पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१ दीप्तभोगैरिवाकीर्ण भुजद्वैर्वरुणालयम् । अवगाढं महासत्वैर्नानाशैलसमाकुलम् । सुदुर्गे दुर्गमार्ग तमगाधमसुरालयम् ॥ ११५ ॥ मकरैर्नागभोगैश्च विगाढा वातलोलिताः॥ उत्पेतुश्च निपेतुश्च गंवृद्धा जलराशयः॥ ११६ ॥ अग्निचूर्णमिवाविद्धे भाखराम्वु महोरगम् । सुरारिविषयं घोरं पातालविषमे सदा ॥ ११७ ॥ सागरं चापरप्रख्यमम्बरं सागरोपमम् ॥ सागरं चास्परं चेति निर्विशेषमदृश्यत ॥ ११८ ॥ संपृक्तं नभसाऽप्यम्भः संपृक्तं च नभोम्भसा । तादृक्षुषे स दृश्येते तारारतसमाकुले ॥ ११९ ॥ समुत्पतितमेघस्य वीचिमालाकुलस्य च ॥ विशेषो न द्वयोरासीत्सगरस्याम्बरस्य च ॥ १२० ॥ अंन्योन्यमाहताः सक्ताः सैस्खनुश्रुमनिस्खनाः ॥ ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥१२१॥ रत्नौघजलसन्नादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।। १२२ ॥ ददृशुस्ते मॅहोत्साहा वाताहतजलाशयम् ।। अनिलोद्धृतमाकाशे भ्रूवल्गन्तमिवोर्मिभिः॥ १२३ ॥ रणे रॉ इति धातुः । नोचि इति लत्वं । तदुक्तं पुराणे | इदमप्युभयत्र तुल्यं । पातालविषमं पातालवत् अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः । गम्भीरं । इदमप्युभयत्र तुल्यं । घोरं भयङ्करं । इद- तिमिङ्गिलगिलोप्यस्ति तद्विलोप्यस्ति सागरे ” इति | मष्युभयत्र तुल्यं । एवमुक्तविशेषणविशिष्टं सागरं ॥ ११४॥ दीप्तभोगैः शिरोरत्नकान्त्या प्रकाशितफ- | सागरः। अम्बरप्रख्यं अम्बरा’ । उक्तविशेषणवि गैरिव स्थितैः। महसत्त्वैः जलगजशिंशुमारादिभिः । शिष्टमम्बरं च सागरोपममदृश्यतेत्याकृष्य योजना । सुदुर्ग यादोभिः । दुर्गमार्गे दुर्गमं । नौपथसञ्चारा- । न केवलं साम्यं सर्वथा साम्यं चेत्याह--सागर- योग्यमित्यर्थः । योगरूढिभ्यां वरुणावासवरुणालय- | मिति । क्लीबत्वमार्षे । ११७-११८ । प्रकारान्त पदद्वयनिर्वाह ॥ ११५ ॥ तदनीं सागरमुत्प्रेक्षते— रेणापि उक्तं साम्यं दर्शयति-संपृक्तमिति । संपृक्तं मकरैरिति । नागभोगैः सर्पकायैः । विगाढाः | संसृष्टं । तुल्यवर्णमितियावत् । हिशब्दो हेतौ । प्रविष्टः । वातलोलिताः वायुचलिताः । अतएव | तादृगूपे अन्योन्यतुल्यरूपे । तारारत्नसमाकुले प्रवृद्धाः जलराशयः तरङ्गः । उपेतुश्च निपेतुश्च । | सागराम्बरे दृश्यते स्म । ११९ ॥ समुत्पतितेति । उत्पत्य निपेतुरिति भावः ॥ ११६ ॥ अथ सागरा - | मेघवीचिमालयोर्बिम्बप्रतिबिम्बभावेनोपमानत्वं । स्वरयोः सर्वथा साम्यं वर्णयति — निचूर्णमित्या- | १२०। प्रथमं सक्ताः अथ आहता इत्यन्वयः ।।१२१ दिना । रात्रौ सागरस्य सलिलाशीकराः अग्निचूण रत्नौघेत्यादिश्लोकद्वयं । रत्नौघजलयोः सन्नादो इव दृश्यन्त इति प्रसिद्धिः । अतो भास्वराण्यम्यूनि । यस्मिन् । अनेन वेगवद्वायुजनितक्षोभातिशयादन्त शीकररूपाणि । अतएवाविद्धं आकीर्णं । यस्य तथोक्तंगीतरत्नानामुद्रमनमवगम्यते । वायुना विषक्तमिव अग्निचूर्णमिव सागरे दृश्यते । अम्बरं च कीर्णानक्ष वायुन एकीभूतमिव । यादोगणसमाकुलं यादांसि लैस्तथा दृश्यते । भास्वराम्बु विमलतुहिनं च जलजन्तवः तेषां गणेन समाकुलं। वाताहतजलाशयं महान्त उरगा यस्मिन् तन्महोरगं । इदमप्युभय त्रापि समानं । गन्धर्वादीनामिव नागानामपि आकाशे | वाताहतश्चासौ जलाशयः समुद्रः जलाशयश्चेति सञ्चारसम्भवात् । राक़ादिरूपोरगसंभवाद्वा । सुरा- | कर्मधारयः तं ऊर्मिभिः आकाशे वल्गन्तमिव स्थितं । रयः असुरा राक्षसाश्च तेषां विषयं आवासभूतं । एतन्निरूपणार्थमेव अनिलोद्धतमिति पुनरुक्तिः॥।१२२ स० तारारत्नसमाकुले एकंनभस्तारासमाकुलं । अपरं रत्नसमाकुलमितिते । तारारत्नैः नक्षत्रश्रेष्ठंः तथा तारारनैः मुक्ताफेरै- रितिनागोजिभट्टः । तत्पक्षे ‘‘ तारःयुद्धमौक्तिके ” इति विश्वोक्तेःीलिङ्गस्ताराशब्दस्तद्वाचीमृग्यः । तारेषुमुक्तासुआरमैः अति श्रेयैरितितद्विनेयैः क्लिष्टकल्पनयासमाधेयं १२ इतिचतुर्युःसर्गः [q०] १ ख. भुजगैर्भजगालयं २ ड.झ. ट.प्रहृष्टाः, ३ ख. ग. ङ. च. ज. -ट. विषयं. ४ ख. ग. ङ. च. ज.-ट. अन्यो न्यैराहताः, ५ खसखरंभीमविक्रमाः६ ङ, छ. झ.ट. इवांबरे. ७ क, ख. ग. ङ.-द. महात्मानो. ८ इ. झ, ट, प्रलपन्तमिवो