पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामांयणम् । [ युद्धकाण्डम् ६ सुषेणो जाम्बवांचैव ऋझैश्च बहुभिर्तृतौ । सुग्रीवं पुरतः कृत्वा जघनं संरक्षतुः ॥ ३५ ॥ तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । संपैतन्पततां श्रेष्ठस्तद्धलं पर्यपालयत् ।। ३६ । दरीमुखः मजङ्गश्च रम्भोऽथ रभंसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः पुवङ्गमान् ।। ३७ ॥ एवं ते हरिशार्दूला गच्छन्तो बलंदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्य दुमलतायुतम् । सरांसि च सुफुलानि तटाकानि वैनानि च ।। ३८ ॥ रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ वर्जयन्नगराभ्याशांस्तथा जनपदानपि।। ३९ ।। सागरौघनिभं भीमं तद्वानरबलं महत् ।। ॐत्ससर्प महाघोषं भीमघोष इवार्णवः ॥ ॥ ४० तस्य दाशरथेः पार्थे शूरास्ते कपिकुञ्जराः ॥ तूर्णमापुप्वुः सर्वे सदश्वा इव चोदिताः ।। ४१ ।। कपिभ्यामूह्यमानौ तौ शुभाते नरोत्तमौ । महद्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ ४२ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः ॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥४३ ॥ तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा । उवाच परिपूर्णार्थः स्मृतिमान्प्रतिभानवान् ॥४४॥ हृतामवाप्य वैदेहीं क्षिप्रै हत्वा च रावणम् ॥ समृद्धार्थः समृद्धार्थामयोध्यां प्रति यास्यसि।। ४५॥ महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥ ४६ ॥ त्केसर्याद्यश्च पूर्व नियुक्ता एवेत्याहुः । अत्र पूर्वनियु- | शुशुभाते । अत्र उपमाने चतुर्मुहसंयोगस्य बहुजनवि क्तानां गन्धमादनादीनामप्युपलक्षणं । एकं पार्श्व | नाशहेतुत्वात् हनुमदङ्गदाभ्यां रामलक्ष्मणयोगस्य सव्यं पार्श्व । अभिरक्षतीत्यस्य प्रत्येकमभिसंबन्धः । | महासेनाविनाशकत्वं गम्यत इत्यलंकारेण वस्तुध्वनिः । व्यत्ययेनलट् ।। ३४ । ऋरझैरावृतत्वं जाम्बवत एव । | संस्पृष्टपदेन हनुमदङ्गदयोलघवातिशयकथनात् पद् तत्संबन्धात् सुषेणस्यापि । जघनं पश्चाद्भागम् ॥३५ ॥ | गतवस्तुना वस्तुध्वनिः ।। ४२ ॥ पुनः सुदूरगमन संपतन् । मार्गशोधनाय पुरो गच्छन्नपि पर्यपालयत् । सूचनायाह--तत इति ।। ४३ । परिपूरणार्थः परिपू सेनापतित्वात्सर्वतो रक्षेत्यर्थ ।। ३६-३७ ॥ | र्णमनोरथः । स्मृतिमान् निमित्तशास्रार्थस्मरणवान् । अपश्यन् दूरादिति शेषः । सुफुलानि सुफुलपद्मकहा प्रतिभानवान् तात्कालिकबुद्धिमान् ।। ४४ । वक्ष्य राणि ।। ३८ । भीतवत् भीतं । कर्तरि क्तप्रत्ययः । माणनिमित्तश्रवणे श्रद्धामुत्पादयितुं प्रथमं तत्फलं वर्जयत् दूरतः परिहरत् । । उत्ससर्प जगामेति | दर्शयति-हृतामिति । रावणं हत्वा वैदेहीमवाप्स्य - । संबन्धः । सागरौघनिभमिति विपुलतायां साम्यं । भीमघोष इवार्णव इति घोषे ।। ३९-४० । दाश - | सीतिक्रमः ।। ४५ । कुतोयं निश्चय इत्यत्राह-महा रथेः पार्श्व इति । तन्मुखोलासायेति भावः ॥ ४१ ॥ |न्तीतेि । महान्ति दुर्लभानि । दिवि भूमौ च हनुमदङ्गदाभ्यामूह्यमानौ रामलक्ष्मणौ । महाग्रहाभ्यां |यानि शुभानि निमित्तानि सर्वाणि तवार्थसिद्धये शुक्रबृहस्पतिभ्यां । संस्पृष्टौ संयुक्तौ । चन्द्रसूर्याविव | पश्यामि । अर्थसिद्धिकराणि पश्यामीत्यर्थः ।। ।। ४६ पूर्वभागनियुक्तादन्यइतिीर्थ ॥ ३४ ॥ ति० महयाग्रहाभ्यां राहुकेतुभ्यां । संस्पृष्टौ अर्धभागेस्पृष्टौचन्द्रभास्कराविव । भहृद्यामर्धसंस्पृष्टावितिपाठान्तरं । स० ग्रहाभ्यां शुक्रबृहस्पतिभ्यां । “कविकाव्ययुतज्योत्लाकान्तवत्सव्यरोचत ?' इत्युक्तेः । लक्ष्मणपक्षेचन्द्रोनिदर्शनं । रामपक्षभास्करः । ततश्चकविकाव्याभ्यांसकान्तिश्चन्द्रइव वाहनसाहित्येनसकान्तिर्लक्ष्मणः । सूर्य एक्ताशाभिभूतप्रकाशस्तयोरिवररामप्रकाशाभिभवोवाहनरुचोरितिनिदर्शनविवेकोद्रष्टव्यः ॥ ४२ ॥ [ पा० ] १ क. ख. ध. ऋक्षेर्बहुभिरावृत २ ड. झ. ट. सयतश्वरता. क. च छ. समन्तात्पततां. ३ घ. ड. झ. ट बलीमुखः. ४ घ. ड. झ. ट. जंभोथ. ५ ख. शरभः. ६ क. ख. ग. ड.-ट. गच्छन्ति. ७ घ. मददर्पिताः. ८ ड ९ ड, झ. ट. गिरिशतायुतं. क. ख. ग. च. छ. अ. दुमश युतं. घ. दुमगतावृतं १० क. ग. ड. झ. ट वराणिच. ख. घ. च. छ. ज. महान्तिच. ज. सरांसिच. ११ क. ख. ग. च.-झ. ट. निस्ससर्प. १२ क. च. उवाच चमहाप्राज्ञः, १३ ग. वचनंप्रतिभानवान्