पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ मैमन् राक्षसान्सैर्वे वानरा गणशो भृशम् ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ हनुमताऽकंपनवधः ॥ १ ॥ तेनरामादिभिर्हनुमच्छूIघनम् ॥ २ ॥ तदृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।। क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥ क्रोधमूर्छितरूपस्तु धून्वन्परमकार्मुकम् ॥ दृष्ट्वा तु कर्म शत्रुणां सारथिं वाक्यमब्रवीत् ॥ २ ॥ तैनैव तावत्वरितं रथं प्रापय सारथे ॥थैवैते बहवो नन्ति सुबहूत्राक्षसात्रणे ॥ ३ ॥ ऐतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ॥ टुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ४ ॥ एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।। ऍतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ ५॥ ततः पुंजवनाश्वेन रथेन रथिनांवरः।। हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥ न स्थातुं वानराः शेकुः किं पुनर्योडुमाहवे । अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ ७ ॥ तान्मृत्युवशमापन्नैकम्पनवशं गतान् ॥ समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥ । तं महाप्लवगं दृष्ट्वा सर्वे स्वगयूथपाः । समेत्य समूरे वीराः संहृष्टाः पर्यवारयन् ॥ ९॥ जैवस्थितं हनूमन्तं ‘‘ते दृष्ट्वा हरियूथपाः॥ बभूवुर्बलवन्तो हि वैलवन्तं समाश्रिताः ॥ १० ॥ अकम्पनस्तु शैलाभं हनूमन्तमंबंस्थितम् । महेन्द्र इव धाराभिः शरैरभिघवर्ष ह ॥ ११ ॥ अचिन्तयित्वा बाणौघाञ्शरीरे पॅतिताञ्शितान् । अकम्पनवधार्थाय मनो दधे महाबलः ॥१२॥ स प्रसह्य महातेजा हनूमान्मारुतात्मजः । अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥ तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ॥ वभूव रूपं दुर्धर्षे दीप्तस्येव विभावसोः ॥ १४ ॥ आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ॥ शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः । स विनद्य महानादं भ्रामयामास वीर्यवान् ॥१६॥ १e श्लोकः॥ लीलया अनायासेन ॥३१॥ इति श्रीगो- | ३ ॥ प्रमुखे अग्रे ॥ ४५ ॥ प्रजवनाश्वेन वेगव विन्द्रराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा- | दश्वेन ॥ ६-७ । उपतस्थे अकम्पनसमीपमाजगाम ख्याने युद्धकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥५५॥ ८-११ ॥ अकम्पनवधार्थाय अकम्पनवधरूपप्रयो जनाय ।। १२-१३ ॥ । तस्य हनुमतः । १४ । अप्रः अथाकम्पनवधः षट्पञ्चाशे–तद्रुष्वेत्यादि । १- हरणं अनायुधं ।। १५ ॥ महानादं विनद्य महानादं ति० बलवन्तोवा वाशब्दोवैशब्दस्यार्थे ॥ ४ ॥ ति० एतान्निहन्तुमिच्छामि प्रथमतःखसेनारक्षणार्थं । ततःपरबलंहनिष्या मीतिशेषः । तदेवाह-एतैरिति ॥ ५ ॥ [ पा० ] १ ममन्थुराक्षसानित्यर्थस्यस्थाने क, ख, घ. च. छ. ब. पाठेषु अकंपनसमादिष्टावि विविधायुधयोधिनः । ममन्थं राक्षसास्तत्रवानरान्गणशोभृशं इत्येकश्लोकः पाठभेदेन दृश्यते २ ङ, झ. ट. न्सर्वेनानाप्रहरणैर्भूशं. ३ ग. ट. तथैवत्खरितयोढं. ४ च. झ अ. ट. एतेचबलिनोनन्ति क. घ. यत्रैतेहरयोनन्ति. ५ ङ. झ. एतेचबलवन्तोवा. ६ ङ. छ. झ. ट. भीमकोपाथ. ७ क. ख. ग. च. अ. एतत्प्रमथितं. ८ ङ. च. झ. स. ट. प्रचलिताश्वेन. ९ क. ख. छ. नकंपनशरातुरान्. च. झ. ट. नकंपनशरानुगान्. १० क. ग. ङ. झ. ट. व्यवस्थितं. ११ घ. च. छ. तंदृष्ट्• १२ क. ख. घ. -छ. झ ट. बलवन्तमुप• श्रिताः. १३ क. ख. ग. च• मुपस्थितं. १४ ङ. झ. ट. पातितान्कपिः . १५ क. ङ. --ट• आत्मानंखप्रहरणं. ख. ग. घ. आत्मानंचाप्रहरण. १६ . छ. झ. ट. गृहंदुमहाशल.