पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सा नूनमसितापाङ्गी रक्षोमध्यगता सती ॥ मनाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ १५ ॥ कथं जनकराजस्य दुहिता सा मम प्रिया ॥ राक्षसीमध्यगा शेते सुषा दशरथस्य च ॥ १६ ॥ कंदाऽविक्षोभ्यरक्षांसि सा विधूयोत्पतिष्यति ॥ विधूय जलदानीलाञ्शशिरेखा शरत्स्खिव ॥१७॥ स्वभावतनुका नूनं शोकेनानशनेन च ॥ भूयस्तनुतरा सीता देशकालविपर्ययात् ॥ १८ ॥ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्घृज्य मानसम् ॥१९॥ कदा नु खलु मां साध्वी सीता सुरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दीपयः॥२० कदा शोकमिमं घोरं मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥२१॥ " एवं विलपतस्तस्य तत्र रामस्य धीमतः । दिनक्षयान्मैन्दरुचिर्भास्करोस्तर्युपागमत् ॥ २२ ॥ आश्वासितो लक्ष्मणेन रामः संध्यामुपासत ॥ स्मरन्कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चमः सर्गः ॥ ५ ॥ षष्ठः सर्गः ॥ ६ ॥ रावणेन मत्रिणः प्रति हनुमस्कृतलङ्कादहनादिदुष्करकर्मानुवादपूर्वकं सैन्यैस्सहरामगमनसंभावनया तत्प्रतीकाराय' मत्रिनियोजनम् ॥ १ छङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । अब्रवीद्राक्षसान्सर्वान्हिया किंचिदवाशुखः ॥ १ ॥ धर्षिता च प्रविष्टा च लका दुष्प्रसहा पुरी । तेन वानरमात्रेण दृष्टा सीता च जानकी ॥ २ ॥ प्रासादो धर्षितथैत्यः प्रवरा राक्षसा हताः । विला च पुरी लङ्का सर्वा हनुमता कृता ॥ ३ ॥ १६ ॥ अविक्षोभ्यरक्षांसीत्येकं पदं । अविक्षोभ्याणि | भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चमः दुराधर्षाणि रक्षांसि ॥ १७ ॥ देशकालविपर्ययात् | सर्गः ।। ५॥ देशकालयोव्र्येत्यासात् । सुखावहयोर्देशकालयोरप गमात्तद्विरुद्धयोरुपगमाच्चेत्यर्थः ॥ १८ ॥ सीतां एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकाळानन्तर प्रत्याहरिष्यामि शोकमुत्सृज्य मानसमिति । सीतां कालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ प्रत्याहृत्य कदा नु शोकमुत्स्रक्ष्यामीत्यर्थः । आस्यं घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । ‘‘ इवेन सह व्यादाय स्वपितीतिवत्साधुः ।। १९–२० । शुक्ले तरं मलिनं ॥ २१-२२ । उपासत उपास्त । | नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं भ्रातुरपि लक्ष्मणस्य पुरतो रघुनाथस्यैवंविधवचनप्र- | च वक्तव्यम् ” इति विभक्तेरलोपः ॥ १ ॥ वानर योगस्तस्य सर्वविधसेवकत्वात् । अतो नानौचित्यं | मात्रेण वानरजातीयेन । वानरेष्वल्पेनेति यावत् ॥।२३॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण - |।। २॥ चैत्यः प्रासादः नगरप्रधानभूतः प्रासादः । स० दिनक्षयात् अहःक्षयात् । मन्दवपुः मन्दरश्मिः ॥२२॥ रामानु० उपासत उपात । वचनव्यत्ययआर्षः । उपागमदिति वापाठः । ती० स्मरन्निति हेतौशतृप्रत्ययः । सीतास्मरणाद्धेतोः शोकाकुलीकृतः ॥ २३ ॥ इतिपञ्चमःसरैः ॥ ५ ॥ स० महात्मनाशक्रेणेवेत्यनेन हनुमत्कृतकर्मणः ‘‘ इन्द्रो वृत्रंहमहनस ” इत्युक्तरीत्यामहेन्द्रकृतिसाध्यत्वेपिरावणसुतजिं तेन्द्रप्रयत्नविषयत्वंसूचयति ॥१॥ ति० वानरमात्रेण एकेन निरायुधेन चेत्यर्थः ॥२॥ शि० चैत्यः देवविशेषाविष्ट:प्रासादः ॥३॥ [ पा० ] १ क. ग. ङ. च. ज.-ए. ममचप्रिया. ख. परमप्रिया. २ ङ. झ. ट. अविक्षोभ्यानिरक्षांसि . ३ ङ. ज. झ. ड. लेखः क ख च. छ. • लेखेवशारदी. ४ ङ. झ. ट. मेसाध्वी. ख. सासवी. कञ्च. न्मन्दवपुः ५ झअ. ट. ६ क. ग. ङ. च. झ. जे. ट, सुपागतः , ७ क, ख, ग, सुपाविशतू८ ख. सर्वे. ९ ख, च, छ, आकुलाच.