पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ततः पादपसंबाधं नैनामृगसमायुतम् ॥ सह्यपर्वतमासेदुर्मलयं च महीधरम् ॥ ७२ ॥ काननानि विचित्राणि नदीप्रस्रवणानि च ॥ वैश्यनतिययौ रामः सह्यस्य मलयस्य च ॥ ७३ ॥ बैकुलांस्तिलकांचूतानशोकान्सिन्धुवारकान् ॥ करवीरांश्च तिमि शान्भजन्ति स्म प्लवङ्गमाः ॥ ७४ ॥ अङ्कोलांश्च करजांश्च प्लक्षन्यग्रोधतिन्दुकान् ॥ जैम्बूकामलकानीपान्भजन्ति स प्लवङ्गमाः ॥ ७५ ॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ॥ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तेन् ॥ ७६ ।। मारुतः सुखसंस्पर्शा वाति चन्दनशीतलः ॥ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥ अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥ धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः ॥ सुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥ गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः । केतक्यः सिन्धुबाराश्च वासन्त्यश्च मनोरमाः ॥ ८० ॥ माधव्यो गन्धपूर्णाश्च कुंदगुल्माश्च पुष्पिताः । चिरिबिल्वा मधूकाश्च बकुळाः प्रियकास्तथा ॥ ८१॥ फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । चूताः पेंटलयश्चैव कोविदाराश्च पुष्पिताः ॥ ८२ । ऊचुलिन्दार्जुनाचैव शिंशुपाः कुटजास्तथा ॥ धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ ८३ ॥ हिन्तालातिमिशाचैव चूर्णका नीपकास्तथा ॥ नीलाशोकाश्च वैरंणा अझलाः पद्मकास्तथा ॥ क्लवमानैः प्लवगैस्तु सर्वे पर्याकुलीकृताः ॥ ८४ ॥ ५) ॥ ७१ ॥ ततः दिवारात्रान्ते ॥ ७२॥ सह्यस्य मलयस्य | वैविशेषणं । अतस्तस्य बहुशः प्रयोगः । वसन्ते च काननानीत्यन्वयः। सह्यमलयौ नाम मार्गवर्तिनौ पुष्प्यन्तीति वासन्त्यः । इदं माधवीविशेषणं कौचित्पर्वतौ ।।७३। बकुलान् केशरवृक्षान् । तिलकान् | ॐ कालात्साधुपुष्प्यत्पच्यमानेषु ’ इत्यण् । गन्धैः धुरकवृक्षान् । चूताः प्रसिद्धाः अशोकाश्च। सिन्धुवा- । पूर्णाः गन्धपूर्णाः । कुन्दः । चिरिबिल्वाः नक्तमालाः । रकान् निर्गुण्डीवृक्षान् । करवीराः प्रसिद्धाः । तिमि- | मधूकाः गुडपुष्पाः। वजुलाः वानीराः । प्रियकाः शान् नेमिवृक्षान् ॥ ७४ ॥ अङ्कलान् निकोचकवृ- | बन्धूकाः ॥ ८०. -८१ ।। स्फूर्जकाः तिन्दुकवृक्षाः । क्षान् । करजान् नक्तमालवृक्षान् । प्लक्षान् जटीवृ- | नागवृक्षाः नागकेसराः। पाटलयः पाटलाः । कोविदा क्षान् । न्यग्रोधान् वटान्। तिन्दुकान् स्फूर्जकवृक्षान् । राः चमरकाः ॥ ८२ ॥ मुचुलिन्दाः खर्जुरविशेषाः । जम्यूकामलकाः प्रसिद्धाः । नीपाः कदम्बाः॥ ७५ ॥ अर्जुनाः ककुभाः । शिंशुपाः पिच्छिलाः । कुटजाः प्रस्तरेषु शिलासु । स्थिता इति शेषः । वायुवेगः | जयवृक्षाः । धवाः धुन्धुरवृक्षाः । शाल्मलयः मोचाः। वानरसेनावेगजवायुवेगः ॥ ७६-७७ ॥ वानराणां |* पिच्छिला पूरणी मोचा चिरायुः शाल्मलिर्श्वयोः धातुरेणुरूषितत्वं वक्तुं पर्वतस्य धातुमत्तामाह ~ इत्यमर ॥ ८३॥ हिन्तालाः तालविशेषः । चूर्णकाः अधिकमिति । अर्धमेकं वाक्यं । शैलराजः सह्यः । आमलकविशेषाःनीपकाः कदम्बाःवरणाः वारुणाः। ॥ ७८ ॥ विघट्टितः उत्थापितः ॥ । ७९ ॥ गिरिप्रस्थे- | पद्मकाः सुगन्धिपुष्पा वृक्षविशेषाः । एवंभूतावृक्षाः त्यादिसार्धपञ्चश्लोक्येकान्वया ।। पुष्पिता इयेतत्स- | प्लवमानैः प्लवंगैः पर्याकुलीकृता इत्यन्वयः ।। ।। ८४ ति० प्रीयमाणैः उक्तपुष्पदर्शनेनेतिशेषः ॥ ८४ ॥ [ पा० ] १ ख. ग. ज. झ. ट. नानावनसमायुतंड. नानावनसमन्वितं. २ ख. ग. ड. झ. ट. सह्यपर्वतमासाद्यवानरास्तं समारुहान्. ३ ङ. च. झ. ट. पश्यन्नपि. कल छ. अ. पश्यन्नभि. ४ क. ख. ग. ङ. ज. झ. ट. चंपकांस्तिल. ५ उ. झ. ट. अशोकांश्च. ६ झन् टः न्यग्रोधपादपान् ७ क~-छ. अ. जंबुकामलकान्नागान् , ट, जंबुकामलपुन्नागान्, ८ क. ख. च. ऊरुवेगैः. ९ घ. च. ज. गां. १० ग झ. धातुभिस्तु ११ झ. ट. वेगेनघट्टितः. १२ क. ख. च. छ. अ. स्फूर्जःकुन्दाश्च १३ ख• ङ. झ. अ. ट, रञ्जकास्तिलकाः १४ झ. अ. ट. पाटलिकाश्चैव. १५ ख. ड, झ. ट. सरलाअङ्कलाः १६ उछ. झ. ट. प्रीयमाणैः