पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६ ] मङ्गोविन्दराजीयव्याख्यासमलंकृतम् । २१ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ॥ उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् ॥४॥ मत्रमूलं हि विजयं प्रेाहुरार्या मनस्खिनः तस्माद्वै रोचये मत्रं रामं प्रति महाबलाः ॥ ५ ॥ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः । तेषां तु समवेतानां गुणदोषौ वदाम्यहम् ॥ ६ ॥ मैत्रिभिर्हितसंयुक्तैः समथैर्मत्रनिर्णये ॥ मित्रैवपि समानाथंबन्धवैरपि वा हितैः । सहितो मत्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् ॥ दैवे च कुरुते यत्तं तमाहुः पुरुषोत्तमम् ॥ ८ ॥ एकोर्थ विमृशेदेको धमें प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् ॥ ९ ॥ गुणदोषावनिश्चित्य त्यक्त्वा धैर्मव्यपाश्रयम् ॥ करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः ॥ १० ॥ यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ॥ एवं मैत्र हि विज्ञेघा उत्तमाधममध्यमाः ॥ ११ ॥ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।। मत्रिणो यत्र निरतास्तमाहुर्मत्रमुत्तमम् ॥ १२ ॥ ॐद्योपि मतयो भूत्वा मंत्रिणामर्थनिर्णये ॥ पुनर्यत्रैकतां प्राप्ताः स मत्रो मध्यमः स्मृतः ॥ १३॥ अन्योन्यं मतिमास्थाय यत्र संप्रतिभाष्यते । न चैकमत्ये श्रेयोति मत्रः स्रोधम उच्यते ॥ १४ ॥ तस्मात्सुमत्रितं साधु भवन्तो मैतमत्तमाः॥ कीर्यं संप्रतिपद्यन्तामेतत्कृत्यं मतं मम ॥ १५ ॥

  • वीनराणां हि वीर्णां सहस्रैः परिवारितः । रामोऽभ्येति पुरीं लङ्कामसाकमुपरोधकः ॥ १६ ॥

आविळा दाहेन आकुला ॥ ३ ॥ अनन्तरं किं वा |श्चित्य दैवव्यपाश्रयं त्यक्त्वा करिष्यामीत्युपक्रम्ययः युक्तं यन्नः समर्थं हितं । “ समर्थस्त्रिषु शक्तिस्थे | कार्यमुपेक्षेत् उपेक्षेत न समाप्नुयात् ॥ १०-११ ।। संबन्धार्थं हितेपि च ” इत्यमरः । यत्कृतं अनुष्ठितं । उक्तवैविध्यं मन्त्रंप्यतिदिशति-ऐकमत्यमिति । एक- सुकृतं स्वनुष्ठितं । भवेत् फलवद्भवेत् । तादृशं किं | मत्यं एकां मतिं उपागम्य । शास्त्रदृष्टेन स्वभ्यस्तशा- उच्यतां करिष्यमि । वो भद्रमस्त्वित्यन्वयः ॥ ४ ॥ | स्त्रेण । राजदन्तादित्वात्परनिपातः। तदृपेण चक्षुषा बलवतस्तव किं मन्त्रेणेत्याशङ्कय सर्वेषामपि विजय- | उपलक्षिताःमत्रिणः यत्रमत्रे निरताः तं उत्तममत्र- स्य मत्रमूलत्वान्मयापि मत्रः करणीय इत्याह-मत्र | माहुः ॥ १२ ॥ यत्र मन्त्रे । मत्रिणां मतयः बह्वयः मूलमिति ॥ ५॥ मत्रस्य करणीयत्वेपि स्वयमेव | बहुधा भूत्वापि । अर्थनिर्णये अर्थनिर्णयरूपफलवि संमख्यतां किं बहुभिरित्याशङ्कय बहुभिः सह मन्त्र- | षये । एकतां प्राप्ता भवन्ति स मत्रो मध्यमः स्मृतः। यितुरेवोत्तमत्वं वक्तुं प्रतिज्ञापूर्वकं क्रमेण मत्रथितृभे- | नीतिशैरितिशेषः ॥ १३ ॥ यत्र मत्रे । मञ्जिभिः दानाह-त्रिविधा इत्यादिना । समवेतानां संकीर्ण- अन्योन्यं मतिं स्वां स्वां बुद्धिं । आस्थाय प्रधानीकृत्य । स्वरूपाणां । लक्षणज्ञानं विना विवेक्तुमशक्यानामि- | संप्रतिभाष्यते व्यवह्रािते। अनेनोत्तममश्नव्यावृत्ति त्यर्थः। गुणदोषौ उत्तमलक्षणं गुणं अधमलक्षणं | रुक्ता । मध्यममत्रव्यावृत्त्यर्थमाह-न चेति । एक- दोषं । मध्यमलक्षणं मिश्रणं ॥ ६ ॥ हितसंयुक्तैः | मत्ये तेषां मन्त्रिणां श्रेयश्च प्रीतिश्व नास्ति स मत्रो हितपरैः। समानार्थेः समानसुखदुःखैः । कमर | धम उच्यते ।। १४ । सुमत्रितं सुनिश्चितं । साधु म्भान् आरम्भणीयकर्माणि । दैवे वैवसमाश्रयणे । समीचीनं । कार्य संप्रतिपद्यन्तां ऐकमत्येन जानन्तु । कुरुते ॥ ७-८ ॥ धमें पूर्वोक्तदैवसमाश्रयणे । एतत् ऐकमत्येन सुनिश्चितं कार्यं । मम कृत्यं अति- मनः मनःपूर्वं यत्नं ॥९॥ गुणदोषौ हिताहिते । अनि- | शयेन कर्तव्यं ।। १५ । गतं तु गतमेव किं मत्र [ पा० ] १ ङ. च. छ. झ. ज. ट. प्रवदन्तिमनस्खिनः. २ क. -घ. च• छ, ज• गुणदोषं. ३ ङ. झ. मत्रत्रिभिर्हि संयुक्तः. ४ क. च. ग. ट• बान्धवैर्वासमाहितैः. ५ ख. ङ. -ट. दैवव्यपाश्रयं. ६ क . ख . ङ. च. झ. अ . ट. मन्त्रोषिविले. ७ ङ, झन् ट, बीरपिमतीर्गवामन्त्रिणामर्थनिर्णयः । पुनर्यनैकतांप्राप्तः . ८ ख. च. छ. मन्त्रिणो मत्रनिर्णये ९ क. ख. ग. च. छ. अ. मन्त्रिसत्तमाः. ड. ज. झ. ट. मतिसत्तमाः १० कार्यसंप्रतिपद्यतामित्यर्धस्यस्थाने क. च. छ. पाठेङ. इतीमंमन्त्रयत्राजाकार्यतत्प्रतिपद्यते । तस्मात्संमन्त्र्यतांसवैरेतकृत्यंमतंमम ॥ इतिश्लोकोदृश्यते. ११ च. छ. सवानराणां१२ ङ. झ. ट. धीराणां यउत्तमधममध्यमः व• रा. १८१