पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ त्रिशत्रुर्विमलो भाति राजर्षिः सपुरोहितः । पितामहचरोस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ५० ॥ विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रवरमसाकमिक्ष्वाकूणां महात्मनाम् ॥ ५१ ॥ नैऋतं नैतानां च नक्षत्रमभिपीड्यते । मूलो मूलवता स्पृष्टो धूष्यते धूमकेतुना ॥ ५२ ॥ सर्वे चैतद्विनाशाय राक्षसानामुपस्थितम् ॥ काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ ५३ ॥ प्रसन्नः सुरसाश्वापो वनानि फलवन्ति च । प्रैवान्त्यभ्यधिकं गन्धान्यथर्तुकुसुमा द्रुमाः ॥ ५४ ॥ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ॥ देवानामिव सैन्यानि सङ्गमे तारकामये ।। ५५॥ एवमायें समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥ ५६ ॥ अथावृत्य महीं छलां जगाम मैहती चमूः । अक्षयॉनरशार्दूलैर्नखदंष्ट्रायुधैर्द्रता ( ५७ ॥ करागैश्चरणानैश्च वानरैरुत्थितं रजः ॥ भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ ५८ ॥ सपर्वतवनाकाशां दक्षिणां हरिवाहिनी । छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः ॥ ५९॥ ॥ ४९ ॥ पुरोहितः विश्वामित्रः। ॐ ऋजन्दक्षिणमा | नक्षत्रं । काले अन्तकाले। प्रहपीडितं भवति ।५३॥ गीस्थान्सप्तर्षीनपरान्पुनः “ इति बालकाण्डोक्तरीत्या | पुनरपि विजयसूचकान्याह-—प्रसन्ना इत्यादिना । विश्वामित्रस्पृष्टसप्तर्येन्तर्गतवसिष्ठो वा। पितामहवरः । द्रुमाः यथर्तुकुसुमाः तुमनतिक्रम्य जातानि कुसु पितामहेषु कूटस्थेषु श्रेष्ठः । इक्ष्वाकूणां प्रधानकूटस्थ | मानि येषां ते तथोक्ताः। अकालकुसुमोत्पत्तिर्मुत्पातः । इत्यर्थः ॥ ५० ॥ , निरुलपवे क्रूरग्रहानाक्रान्ते । स इदानीं नास्तीत्यर्थः । तथोक्तं वराहमिहिरेण- विशाखे इति द्विवचनं नक्षत्रद्वयात्मकत्वात् । विशा- ‘ शीतोष्णानां विपर्यासः फलपुष्पमकालजम् । खाख्यं नक्षत्रवरमित्यर्थः। विशाखाया इक्ष्वाकुनक्ष- | अशोष्याणां विशोषश्च फलं षाण्मासिकं भवेत् त्रत्वंज्यौतिषर्पणे दर्शितं —« अश्विन्यां यदि केतुः " इति ।। ५४ ॥ व्यूढानि कृतव्यूहानि । तारकस्य इत्यारभ्य ‘‘ इक्ष्वाकुकुलनाथस्तु ह्यन्यतो यदि | तारकासुरस्य आमयो वधो यस्मिन् सः तारकामयः भनेद्विशाखास्थस्तु ’ इति ॥ ५१ ॥ स्वानुकूल्यमुक्त्वा | तस्मिन् । यद्वा तारकायः बृहस्पतिपयाः आमयो परप्रातिकूल्यमाह--नैत्रीरतमिति । नैनीतं नैर्मरतदै- | मनोव्याधिः यस्मिन् । तादृशसंग्रामसंज्ञेयं । तथोक्तं वतं । नैर्जडतानां राक्षसानाम् । किं तनैतं तस्य श्रीविष्णुपुराणे-एवंच तयोरतीवोग्रः संग्रामस्तार पीडा केनेत्याकाङ्कायामाह-मूल इति । मूलवता | कानिमित्तस्तारकामयो नामाभवदिति ॥ ५५ ॥ अन्तिकवता। “ मूलं वशीकृतौ स्वीये शीर्ष तारा- | आश्वास्याब्रवीत् आश्वासनपूर्वकमब्रवीत् । अनेन न्तिकादिषु ” इति वैजयन्ती । तेन धूमकेतुना स्पृष्टो | प्रथमसर्गान्तोक्तः श्लोकोनुवृत्त इति ज्ञायते ॥ ५६ ॥ मूलः मूलनक्षत्रं । धूप्यते संताप्यते । ‘धूप संतापे ” | पुनरपि सेनायाः दूरगमनमाह--अथेति । प्रवा- इति धातुः॥ ५२ ॥ ततः किमित्यत्राह--सर्वमिति । | नरशार्दूलै: त्ररक्षशार्दूलैः वानरशार्दूलश। शार्दूलशब्दः एतन्नक्षत्रपीडनमेव राक्षसानां विनाशाय सर्वं अशु- | श्रेष्ठवाची ( ॥ ५७ ॥ अन्तर्दधे आच्छादयामास भसूचकनिमित्तजातं । समुपस्थितमित्यर्थः । तदेवोप |॥ ५८ ॥ हरिवाहिनी दक्षिणां महीं अम्बुदसंतति पादयति~काळ इति । कालगृहीतानां मृत्युगृहीतानां द्यामिव छादयन्ती ययाविति संबन्धः ॥ ५९ ॥ स्तस्यचासनःपुलस्त्यःपुलहःकेतुः ” इति ॥ ४९ ॥ ति० सपुरोहितः भगवद्विश्वामित्रसृष्टवर्गसमीपवर्तिसप्तर्षिमण्डलमध्यवर्ति. वसिष्ठसहितइत्यर्थः । ईदृशस्त्रिशङ्करस्माकंपितामहोल्कंपुरोभाति । तस्यदक्षिणदिक्स्थत्वात् । पितामहःपुरोस्माकमितिपाप्तः पाठः इतिकर्तकः ॥ ५० ॥ स० मूलवता सीताहरणजन्यपापरूपकारणवता ॥ ५२ ॥ ति० गन्धाः अजन्तः। गन्धबन्तो वायवोऽधिकानप्रवान्ति मन्दवान्तीत्यर्थः॥ ५४ ॥ [ पा० ] १ च• छ, नक्षत्रमपि. क. ङ. झ. अ ट. नक्षत्रमति. २ ङ. झ. ट. प्रवान्तिनाधिकागन्धाः. ३ ङ. च. छ. झ. ट. हैरिवाहिनी. ४ क, ख, च, छ, ज, वानरगोपुच्छैः५ ङ. च. छ. झ. ८. दंष्ट्रायुधैरपि. ६ क. ख. महासेना. ग. ययौभूमिं च. छ. अ. महाभीमा, ९