पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २ ३ ९ २ तन्मे दहति गात्राणि विषं पीतमिवाशये ॥ हा नाथेति प्रिया सा मां हियमाणा यदब्रवीत् ॥७॥ तद्वियोगेन्धनवता तचिन्ताविपुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥ ८ ॥ अवगाह्यणैवं खप्स्ये सौमित्रे भवता विना । कथंचित्प्रज्वलन्कामः सै मा सुप्तं जले दहेत् ॥९॥ बडेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेकां धरणिमाश्रितौ ॥ १० ॥ केदारस्येव केदारः सोदकस्य निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छूणोमि ताम् ॥ ११ ॥ कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम् ।। विजित्य शर्धेन्द्रक्ष्यामि सीतां स्फीतमिव श्रियम्॥१२॥ कदा नै चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥ १३ ॥

  1. तैस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः १४
िलहू

तत्प्रणालिकया तां दृष्टवानस्मि । तद्वत् तदङ्गस्पृष्टं | षेण दह्यत इत्यर्थः ॥ ८ ॥ सौमित्रे कान्तास्मारकेण स्पृशन् तामेव स्पृष्टवन्भवेयमित्यर्थः ॥ ६ ॥ न | भवता विना अर्णवमवगाह्य स्वप्स्ये। अनेन लक्ष्मणस्य केवलं वयोतिवर्तनस्मरणमेव व्यथाहेतुः किंतु कार- | शेषावतारत्वमुक्तं । अर्णवशयनं हि शैषिणैव किं णान्तरमप्यस्तीत्याह--तदिति । तद्वचनं मे आशये । प्रयोजनमित्यत्राह-कथंचिदिति । इदानीं प्रज्वलन् हृदये । स्थितं सत् । सदा स्मर्यमाणंसदित्यर्थः । | स कामः जले सुप्तं मां कथंचिद्दहेत् कृच्छूद्दहेत् पीतं विषमिव गात्राणि प्रत्यवयवं। दहति । किं तद्वचनं | मन्दीभवेदित्यर्थः ।।९॥ एवं दुःसहदुःखाक्रान्तस्यापि तत्राह-हा नाथेति । सा सर्वान्भोगान्परित्यज्य मया | मम जीवनधारणशक्तिस्तया सह एकधरण्याश्रयणात्त सहगता । हियमाणा सती रावणेन हरणसमये | जीवनप्रवृत्त्युपलम्भाच्च जायत इत्याह-बह्वित्यादिना न त्वां कुर्मि दशग्रीव भस्म भस्माहे तेजसा’ इत्युक्त- | श्लोकद्वयेन । अहं सा वामोरूश्च एकां धरणिमाभि रीत्या पातिव्रत्याग्निना भस्मीकर्तुं समर्थोपि ‘‘ तत्तस्य | ताविति यत् एतद्वहु भूरि जीवनसाधनं । अतः सदृशं भवेत् ’ इत्युक्तरीत्या हा नाथेति मन्नाथत्व- | एतेन कामयानस्य विरहिणो मम जीवितुं शक्यं । मेव पुरस्कृत्य मां यदब्रवीत् तन्मे गात्राणि दहति । । एकशय्याश्रयणन्यायेन कामिनोरेकधरण्याश्रयणमपि एतेन रामशोकः सीताविषयकारुण्यमित्यवगम्यते । जीवनसाधनं भवतीत्यभिप्रायः ॥ जीवन्तीं तां । परदुःखदुःखित्वं हि कारुण्यं ॥ ७ ॥ अथ संतापो शृणोमीति यत् तेन । निरूदकः निरुदकः। केदारः जलप्रवेशं विना न शाम्यतीति वक्तुं तस्याग्नित्वं वर् सोदकस्य उपस्नेहेन उपक्लेदेनेव रूपयति-। | । केदारस्य सावयवं तद्वियोगेति मदनाग्निवर्धक त्वेन वियोगस्येन्धनरूपत्वं । संततत्वेन चिन्तया | जीवामि ॥ १०-१२॥ रसायनं शरीरसिद्धिकर- ज्वालात्वरूपणं। रात्रिंदिवमिति । “ अचतुर - » | मौषधविशेषं । आतुरः रोगी । ‘आतुरोभ्यमितोभ्या- इत्यादिना सूत्रेण साधुत्वं । शीतलाशीतलकालविशे- । न्तः इत्यमरः १३ संहतौ श्लिष्टौ ॥१४ बहुदिवसात्ययात् ॥ शि० एतदेवानुशोचामि । एतेनप्रबलेनैतदुःखेनपूर्वदुःखंतिरोहितमितिसूचितं ॥ ५ ॥ शि० त्वयि सीतास्पर्शविशिष्टे । मेगात्रसंस्पर्शः चन्द्रदृष्टिसमागमः चक्षुस्संयोगः । यथाचन्द्रदृष्टिसमागमतापशामकः तथा सीता स्पर्शवतिखयि ममस्पर्शापितापशामकइत्यर्थः । ती० यद्वा यतोयत्र कान्तावर्तते तत्र वाहि संचर । स्वात्मानंस्पृशन्तंवारंप्रत्येव मुक्तं । मदात्रसंस्पर्शस्तस्याः सिद्ध्येदितिभावः ॥ ६ ॥ ती० /* कथंचित्प्रज्वलन्कामःसमासुप्तेजनेदहेत् ” इतिपाठे जने सुप्तेस- ति कथंचित्प्रज्वलन्कामः। समादहेत्। सः कामः । तंजनं नबाधेतेत्यर्थः । तस्माद्भवताविना वांविहाय । अर्णवमवगायस्खप्स्ये इतिसंबन्धः । ति० सौमित्रे भवताचिनाऽहमेकएकार्णवमवगायखप्स्ये । एवंसतिप्रज्वलन्कामः जलेसुर्तनदहेत् । जलस्याग्निवि रोधित्वात् । मनोमूलकामस्यसुप्तौ मनउपरमेणोपरमाश्चेतिभावः । भवताविनेत्युक्तिरेका कित्वेननिद्राभायै ॥ शि७ भवताबिने- त्युक्त्या जाग्रदेववंतिष्ठेतिसूचितं । तेनखद्भिन्नमन्निकटेनागच्छवितिहेतुःसूचितः । तेनसीतातिरिक्त विषये तदानींदिदृक्षाभावः सूचितः । स० भवताविना तवशीतबाधाभवेदित्यर्थः ॥ ९ ॥ [ पा० ] १ झ. ट. एवंचप्रज्वलन. २ ङ. च. झ. ट. नमांसुसं. ३ ङ. झ. ट. सुचारु. ४ ग. च. छ. झ. ट. तौतस्याः सहितौ. क ख. ज. तौतस्याःसंहितौ. ५ कटहसन्या. |