत्वर्थे । मातृगाम्यादिगालिदानवत् । तर्हिकोहन्तव्यस्तत्राह--रामेतिष्टति अहतेतिष्ठतिसति किमनेनहतेनेत्यर्थः ॥ १० ॥ ती० अद्यराममित्यस्यवास्तवार्थस्तु लक्ष्मणंरामंविनेतिशेषः । सुग्रीवंह आगमिष्यामीतिसंबन्धः ॥ ११ ॥ ती० विवृतं स्पष्टं। वपुः धृत्वेतिशेषः ॥ १४ ॥ ति० सृक्कां ओष्ठप्रान्तं ॥ २१ ॥ [ पा० ] १ ङ. च. छ. झ . अ ट. दूषितं. २ ड~-ट. किंनो. ३ इ. झ. ट. सुप्रवेपि. ४ क. ज. रक्षसांवै. घ. च. छ. झ. ब. ट. राक्षसानां . ५ झ. अ . ट. विवृतं. ६ च. छ. ब. ट. भरतेनैव . ७ इदमर्घप्राचीनकोशेषुनदृश्यते. ८ छ. अ. ट, यामते. ९ क. ङ. छ–ट. सुग्रीवंसहनूमन्तंसवश्चैवात्र. १० ङ.झ. ट. परिलिहन्छुकां. ११ क. ङ. झ. ट. तांसवहरिवाहिनीं. १२ खस्थाःीडन्वित्यर्धात्पूर्वं क छ. पाठयोः ततोमहोदरःक्रुद्धोरावर्णवाक्यमब्रवीत् इत्यर्धमधिकंडश्यते. १३ क. -घ. छ-ट. पिबन्तु• १४ ङ. झ. ट. मधुवारुणं .