पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १८५ सा त्वं भव सुविस्रब्ध अनुमानैः सुखोदयैः । अहतौ पश्य काकुत्स्थौ स्नेहादेतद्रवीमि ते ॥२९॥ अनृतं नोक्तपूर्वं मे न च वैक्ष्ये कदाचन ॥ चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ ३० ॥ नेमौ शक्यौ रणे जेतुं सेन्ट्रैरपि सुरासुरैः ॥ तादृशं दर्शनं दृष्ट्वा मया लोवेदितं तत्र । इंदं च सुमहच्चिहं शनैः पैश्यस्ख मैथिलि ॥ ३१ ॥ निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वेियुज्यते । प्रायेण गतसस्यानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वनेषु परं भवति चैकृतम् ॥ ३२॥ त्यज शोकं च मोहं च दुःखं च जनकात्मजे ॥ रामलक्ष्मणयोरथं नाद्य शक्यमजीवितुम् ॥ ३३ ॥ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४ ॥ विमानं पुष्पकं तत्तु सन्निवत्यं मनोजवम् । दीना त्रिजटया सीता लङ्कमेव प्रवेशिता ॥ ३५ ॥ ततस्त्रिजटया सार्ध पुष्पकादवरुह्य सा । अशोकवनिकामेच राक्षसीभिः प्रवेशिता ।। ३६ ॥ प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ॥ संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ नागपशबढेनापिदिष्टयाप्रबुद्धनरामेण लक्ष्मणदुरवस्थावलोकनेनतस्य चरमावस्थाशङ्कया तंप्रतिशोचनपूर्वकंबहुधा विलापः ॥ १ ॥ घोरेण शर्बन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ॥ परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ जीवितौ ॥२८॥। अनुमानैः चिहैः। सुखोदयैः सुखी- | च त्यज । अजीवितुं न शक्यं जीवितुं शक्यमेवेत्यर्थः यैरित्यर्थः। चारित्रसुखशीलत्वात् । चरित्रमेव चारित्रं ॥ ३३॥। कृताञ्जलिरित्यनेन भगवद्विषयोपदेष्टा योपि. पातिव्रत्यं तदेव सुखं प्रियं शीलं स्वभावः यस्याः सा । कोप्यादरणीय इत्युक्तं । इदंशब्दविवरणं एवमस्त्वितिः तस्याः भावश्चारित्रसुखशीलत्वं तस्मात् । यद्वा चारित्रे- ॥ ३४ । विमानमिति । सन्निवर्तने प्रवेशने च त्रिज- णाढ्दकस्वभावत्वादित्यर्थः । प्रविष्टासि मनो मम । टैव कर्घ ।। ३५ ॥ राक्षसीभिरित्यनेन त्रिजटादर्श- त्वयि मम स्नेहहो वर्तत इत्यर्थः ।। २९-३० । तादृशं | नायानीतेति गम्यते ।। ३६ ॥ विहारभूमिं प्रमदावनं । तादृग्विधं । जीवनव्यञ्जकमिति यावत् । दृश्यते ज्ञाय- संप्रेक्ष्य संचिन्त्य । प्रेक्षितप्रकारेण संचिन्त्येत्यर्थः । तेनेनेति दर्शनं सैन्यमुखप्रसादादिकं । पूर्वदृष्टं स्वप्न- यद्वा भावनाप्रकर्षात्पुरःस्थितौ संप्रेक्ष्येत्यर्थः । । ३७ ।। मिति वार्थः। शनैः पश्यस्व सावधानेन पश्येत्यर्थः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ ३१ ॥ न वियुज्यते न जहाति । गतायुषां अत- । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टचत्वारिंशः एव गतसत्वानां गतप्राणानां । « द्रव्यासुव्यवसा- | सर्गः ।। ४८ ।। येषु सत्त्वमस्त्री तु जन्तुषु ’ इत्यमरः । वैकृतं विकृतिः ॥ ३२ ॥। रामलक्ष्मणयोरथं शोकं शोककृतं | अथ रामप्रबोधनमेकोनपञ्चशे-घोरेणेत्यादि सुखविकारं । मोहं विपरीतबुद्धिं । दुःखं मनोव्यथां श्लोकद्वयमेकान्वयं । नागौ यथा नागाविव निश्वस- [ पा० ] १ क. -ट. वक्ष्यामिमैथिलि. २ ग. झ. ट. चोदीरितं. ३ ड. झ. ट. इदंतुसुमहच्चित्रं. ४ ग. घ. पश्याद्यमै थिलि. ५ ड. झ. ट. विसंज्ञौपतितावेतौनैवलक्ष्मीर्विमुञ्चति ६ ख. ग. ङ, झ ट. रुवाचेमामेवं७ ग. ज. शोकपरिश्रुतौ व. रा. २०१