पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एते वयमनुप्राप्तः सुग्रीव वरुणालयम् ॥ इहेदानीं विचिन्ता सा या नः पूर्वे समुत्थिता ॥ १००॥ अतः परमतीरोऽयं सागरः सरितां पतिः ॥ न चायमनुपायेन शक्यस्तरितुमर्णवः॥ १०१ ॥ तंदिहैव निवेशोस्तु मनः प्रस्तूयतामिति । यथेदं वानरबलं परं पारमवाप्नुयात् ॥ १०२ ॥ इतीव स महाबाहुः सीताहरणकर्शितः । रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ १०३ ॥ सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव ॥ संप्राप्तो मघकालो नः सागरस्यास्य लड़ने ॥ १०४॥ खांखां सेनां समुत्सृज्य भी च कश्चित्कुतो व्रजेत् ॥ गच्छन्तु वानराः शूरा ज्ञेयं छन्नं वैलं च नः ॥१०५॥ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनां न्यवेशयत्तीरे सागरस्य हुमायुते ॥ १०६ ॥ विरराज समीपस्थं सागरस्य च तद्धलम् मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ १०७ ॥ वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । ‘विनिविष्टाः परं पारं काइमाणा महोदधेः ॥ १०८ ॥ तेषां निविशमानानां सैन्यसनहनिस्वनः॥ अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ १०९ ॥ सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ॥ त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥११०॥ सा महार्णवमासाद्य हृष्टा वानरवाहिनी ॥ वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ १११ ॥ दूरपरमसंबाधं रक्षोगणनिषेवितम् ॥ पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ ११२ ॥ चैण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ॥ हसन्तमिव फेनौघेनृत्यन्तमिव चोर्मिभिः ॥ ११३ ॥ चन्द्रोदयसँस्रवूतं प्रतिचन्द्रसमाकुलम् ॥ चण्डानिलमहाग्राहैः कीर्ण तिमितिमिङ्गिलैः ॥ ११४ ॥ ॥ ९८-९९ ॥ चिन्ता समुद्रतरणोपायचिन्ता | शेषः ॥ १०९॥ त्रेधा त्रिप्रकारैः वलयत्रयाकारेणेति ॥ । १०० ॥ अतीरः अविद्यमानतीरः । जलप्राय | यावत् । वानरगोपुच्छभलूकभेदेन त्रेधेति वा इतियावत् । अनुपायेन उपायं विनेत्यर्थः । प्रसज्य- |॥ ११० ॥ पश्यमाना पश्यन्ती सती । हृष्टा प्रतिषेधे नबुसमासः ॥ १०१ ॥ मत्रः कार्यविचारः। | अभूदिति शेषः ॥ १११ । दूरं पारं यस्य दूरपारं प्रस्तूयत आरभ्यतां । इति वक्ष्यमाणप्रकारेण | विशालमित्यर्थः । असंबाधं संबाधरहितं । अक्षोभ्य- ॥ १०२ ॥ इतिवेत्यनेन सेनानिवेशनियोगे सागरत- | मित्यर्थः। रक्षोगणनिषेवितं समुद्री रक्षांसि वसन्तीति रणोपायविचारः अहृदयो हेतुः । वस्तुतस्तु सीताह| प्रसिद्धिः ॥११२॥ चण्डनकैः करणैः ग्रहः ग्रहणं रणक्लेश एव हेतुरिति व्यज्यते ॥ १०३-१०४ ॥ | यस्य स तथोक्तः तं । सूर्यादौ प्रहणे युद्धे पूतना कुतः कुतश्चिद्धेतोः । शूराः वानराः गच्छन्तु सर्वतः | दावनुग्रहे । उपरागे च निर्बन्धे स्वर्भानौ च ग्रह सञ्चरन्तु । किमर्थमित्यत्राह-ज्ञेयमिति । नः | स्मृतः ” इति निघण्टुः । दिवसक्षये क्षपादौ अस्माकं। भयं भयनिमित्तं । छन्नं ज्ञेयं तत्र तत्र | सन्ध्यायामित्यर्थः। घोरं वर्धमानत्वाद्भयङ्करं॥११३॥ निलीनैः शत्रुभिः प्रायशः प्रहरसंभवादिति भावः । समुद्रतं उललितं । प्रतिवीचि प्रतिबिम्बितचन्द्रत्वात् .१०५ । हुमायुते द्रुमैर्युक्ते । मिश्रणार्थीयौतेर्निष्ठा | प्रतिचन्द्वैः समाकुलं। चण्डानिलमहाग्राहैः चण्डानि ॥ १०६ ॥ सागरस्य समीपस्थं तद्वलं मधुपाण्डुजलः | लसदृशवेगमहाप्राहैरित्यर्थः । तिमयः शतयोजना मधुवत्पिङ्गलजलः। द्वितीयः सागर इव विरराजे- | यता महामस्याः । तानपि भक्षयितुं क्षमास्तिमि- त्युत्प्रेक्षा ॥ १०७–१०८ ॥ अन्तर्धाय स्थित इति ' ङ्गिलाः। तिमीन्निगिरतीति व्युत्पत्तेः । “ गृ निग ती० वासमाज्ञापयदित्ययेहैवनिवेशोस्खित्युक्तनिवेशनप्रकारविशेषविधानार्थत्वान्नपुनरुकिः ॥ १०३ ॥ ती० वानराणध्व- जिनी ऋक्षगोलाङ्गलानामपिवानरावान्तरजातीयखात्सर्वेषामपिवानरत्वोक्तिः ॥ ११० ॥ स० क्षपादौ क्षपायाआदिर्मुख्यः अधिपतिरितियोवत् । तस्मिंश्चन्द्रमसिसति ॥ ११३ [ पा० ] १ ग–च, झ अ ट. सागरस्येह. २ ग. नचकश्चित्कुतश्चन. क ख. नचकश्चिदितो. ३ क.—ङ. ज. झ. अ. भयंचनः, ४ ङ. ज. झ. ट. निविष्टाश्च. क, ख. निविष्टाःपरमंपारंच. निविश्वस्ते ५ झ. ट. चण्डनक्रप्राइघोरें. घ. झषन क्रमहं• ६ ख. घ. -ज. समाधूतं