सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०३ सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ॥ हरयो राक्षसाश्चैव परस्परजिघांसवः॥ १६ ॥ तेषां विनर्दत शब्द संयुगेऽतितरखिनाम् । शुश्रुवे सैमहान्क्रोधादन्योर्जेयमभिगर्जताम् ॥ १७ ॥ रजश्चारुणवर्णाभं सुभीममभवद्धृशम् ॥ उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १८ ॥ अन्योन्यं रजसा तेन कौशेयोद्धृतपाण्डुना । संवृतानि च भूतानि ददृशुर्ने रणाजिरे । १९ ॥ न ध्वजा न पताका वा चेमें वा तुरगोपि वा ॥ आयुधं यन्दनं वाऽपि ददृशे तेन रेणुना ।।२०॥ शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् । श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ २१ ॥ हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे । रौक्षसाश्चापि रक्षांसि निंजष्ठस्तिमिरे तदा ॥ २२ ॥ पॅरांश्चैव विनिघ्नन्तः स्खांश्च वानरराक्षसाः । रुधिरार्दा तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ २३ ॥ ततस्तु रुधिरौघेण सिक्तं ध्यपगतं रजः ॥ शरीरैशवसंकीर्णा बभूव च वसुंधरा ॥ २४ ॥ दुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः। हरयो राक्षसाश्चैव जत्रुरन्योन्यमोजसा ॥ २५ ॥ बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ॥ हैरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ॥ २६ ॥ राक्षसास्त्वपि संक्रुद्धः प्रासतोमरपाणयः ।। कपीन्निजनिरे तत्र शत्रुः परमदारुणैः ॥२७॥ अकम्पनः सुसंक्रुद्धो राक्षसांनां चमूपतिः॥ संहर्षयति तांन्सपत्राक्षसान्भीमविक्रमान् ॥ हरयस्त्वपि रक्षांसि महाद्रुममहंमभिः॥ विंदरयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २९ ॥ एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ मैन्दो द्विविंदं क्रुद्धाश्चक्रुथैगमनुत्तमम् ॥ ३०॥ तु वृथैर्महीधेगा राक्षसानां चमूमुखे । कदनं सुमहचकुलीलया हॅरियूथपाः । ॥ १५ ॥ परस्परजिघांसवः आसन्निति शेषः ॥१६॥ । | अदर्शनंफलमाह-हरीनिति ।। २२ ॥ प्रथमं रक्तोदं विनर्दतां सिंहनादं कुर्वतां । अभिगर्जतां आभि- | अथच रणक्षोदेन पङ्किलामित्यर्थः । पक्कनुलेपनां मुख्येन गर्जनं कुर्वतां ॥ १७ ॥ अरुणवर्णेन रक्तिम्ना | पह्नुलिप्तां । कर्मणि ल्युट् । २३ । शरीरशवंसं- आभातीत्यरुणवर्णाभं ॥ कौशेयोद्धृतपाण्डुना १८ ॥ | कीर्णा शवभूतशरीरसंकीर्णा ॥ २४ टुमशैला ॥ उद्धृतकौशेयपाण्डुना । आहिताश्यादित्वात् परनि वानरीयाः । शक्त्यादयो राक्षसीयाः ॥ २५ ।। पातः । रजस रक्तत्वपाण्डुत्वे भूभेदादिति ज्ञेयं । भूतानि वस्तूनि । न ददृशुः बाहुभिः परिघाकारैरित्यस्योत्तरार्धःहरयो भीमक संवृतानि छन्नानि वानरा राक्षसाश्चेति शेषः ॥ १९ ॥ उक्तं विवृणो- |मोणो राक्षसाजवुराहव इति ॥ २६ ॥ राक्षसास्त्व- तिघ्नं ध्वजा इति । वर्मादिष्वपि नबनुवर्तनीयः । पीति । शनैः उक्तप्रासादिभिः ॥ २७ ॥ संहर्षयति ॥ २० ॥ परस्परादर्शनादिजन्यं शब्दान्तरमाह — उत्साहयति ॥ २८ ॥ अभिक्रम्य अभिमुखीभूय । शब्दश्चेति । रूपाणि पदार्थान्तराणि ॥ २१ ॥ आच्छिद्य अपहृत्य ।। २९-३०॥ ते त्वित्यादिसंर्ध- ॥ १५ ॥ रामानु० संहर्षयति समहर्षयत् । संभावयामासेत्यर्थः । तान् कपीन्निन्नतः ॥ २८ ॥ कतक' नानाप्रहरणैर्भाश मित्यत्रसर्गविच्छेदःप्रमादत् ॥ ३१ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा० ] १ घ. झ. जिघांसया २ ङ. झ. ट. सुमहान्कोपात्. ३ गन मभिधावतां. ४ क. ख. घ. ङ.झ. ट. कौशेयोद्धत ५ ङ. झ. अ. ट. ध्वजो. घ. च. ध्वजावा. ६ क, ख, च, छ. अ. गजोवातुरगो. ङ. झन् ट. चर्मवातुरगो. ७ ख, घ, ङ. छ. झ. ध. ट. स्यन्दनोषिवा. ८ ग. गर्जतां ९ ख. ङ. च. झ. के. ट. राक्षसाराक्षसांश्वषि. १० क. निजच्छुरितरेतरं. ११ च. छ. ज. तेपरांश्चैव निन्नन्तः, ख, घ, ङ. झ. ट. तेपांश्वविनिनन्तः, १२ ख. ङ. झ. ट. ह्यपगतं. १३ ग. शतसंकीर्णा. १४ ग. घ. हरीनेव सुसंक्रुद्धहरयोजखुराहवे. १५ ग. दारयन्यभिनिष्क्रम्य. १६ ख. ग. ड. झ. ल. ट. परमक्रुद्धः १७ ङ. च. झ. जर ट. र्महावीराः१८ झ. हरिपुङ्गवाः.