पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ AAAAAAAAAAAAAAAAAAAAA पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ रावणप्रेरणयाऽकंपनेनरणायनिर्याणम् ॥ १ ॥ वानरराक्षससेनयोर्महायुद्धम् ॥ २ ॥ के 3 वजदंष्टं हतं श्रुत्वा वालिपुत्रेण रावणः ॥ बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ १ ॥ शीघ्नं नियन्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥ एष शास्ता च गोप्ता च नेता च युधि संमतः॥ भूतिकामश्च मे नित्यं नित्यं च संमरप्रियः ॥३॥ एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ॥ वानरांश्चापरान्घोरान्हनिष्यति पैरंतपः ॥ ४ ॥ परिगृह्य स तामाज्ञां रावणस्य महाबलः ॥ बलं संत्वरयामास तदा लघुपराक्रमः ॥ ५ ॥ ततो नानाप्रहरणा भीमा भीमदर्शनाः निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ॥ ६ ॥ रथमास्थाय विपुलं तप्तकुञ्चनकुण्डलः मेघाभो मेघवर्णश्च मेघखनमहाखनः ॥ राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ ७ ॥ न हि कम्पयितुं शक्यः सुरैरपिं महामृधे । अकॅम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ८ ॥ तस्य निर्धावमानस्य संरब्धस्य युयुत्सया । अकस्मादैन्यमागच्छद्धयानां रथवाहिनाम् ॥ ९॥ “यस्फुरनयनं चास्य सव्यं युद्धांभिनन्दिनः ॥ विवर्णा मुखवर्णश्च गद्दधाभवरखनः ॥ १० ॥ अभवत्सुदिने चैंषि दुर्दिनं रूक्षमारुतम् ॥ ऊचुः खगा मृगाः सर्वे वाचः ब्रूरा भयावहाः ॥११॥ स सिंहोपचितस्कन्धः शांर्दूलसमविक्रमः । तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ १२॥ तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः । बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १३ ॥ तेन शब्देन वित्रस्ता वानराणां महाचमूः। दुमशैलप्रहरणा योढं समवतिष्ठत ॥ १४ ॥ तेषां युद्धे महारौद्रं संजज्ञे हरिरक्षसाम् । रामरावणयोरर्थे समंभिंत्यक्तजीविनाम् ॥ १५ ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण-| मेघस्वनमहास्वनः । सप्तम्युपमानपूर्वपदस्येत्यादिना भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुः- उत्तरपदलोपस्य वैकल्पिकत्वे प्रथमस्वनपदश्रवणं पञ्चाशःसरैः ।। ५४ ।। ॥ ७ ॥ प्रसङ्गादाह--न हीति । हि यस्मात् महा मृधे महायुद्धेपि । कम्पयितुं न शक्यते अतो हेतो अथाकम्पनयुद्धे पञ्चपञ्चशेवभूदंष्ट्रमित्यादि । रकम्पनः अकम्पनशब्दवाच्यः । तेषां रक्षसां मध्ये बलाध्यक्ष प्रहस्तं ॥१-२ । शास्ता परसैन्यनिग्राहकः | तेजसा आदित्य इव स्थित इत्यर्थः ॥ ८--९ ॥ गोप्तां स्खबलरंक्षकः . । नेत नायकः । सेनापतिरि- विवर्णः विपरीतवर्णः । १० । दुर्दिनं मेघच्छन्न- त्यर्थः । संमतः प्रसिद्ध ॥ ३–४ ॥ परिगृहृति दिनं। ‘‘ मेघच्छन्नेह्नि दुर्दिनं ” इत्यमरः ।। ११ ॥ -बलचोदनेन स्वचोदनमर्थसिद्धं मत्वेत्यर्थः ॥ ५ ॥| सिंहोपचितस्कन्धः सिंहस्येवोन्नतस्कन्धवान् ॥ १२८ निष्पेतुः पुरान्निर्ययुः ।।६। मेघाभः मेघवत् स्थूलः । १४ । समभित्यक्तजीविनां तृणीकृतशरीराणामित्यर्थः शि७ श्रोत्साहनार्थमकंपनस्यगुणानाह--एषइति ॥ ३ ॥ स० मुखवर्णः सुखकान्तिः। विवर्णः विगतस्तुतिः निन्यइतिया वत् । वर्णस्तुतौ ' इतिविश्वः ॥ १० ॥ स० क्रूरभयावहाः क्रूराणामपिभयावहाः ॥ ११ ॥ ति० संमभित्यक्ताः देहिन आस्मानोयैते । आत्मरक्षानिरपेक्षइतियावत् । स० समभित्यक्तदेहिनः देहिनःप्राणाः समभित्यक्ताः त्यक्तुंसिीकृताः यैस्तेत [ पा० ] १ ग. च. झ. ब. ट. शत्रास्त्रको विद. २ ङ. झ. ब. ट. नसंशयःङ४ . च. . . ३ . झ. ट. संप्रेरयामास. खअ काञ्चनमण्डितं. ङ. झ. ट. काञ्चनभूषणं. ५ ख, ग, घ. अकंपनस्ततश्श्रीमानादित्यइव. क. च. छ. द. अकंपनस्सनाम्नादादि त्यइव ६ ग. प्रास्फुरन्नयनं. ख. ङ. छ. झ. विस्फुरनयनं ७ घ, ङ, झ. ट. कालेदुर्दिनं. ८ ४, कूरभयावहाः, ९ ङ, झ. त्य'कदेहिनः, छ. ट, त्यक्तदेहिनां.