पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ४ शोधयित्वा जनस्थानं प्रवृत्तिंपुपलभ्य च ॥ तीर्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ ननु वारुणमानेयमैन्द्रं वायव्यमेव च ॥ अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रैत्यपद्यताम् ॥ १६ ॥ अदृश्यमानेन रणे मायया वासवोपमौ ॥ मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७ ॥ न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ॥ जीवन्प्रति निवर्तेत यद्यपि स्यान्मनोजवः ॥ १८ ॥ न कालस्यातिभारोस्ति कृतान्तश्च सुदुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥१९॥ न शोचामि तथा रामं लक्ष्मणं च महाबलम्॥ नात्मानं जननीं वाऽपि यथा वपुं तपस्विनीम्।२०॥ साँऽनुचिन्तयते नित्यं समाप्तत्रतमागतम् । कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥२१॥ परिदेवयमानां तां राक्षसी त्रिजटाऽब्रवीत् ॥ २२ ॥ मा विषादं कृथा देवि भर्ताऽयं तव जीवति ॥ २३ ॥ कारणानि च वक्ष्यामि महान्ति सदृशानि च ॥ येथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥२४॥ न हि कोपपरीतानि हर्षपर्युत्सुकानि च ॥ भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २५॥ इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धीरयेन्नैवं यथैतौ गतजीवितौ ॥ २६ ॥ हतवीरप्रधाना हि हेतोत्साहा निरुद्यमा । सेना भ्रमति संख्येषु हतकणैव नौर्जले ॥ २७ ॥ इयं पुनरसंभ्रान्ता निरुद्विग्ना तैरस्खिनी ॥ सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ २८॥

  • चक्रवर्तिस्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिणः ” | यत्र यतः । रामः अतिबलपराक्रमशाल्यपीति भावः

इत्याद्युक्तनन्द्यावर्तादिलक्षणैरिति भावः सर्व वित १९ ॥ जननीं मन्मातरम् ॥ २५ उक्तार्थे हेतु थीकृतमित्यतः परं यज्वनो महिषीं ये मामित्यधस्त |माह-सेति । समाप्तव्रत अथ आगतं सराघवं नश्लोकः केषुचित्कोशेषु दृश्यते । स तु लेखकप्रमा लक्ष्मणं सीतां च कदा द्रक्ष्यामीति अनुचिन्तयत कृतः ॥ १४ ॥ शोधयित्वा अन्विष्य । प्रवृत्तिं वृत्ता इत्यन्वयः ॥ २१ ॥ परिदेवयमानां विलपन्त ।२२। न्तं । गोष्पदे इन्द्रजिन्मायामात्र इति भावः ॥ १५॥ मा विषादमित्यर्ध ॥ २३॥ इमौ रामलक्ष्मणौ जीवत ब्रह्मशिरः अस्त्रविशेषः । प्रत्यपद्यतां नन्वित्यन्वयः । परस्मैपदमाषं । नन्विति प्रसिद्धौ । आमत्रणे वा । इति यथा ज्ञातुं शक्यते तथा । महान्ति स्फुटानि । प्रश्नावधारणानुज्ञानुनयामव्रणे ननु ’ इत्यमरः । सदृशानि पूर्वानुभूततुल्यानि । दृष्टसंवादानीति प्रलापे निर्निमित्तमामत्रणं संभवति ॥ १६-१७ ॥ | यावत् । कारणानि हेतून् । वक्ष्यामीत्यन्वयः ॥|२४॥ दृश्यमानत्वे नैवं हन्तुं शक्नूयादित्याह--न हीति । तान्येव कारणानि व्यतिरेकमुखेनाह--न हीति । ॥ १८ ॥ नेति । शुभाशुभप्रापकस्य कालस्यातिभारो | हर्षेण पर्युत्सुकानि । प्रसन्नानीतियावत् ।।२५-२६ 'नास्ति । अशक्यार्थानास्तीत्यर्थः । कृतान्तः दैवं । हतकण हतकर्णधारा ॥ २७ ॥ निवेदितौ निवेदित ॥ १४ ॥ ति० गोष्पदे अल्पावशिष्टसैन्ये। हतावित्यर्थः । अनेन बहुदिनयुद्धोत्तरमल्पावशिष्टेसैन्येकतिपययूथपरूपेऽयंशरबन्धइः तिलभ्यते ॥ १५ ॥ स० राघवौ रामलक्ष्मणौ प्रत्यपद्यत प्रत्यपद्यतां । विश्वामित्रादितिशेषः । राघवश्चराघवध्वेत्येतद्विग्रहवाक्यै कवचनापेक्षयापृथक्पृथगन्वयोवा। विश्वामित्रोवसिष्ठोवाराघवौप्रत्यपद्यत प्रत्यपादयत् ग्राहयामासेतिवा। ननुना सर्वेएतदादिविभ स्मृतंवामायाप्रबलेतिवाकल्पनांसूचयति ॥ १६ ॥ स० नाथौ एकमुख्यतयारक्षकत्वेनामुख्यतयचैकइतिनाथौ । छत्रिन्यायेनचा ॥ १७ ॥ शि० यत्र यदानिपातितोरामःशेते तदा कृतान्तःकालःसुदुर्जयः कैश्चिदपिजेतुंअशक्यः । अतएव कालस्यातिभार अतिभीतिर्नास्ति । रावणमेवाश्रित्यसवेंनिर्भयाभविष्यन्तीतिसूचितं ॥ १९ स० जननीं जनकभायं । जनकोप्युपलक्ष्यते । वार्धकाद्रतपतित्वादेकपुत्रात्तामेवशोचामीतिभावः ॥ २० ॥ शि७ नामतःपुष्पकमिदंविमानं यदितैौगतजीवितौ तर्हि खांन- धारयेत् । विधवांनधारयतीत्यर्थः । एतेन धारणरूपंहेत्वन्तरंसूचितं ॥ २६ ॥ इत्यष्टचखरिंशःसर्गः ॥ ४८ ॥ [ पा०] १ क. -घ. च. ज. मुपलभ्यमे. २ झ. झ. ट. प्रत्यपद्यत। ३ झ. सातु. ४ क. ग, इ-ट. धारयन्नेदं ५ –ट. गतोत्साहा. ६ ख. ग. ङ–ट. तपस्खिनि. k;