पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७ उत्तरन्त्यां च सेनायां संततं बहुयोजनम् । नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ ६० ॥ सरांसि विमलाम्भांसि द्रुमाकीर्णाश्च पर्वतान् । समान्भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यकाधश्च साऽविशत् ॥ ६१ ॥ समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ६२ ॥ ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः ॥ हरयो राघवस्यार्थे समारोपितविक्रमाः॥ ६३ ॥ हर्षवीर्यबलोद्रेकान्दर्शयन्तः परस्परम् । यौवनोत्सेकजान्दर्पान्विविधांश्चक्षुरध्वनि ॥ ६४ ॥ तत्र केचिद्वैतं जग्मुरुत्पेतुश्च तथाऽपरे । केचित्किलकिलां चक्रुर्वानरा बैनगोचराः ॥ ६५ ॥ प्रास्फोटयंश्च पुच्छानि सनिजघ्नुः पदान्यपि ॥ जान्विक्षिप्य शैलांश्च दुमानन्ये बभञ्जिरे ॥ ६६॥ आरोहन्तश्च भृङ्गाणि गिरीणां गिरिगोचराः॥ महानादान्विमुञ्चन्ति क्ष्वेलमन्ये प्रचक्रिरे ।। ६७॥ ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः॥ नृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाङ्गमैः ६८ ।। शैतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः ॥ वानराणां तूं घोराणां श्रीर्मपरिवृता मही ।। ६९ सा स्म याति दिवारात्रं महती हरिवाहिनी ॥ हृष्ट प्रमुदिता सेना सुग्रीवेणाभिरंक्षिता ॥ ७० ।। वानराफ़ेवरितं यान्ति सर्वे युद्धाभिनन्दिनः॥ जैमोक्षयिषवः सीतां मुहूर्त कापि नैसत ७१ ।। संततं निरन्तरं यथा भवति तथा उत्तरन्यां । विप- | पारान् ॥ ६३-६४ ॥ तान्विवृणोति--तत्रेत्यादि रीतवत् वैपरीत्यवत् । भावप्रधानो निर्देशः। बहुयोजनं | ना । किलकिलेति वानरशब्दानुकरणं ६५ च यथा भवति तथा सस्यन्दुः सरांसी- | प्रास्फोटयन् भूमावनास्फालयन् । सन्निजनुः त्यादिसार्धश्लोक एकान्वयः यथायोग्यं च संबन्धः। भूमाविति शेषः । भुजान् विक्षिप्य प्रसार्य । इमान् सरांसि शीतलसलिलतया मध्येनाविशत् । पर्वतान् शैलांश्च बभञ्जिरे।। ६६ । गिरिगोचराः गिरिचराः। दुमाकीर्णतया तिर्यगाविशत् । समान् भूमिप्रदेशान् | क्ष्वेलां सिंहनादं ६७॥ ममृदुः मर्दनं चक्रुः ॥६८ समन्तादाविशत् । वनानि फलवत्तया अध आविशत् । श्रीमद्यथा भवति तथा परिवृता आसीदिति संबन्धः ६१ समावृत्येत्यर्थं ६२ ॥ मारुतरंहसः ६९ ॥ सेना इनेन स्वामिना सहिता वायुवेगाः । समारोपितविक्रमाः अभिवृद्धविक्रमा प्रभोक्षयिषवः मोचयितुमिच्छवः । सनि द्विर्वचनाभाव इत्यर्थः। उद्रेकशब्दातिशयवाची । दर्पन् दर्पजव्या- । आर्षः मोक्ष निरसने इत्यस्माद्धातोः सन् ७० ति० सर्वाणिनदीस्रोतांसि विपरीतवत् वैपरीत्येन । सस्यन्दुः यथाऽभ्रषुधावत्सुचन्द्रधावतीव तद्वत्सेनागतिर्नदीप्रवाहेषुभ्रा न्याभातिस्मेत्यर्थइतिकतकः वस्तुतोनदीषुवानराणप्रवाहाभिमुखंतरणेतैराहता निजलानि विपरीतवहनानीत्यर्थः ति० साविशत् अयंद्वितीयोवासइतिप्रतीयते ॥ ६१ स० समारोपित विक्रमाः खदपेक्षयाममवलमधिकमितिपरस्परमारोपितपरा क्रमाः। उत्साह विशेषवन्तइतियावत् ॥ ६३ ॥ ति० श्रीमत् छन्नतृतीयान्तं । श्रीमद्भिरित्यर्थः अयंतृतीयोवा सः। स० श्री मत्परिवृता श्रीमद्भिः सुघोराणांवानराणांमध्ये श्रीमद्भिःपरिवृता श्रीमत्परिवृता श्रियंराक्षससंपदमश्नन्तीतिश्रीमथः परिवृतेति सुघोराणांवानराणांमहीजातेतिवा ६९ ॥ ति० दिवारात्रं मध्यरात्रएवयाममात्रेवासइत्याशयः स ० दिवारात्रं अहोरात्रं याममात्रवासइत्याशयः उत्तरत्रदिवेतिशेषइतिचनागोजिभट्टः अखण्डाहोरात्रमित्यर्थःस्वरसः मुहूतेका पिनावसन् ” इत्युत्तरग्रन्थस्खरस्यात् । शेषंविनान्वयसंभवाच्च ति० प्रमोक्षयिषवः मोक्षशब्दात्तत्करोतीतिगौसनि आर्यअभ्यासलोपेउप्रत्ययेचरूपं प्रम। तइत्यर्थः । नावसन् दिवेतिशेषः ७१ [ पा० ] १ ग. ङ. झ. उत्तरन्त्याश्वसेनायाः२ ङ. च. झ. अ. टः हृष्टवदनाः, ३ झ. हर्षवीर्यबलोद्रेकान्. ४ क. ख. ज. वारणोपमाः. ५ क. ख. भुजैरुत्क्षिप्य ६ ख. शैलेन्द्रान्. ७ ४. झ. ट. नादान्प्रमुञ्चन्ति. ख. नादान्विमुञ्चन्तः. च. अ. नादान्प्रमुञ्चन्तः ८ ङ. झ. ट. ततःशत. ९ क. ख. ग. ङ. च. झ. ब. ट. सुघोराणां १० कः ख. ज. ब. यूथैःपरिवृता. ११ ख. ग. ङ. झ. ट, प्रहृष्टमुदिताःसर्वेसुग्रीवेणाभि पालिताः१२ क. ध. च. छ. पालिता. १३ क. ट. स्त्वरिताः. १४ क. ख. ग. च. छ, ज, ब, मुमोक्षयिषवः, १५ ङ. झ. ट. नावसन्, ख. नासते. बा, रा. १८० ७०