पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RK श्रीमद्वामीकिरामायणम् । [ युद्धकाण्डम् ६ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ॥ तरसा युक्तरूपेण सानुजः सबलानुगः ॥ समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ॥ १७ ॥ [ खंरो येन हतः संख्ये तस्य वीर्येण लक्ष्यते ॥ १८ ॥] अस्मिन्नेवंगते कार्यं विरुद्धं वानरैः सह ॥ हितं पुरे च सैन्ये च सर्वे सैमव्रयतां मम ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः ॥ ६ ॥ स सप्तमः सर्गः ॥ ७ ॥ राक्षसैरवणंप्रति कुबेरविजयादितदपादानप्रशंसनपूर्वकं रामस्य ततोप्यल्पबलस्वोक्या येनतपराजयस्यसुकरवोक्ति ॥ १ ॥ तथेन्द्रजिदपादानप्रशंसनपूर्वकं रामविजयायतश्रियोजनोक्या समश्वसनम् ॥ २ ॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः॥ ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् । द्विपेत्पक्षमविज्ञाय नीतिबाह्यस्त्वबुद्धयः ॥ १ ॥ राजन्परिघशक्त्युष्टिशूलपट्टिशंसंकुलम् ॥ सुमहनो बलं कस्माद्विषादं भजते भवान् ॥ २ ॥ त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ॥ कैलासशिखरावासी यथैवेहुभिरावृतः॥ सुमहत्कदनं कृत्वा वश्यस्ते धनदः कुतः ॥ ३ ॥ स महेश्वरसख्येन श्लाघमानस्त्वया विभो ॥ निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ ४ ॥ करणे इतःकिं नश्छिन्नमित्यत आह--वानराणामिति।। | मदोद्धता राक्षसास्तद्वलवर्णनपूर्वकं रावणं प्रशंस- ) अभ्येति अभ्येष्यति । “ वर्तमानसामीप्ये वर्तमान- न्ति--इत्युक्ता इत्यादिना । सार्धश्लोक एकान्वयः। वद्वा ’ इति वर्तमाननिर्देशः । उपरोधकः उपरोडै। | द्विषत्पक्षे द्विषद्वलं । पक्षो मासार्धके पार्श्व गृहे क्रियार्थायां क्रियायां ण्वुल् ।१६। सागरे विद्यमाने । सूर्यविरोधयोः । केशादेः परितो वृन्दे बले सखिस कथमस्मानुपरोत्स्यति तत्राह-तरिष्यतीति सार्ध- | हाययोः ” इति विश्वः ॥ १ । परिघः परितो हन- श्लोकः ॥ उच्छोषयति उच्छोषयिष्यति । अन्यत्सेतु- | नक्षमो गदाविशेषः । परिघः परिघातनः ” इत्य- बन्धदिकं वा । करोति करिष्यति ।। १७–१८ ॥ | मरः। शक्तिः दीर्घयष्टिः । क्रष्टिः असिः। « खने अस्मिन् लङ्कानिरोधन रूपे कार्यं । एवंगते उक्तरीत्या | तु निस्त्रिंशचन्द्रहासासिष्टयः । इत्यमरः । शुनं प्रवृत्ते । वानरैः सह विरुद्ध विरोधे च प्राप्ते । भावे | प्रसिद्धं । पट्टिशः खङ्गविशेषः । तैः संकुलं व्याप्तं । निष्ठा । पुरादिषु हितं यत्तत्सर्वं संमत्रयतामित्यर्थः । बलमस्ति समग्रबले एवं विद्यमाने कस्माद्धेतोः भवान् ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- | विषादं भजत इति योजना । अत्र सुमहनो बलमिने णभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्ठः | त्यत्र बलं नास्तीति प्रामादिका भाव्यनर्थसूचिकाखि सर्गः ।। ६ लोक्तिः ॥ २ ॥ तिष्ठतु सैन्यं त्वमेक एव समस्तश नुविद्रावणक्षम इत्याशयेनाह-वयेत्यादिना । सार्ध एवं रावणवचनमाकर्यं अविदितरघुनाथप्रभावा । लोक एकान्वयः । भोगवतीं सर्पराजनगरीं । कदनं ति७ प्रथमान्तपाठे सगरस्यगोत्रापत्यसागरइति रामविशेषणं । तदा सागरमितिद्वितीयान्तमन्यत्पदमध्याहारें ॥ १७ ॥ इतिषष्ठःसर्गः ॥ ६ ति० तत्रादौदुर्मन्त्रिणांदुर्मन्त्रमाह-इत्युक्तइति । यतोनीतिबाह्यः अतएवाबुद्धयः तेराक्षसाः द्विषत्पक्षस्यरामसुग्रीवादेर्ब लमविज्ञाय शखापिमोहादविगणय्यवा प्राञ्जलयस्सन्तोरावणमूचुः॥१॥ति० तदेवप्रपञ्चयते-सइति । सः धनदः। महेश्वरसख्येन हेतुना वयंलाघमानोपि लोकपालोपि वयासमरोषान्निर्जितः ॥ स० श्लाघमानः अहंत्र्यंबकसखः मसदृशोऽन्योनास्तीत्यारमा- ' पा© ] १ इदमर्घ घ. पाठेश्यते. २ क. ग. ङ. च. तसिनेवंगते. झ. ट. तस्मिन्नेवंविधे. ३ ष. निरुढे. ४ क, ग. संमन्त्र्यतामिति. ५ घ. अविज्ञायामनःपक्ष• ६ ङ, झ. कुन्तलं.