पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ॥ श्रीमद्रोविन्दराजीयव्याख्यांसमलंकृतम् । १९९ वैजदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५ ॥ बलवन्तोत्रविदुषो नानाप्रहरणा रणे ॥ जतुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥ २६ ॥ निंनतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः॥ २७ ॥ तैत्राक्षसगणान्सर्वान्वृक्षर्मुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव । चकार कदनं घोरं शक्रतुल्यपराक्रमः ॥ २८ ॥ , अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः । विभिनशिरसः पेतुर्विकृत्ता इव पादपाः ॥ २९ ॥ रथैरश्वैर्वजैश्चित्रैः शरीरैहै रिरक्षसाम् ॥ ॐधिरेण च संछन्ना भूमिर्भयकरी तदा ॥ ३० ॥ हारकेयूरव नैध शैलैश्च समलङ्कता । भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥ ३१ ॥ अङ्गदस्य च वेगेन तद्राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुःपञ्चाशः सर्गः ॥ ५४ ॥ अङ्गदेनवग्नदंष्ट्रवधः ॥ १ ॥ बैलस्य च निघातेन अङ्गदस्य जैयेन च ॥ राक्षसः क्रोधमाविष्टो वजदंष्ट्रो महाबलः ॥ १ ॥ स विस्फार्य धनुषरं शक्राशनिसमस्वनम् ॥ वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥ राक्षसाश्चापि मुख्यास्ते 'रैथेषु सैमवस्थिताः ॥ नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥ वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः । आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥ तत्रायुधसहस्राणि तसिनायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ ५ ॥ वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महशिलाः । प्रवीराः पातयामासुमैतवारणसन्निभाः ॥ ६ ॥ श्राणां युध्यमानानां समरेष्वनिवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥ युद्धमकुर्वतेत्यर्थः । । २३-२५ ॥ अत्रविदुषः अस्त्र | मद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- विद्वांसः । प्रथमार्थे द्वितीया ॥ २६ ॥ निम्नत इत्या- | ख्याने त्रिपञ्चाशः सर्गः ।। ५३ ।। दिश्लोकद्वयमेकान्वयं । संवर्तके प्रलयकाले । तात्रा क्षसगणानित्यत्र निजघानेति विपरिणामः ॥ २७ - | अथ वजदंष्ट्रवधश्चतुःपञ्चाशे—बलस्य चेत्यादि- ३० ॥ शारदीव यथा निशेत्यत्र इव शब्दयथाशब्दा- | श्लोकद्वयमेकान्वये ॥ १८३ ॥ वानराणामिति । वेकार्थकौ अपिचेतिवत् । इवशब्दः पादपूरण इत्येके | निर्धारणे षष्ठी ॥ ४ ॥ तत्र कपिमुख्येष्वित्यन्वयः । ॥ ३१-३२ ।। इति श्रीगोविन्दराजविरचिते श्री- | आयोधने युद्धे ॥ ५–६ । तद्राक्षसगणानां चेति । ति७ वग्नदंष्ट्रोथतंदृष्ट्वा स्खसेनाविनाशमित्यर्थः । स० लोकसंहारे लोकसंहारार्थं । “‘चर्मणिद्वीपिनंहन्ति” इतिवत् ॥ २५॥ स० द्विगुणंयथातथाआविष्टः द्विगुणाविष्टः । क्रोधेनद्विगुणाविष्टः द्विगुणक्रोधाविष्टइतिफलितोयैः ॥ २७ ॥ ति० पवनेनांबुदो यथेत्युत्तरंसर्गच्छेदः । वाचिकोयुक्तोवृत्तभेदप्रकरणभेदाद्यभावादितिकतकः ॥ ३२ ॥ इतित्रिपञ्चाशःसर्गः ॥ ५३ ॥ स० वानराणांमध्येप्लवगर्षभाः प्लवेनगच्छन्तिये तेतथा। तेषुश्रेष्ठाः। द्रुतगतिमच्छेष्ठाइतियावत् ॥ ४ ॥ [ पा७ ] १ ज. वग्नदंष्ट्रोमहावीरोरणे. ङ. झ. वजदंष्ट्रोथतंदृष्ट्व. ध. च. छ. वदंष्ट्रोमहाबाणैः२ ङ. च. झ. जर्ने तात्राक्षसान्सर्वान्धृष्टोवायुसुतोरणे. ३ घ. सराक्षस. ४ ख. घ. मुत्पाट्य, ५ च. छ. अ. वेगवान्, ६ क. ख. ग. ङ.-ट पेतुर्निकृत्ताइव, ७ ङ झ. ट. रुधिरौघेण. ८ च संपन्नः ९ डः झ. ट. छत्रैश्च. १० खबलस्यचघातेन. ज, स्वबलस्यनिघातेन. ११ च. झ. अ. ट. बलेनच. १२ क. ङ.-ट. समप्रभं. १३ क. ग. -ठ. रथैश्च. १४ छ. समुपस्थिताः