पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् ॥ ऽङ्गदं च हनूमन्तं रोमं च रणकुञ्जरम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥ ८ ॥ नवमः सर्गः ॥ ९ ॥ विभीषणेनरावणंप्रति रामवधप्रतिज्ञानेनखायुधग्रहणसरभससमुत्थितनिकुंभादिनिवारणपूर्वकं रामपराक्रमप्रशंसनेन तस्मिन्दण्डस्यदुष्करत्वोक्त्या वैपरीत्येऽनर्थप्राप्तिकथनपूर्वकं रामायसीताप्रत्यर्पणचोदना ॥ १ ॥ ततःसायंरावणेन विभीष- णादिसर्वजनविसर्जनपूर्वकंस्वगृहंप्रति गमनम् ॥ २ ॥ ततो निकुम्भो रभसः चूर्यशत्रुर्महाबलः॥ सुप्तनो यैज्ञहा रक्षो मॅहापात्रं महोदरः ॥ १ ॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलात्रावणात्मजः ॥ २ ॥ प्रहस्तोथ विरूपाक्षो वजदंष्ट्रो महाबलः ॥ धूम्राक्षधतिकायश्च दुर्मुखचैव राक्षसः ॥ ३ ॥ परिघान्पट्टिशान्प्रासाञ्शक्तिशलपरश्वधान् । चापानि च सवाणानि खङ्गांश्च विपुलाशितान् ॥४॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसः । अङघत्रावणं सर्वं प्रदीप्त इव तेजसा ॥ ५॥ अद्य रामं वधिष्यामूः सुग्रीवं च सलक्ष्मणम् ॥ कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥ तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः अन्नबीस्प्राञ्जलिघक्यं पुनः प्रत्युपवेश्य तान् ॥७॥ अप्युपायैस्त्रिभिस्तात योर्थः प्राप्तुं न शक्यते । तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८ ॥ प्रमत्तेष्वभियुक्तेषु दैवेन ज़्हतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥ ॥ २३-२४॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | वोक्तिः । विक्रमस्य नायमवसर इति दर्शयितुं सामा मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने | न्येन विक्रमकालानाह-अप्युपायैरिति । तातेत्यभि- अष्टमः सरैः ॥ ८ ॥ मुखीकरणाय संबोधनं । त्रिभिः सामदानभेदरूपैः। उपायैरपि योथैः लब्धं न शक्यते तस्य सिद्धये । तान् अथ निकुम्भमतमेवानुसरन्तः सर्वेपि प्रधाना | नीतिशास्त्रप्रसिद्धान् । विक्रमकाळान् युक्तानाहुः। अहमहमिकया समुत्थाय शत्रुवधोद्युक्ताः । तमुद्योगं | तदुक्तं कामन्दकेन—« सामादीनामुपायानां त्रयाणां नीतिशास्त्रज्ञो विभीषणः प्रतिषिद्धवानित्याह । तत | विफले नये । विनयेन्नयसंपन्नो दण्ड दण्ड्यषु दण्ड- इत्यादि श्लोकषकमेकं वाक्यं । आदौ निकुम्भोपा- भृत् ’ इति । तथाच नायं दण्डस्य काळ इत्युक्तं दानं निकुम्भमतानुसरणसूचनायै ॥१-४। समुत्पत्य || ८ । न केवलं दण्डस्याकालिकत्वं दण्ड्यत्वं च ते आसनेभ्यः समुत्थाय ॥५॥ । प्रधार्षतेत्यनन्तरमितिक | शत्रोर्नास्तीत्यभिप्रायेणाह-प्रमत्तेष्विति । प्रमत्तेषु रणं द्रष्टव्यं ॥ ६। क्रियाभेदात्तानित्यस्य न पुनरुक्तिः । अनवधानेषु । विषयासक्तेष्वित्यर्थः । अभियुक्तेषु ॥ ७॥ प्रहस्तादीनां प्रधानानां संनिहितत्वाद्रावाणं वा । ज्ञानिषु । विरक्तेष्विति यावत् । यद्वा सामन्तैराक्रा- रावणं वा प्रत्युक्तिः । मध्ये कचिसचिवान्प्रति | न्तेषु । दैवेन भाग्येन । प्रहृतषु क्षीयमाणसंपत्खित्य- ति० कतकरीत्यात्रसर्गाविच्छेदः ॥ २४ ॥ इत्यष्टमः सर्गः ॥ ८ ॥ ति० कौंभकर्णिरेवायंनिकुंभः परैःसहितस्तंपुनराह । शि० निकुंभादिनामत्वेनबहूनांसवान्नपौनरुक्त्यं ॥ १ ॥ ति० विपु- छांडुभान् निर्मलजलकान्तीन् ॥ स० विपुलांडुभान् घनजलप्रकाशान् ॥ ४ स० अभियुतेषु आग्रहवत्सु । प्रमत्तेष्वभियुक्ते ष्वितिपदमेकंवा । प्रमत्तानां परप्रतिभटानां इषुभिरभियुक्तेषु । दैवेनप्रहतेषु अदृष्टशान्येषु । सिध्यन्ति फलोपलंभकाभवन्ति ॥९॥ [ पा० ] १ क-ट. साङ्गदंच. २ ङ, झ. ट. सर्वावैवात्रवानरान् , घ रामंचखरसूदनं. ३ . -ट. यज्ञकोपश्च. ४ घ – . के. . महापार्श्वमहोदरौः ५ ख. इ. च. झ. अ. ट. धूम्राक्षथनिकुंभध. ६ क. ख. ग: विपुलाञ्छुभान्, ङ. . अ. ट. विपुलांडुभान्, ७ ठ. प्रहतेषु छ