पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। १९ अनुवाति शुभो वायुः सेनां मृदुहितः सुखः । पूर्णवल्गुर्धरामे प्रवदन्ति मृगद्विजाः ॥ ४७ ॥ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः । उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ ४८ ॥ ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः॥ अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वं प्रदक्षिणम् ॥ ४९ ॥ ११ सुखःसुखकरः । शीत इत्यर्थः। मृदुहितः मृदुः मार्द- [ सिंहस्थः। ततोष्टात्रिंशद्वर्षेस्मिन्कटकस्थितियोग्योप्यति वयुक्तः। हितः अनुकूल इत्यर्थः। शुभः भाबिशुभसू- चारादिभिर्मिथुनस्थः । तत्सप्तमे धनुषि केतुः। उक्तं चकः वायुः सेनां अनुवाति अनुसृत्य वाति । पूर्णव- | चात्रापि-« मूलो मूलवता स्पृष्टो धूष्यते धूमकेतुना गुस्खराः अन्यूनापरुषस्वराःसन्तः प्रवदन्ति ॥४७ ॥ | इति । धूमाकारः केतुधूमकेतुः । तथाच धनुषि भौमनिमित्तान्युक्त्वा दिव्यनिमित्तान्याह--त्वामनु- शनिकेतू रामस्य षष्ठस्थावनुकूलौ । अङ्गारकस्तु गतः । तवानुकूलदिशि स्थित इत्यर्थः । यद्वा अनुगतः रामरावणयुद्धप्रसङ्ग, ‘‘आक्रम्याङ्गारकस्तस्थौ विशाखे पश्चाद्भागं गतः। पुरः शुक्रस्य यात्रासु प्रतिषेधादिति । अपि चाम्बरे ” इत्युक्त्या विशाखाचतुर्थपादे वृश्चि भवः । तथोक्तं ज्यौतिषे–“ प्रतिशुक्रे प्रतिबुधं | कराशौ तिष्ठति । रामस्य पञ्चमाङ्गारकत्वफलमिदं । प्रतिभौमं गतो नृपः। अपि शक्रेण सदृशो हतसैन्यो | यदेतद्रह्मस्रबन्धरुधिरमोहादि, बुधस्य प्रतिमासं निवर्तते ” इति । उशनाश्च प्रसन्नार्चिरनु त्व | रोहिणीस्थत्वयोगेपि रामरावणयुद्धप्रसङ्गं, ५० प्राजा भार्गवो गत इत्यनेनावतारकाले जातकफलसूचनव-|पत्य च नक्षत्र रोहिणीं शशिनः प्रियाम् । समाक्रम्य द्रामस्यानुकूलं गोचारफलं दर्शयति विपरीतफलं | बुधस्तस्थौ प्रजानामशुभावहः ” इत्युक्तं प्रजानामशु राक्षसानां च । तथाहि किष्किन्धातः आग्नेयदिग्व- | भावहत्वमतिचारवशादेव । स च रामस्य दशमस्थो र्तिनीं लङ्कां प्रति गच्छतो रामस्यानुकूलः शुक्र इत्यु- | ऽनुकूलः । चन्द्रश्च उत्तराफल्गुनीथत्वात्कन्यास्थः । च्यते । सूर्यस्थराशेः पुरोराशिस्थो हि भवति शुकः। अतस्तृतीयचन्द्रो रामस्यानुकूलः । सूर्यो नवमस्थो सूर्यश्च तदानीं मीनस्र्थाः । उत्तराफल्गुनी ह्यथेति रामस्यानुकूलः। राहुस्तु मिथुनस्थत्वाद्दशस्थ इति प्रयाणदिनकथनात् । फाल्गुनपौर्णमास्यां हि रामस्य | किंचिद्वाधकः । राक्षसानामिदं सर्वं विपरीतं । तथाहि ण्डयात्रेति पूर्वमुक्तं । तदाच शुक्रो मेषस्थः । अतो | राक्षसानां हि नक्षत्रं मूलं । तथाच धनू राशिः । रामस्य कर्कटराशेर्पषो हि दशमोनुकूलाः । पूर्वोक्तदि- | तदपेक्षया पञ्चमस्थः शुक्रः प्रतिकूलः। जन्मराशिस्थौ ग्वार्तिनीं लङ्कां प्रति गच्छतो रामस्य पश्चात्स्थितत्वाच्च | शनिकेतू च प्रतिकूलौ । राहुस्तु सप्तमस्थः किंचिदतु शुक्रोऽनुकूल एव । शुक्रानुकूल्योक्तिर्घहस्पत्याद्यानुकू- कूलः । द्वादशस्थाङ्गारकश्च प्रतिकूलः। गुरुस्तु नवम ल्योपलक्षणं । सह्यवतारकाले कर्कटकस्थः । तदपेक्षया- | स्थोनुकूलः । चतुर्थस्थः सूर्यः पञ्चमस्थो बुधश्च ष्टत्रिंशद्वर्षयुद्धयात्राकालः । तथाच त्रिरावृत्त्या श षट् | नानुकूलौ । दशमस्थश्चन्द्रः किंचिदनुकूलः । एवं त्रिंशद्वर्षेषु गतेषु रामस्याष्टत्रिंशद्वर्षे विपरीतमेवेति युद्धारम्भे गुरोः प्रायेण ग्रहगोचारफलं राक्षसानां सिंहस्थितिः सिद्धा गुरुद्वितीयता रामस्यानुकूला । । ब्रह्मराशिः अधीतसर्ववेद इत्यर्थः । । । शनिश्चावतारकाले तुळावगत्तमस्थः । द्वितीयावृत्तौ ४८ विशुद्धः तुळावृश्चिकयोः पञ्चवर्षेण गतयोः पापग्रहासंयुक्तः । इदं द्वयमपि भार्गवविशेषणं । पर सार्धवर्षद्वयेनाती तेन धनुरतीत्य तदानीं मकरस्थितियोग्योषि कथंचिद्ध- | मर्षयः सप्तर्षयः । दक्षिणां दिशं प्रति गताः । प्रदक्षिणं नुर्वर्गोत्तमस्थ एव शनिः । राहुस्तु अवतारकाले तिष्टद्वप्रभृतित्वात्साधुः । आवर्तमाना इति शेषः ती० मृदुहितसुखपदैःक्रमेणमान्द्यशैव्यसौरभ्याण्युच्यन्ते ॥ ४७ ॥ ती० ब्रह्मराशिरित्यस्यपादस्यपूर्वशेषविहायान्योथैउच्यते । ब्रह्मराशिरित्यत्रब्रह्मराशिशब्देन “ « तत्रासतेमहात्मानऋषयोयेऽग्निहोत्रिणः । भूतारंभकृतंब्रह्माशंसन्तोऋखिगुद्यताः । प्रारभन्ते लोककामास्तेषांपन्थाःसदक्षिणः ” इतिश्रीविष्णुपुराणोतेः पितृयाणमार्गस्थालोकाभिवृद्धिकामामहर्षयउच्यन्ते । तेषराशिः संघः। विशुद्धः प्रसन्नः । परमर्षयः सप्तर्षयः । ध्रुवं औत्तानपादिं प्रदक्षिणंयथातथा आवर्तमानाइतिशेषः । प्रकाशन्तइतिसंब- धः । सप्तर्षिसंनिवेशप्रकारस्तु –“ पूर्वभागेतुभगवान्मरीचिरुपरिस्थितः । वसिष्ठश्चसभायस्मात्पुरस्तादङ्गिरामुनिः। ततोत्रि- [ पा० ] १ क . च . ज. खराथमी.