पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४८] श्रीमोविन्दराजीयव्याख्यासमलंकृतम् । १८३ वैधव्यं यान्ति यैर्नर्यो लक्षणैर्भाग्यदुर्लभाः ॥ नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७॥ सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे ॥८॥ केशाः स्रक्ष्माः समा नीला ध्रुवौ चासंगते मम । वृत्ते चारोमशे जङ्गं दन्ताश्चविरला मम ॥९॥ शङ्के नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । अनुवृत्तनखः स्निग्धाः समाश्चङ्लयो मम॥१०॥ स्तनौ चाविरलौ पीनौ मैमेमौ मग्नचूचुकौ ॥ मग्ना चोत्सङ्गिनी नाभिः पीलुरस्काश्च मे चिताः॥११॥ मम वणं मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥ १२ ॥ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ॥ मन्दस्मितेत्येव च मां कैन्यालक्षणिनो द्विजाः ॥ १३ ॥ आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ॥ कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ आधिराज्येभिषिच्यन्ते किलेयैति । तानीमानि | क्षणामूचुरित्यन्वयः । समाः न्यूनाधिक्यरहिताः। पद्मानि रेखारूपाणि दृश्यन्त इति शेषः । खल्विति | असंगते 'परस्परमसंयुक्ते । अरोमशे रोमरहिते । वृत्ते प्रसिद्धौ । स्पष्टं दृश्यन्त इत्यर्थः । कथमेषां निष्फल- | वर्तुले । अत्र स्कान्दं—‘‘ रोमहीने शुभे स्निग्धे त्वमितिभावः ॥ भाग्यदुर्लभाः दुर्लभभाग्या | यज्जडै क्रमवर्तते । सा राजपत्नी भवति विशिरे सुम नार्यः । यैर्लक्षणैवैधव्यं यान्ति तानि लक्षणानि | नोहरा ” इति । शङ्गं नेत्रोपान्तभूतललाटपावें । पश्यन्ती बिमृशन्ती । नपश्यामि । कुत्रापिवैधव्यहेचितौ उपचितौ । एतच्छब्द्धे नेत्रे इत्यत्र लिङ्गव्यत्य तुर्लक्षणं न पश्यामीत्यर्थः । किंतु केवलं हतलक्षणा | येन योजनीयं । अनुवृत्तनखः वृत्तनखाः। अङ्गुलयः निष्फललक्षणास्मीत्यर्थः । तादृशलक्षणानि च सामु पादहस्ताङ्गुलयः । तदुक्तं स्कान्द -‘ स्निग्धाः समु द्रिकोक्तानि । “ परस्परं समारूढाः पादाङ्गुल्यो भव- न्नतास्तत्र वृत्ताः पादनखाः शुभाः” इति । समाः न्ति चेत् । हत्वा बहूनपि पतीन्परप्रेष्या तथा भवेत् । | हस्तपरिमाणसदृशः । नातिदीर्घा नातिह्रस्खा इत्यर्थः। यस्याः कनिष्टिका भूमिं नगच्छन्त्याः परिस्पृशेत् । यद्वा एकहस्तवद्धस्तान्तरेपि तुल्यपरिमाणा इत्यर्थः । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ एक- | अन्यूनाधिकसंख्याका इति वार्थः। अविरलौ निर रोमा राजपत्नी द्विरोमातिसुखान्विता । त्रिरोमा रोम- | न्तरौ । मग्नचूचुकौ ईषन्मनाग्नौ । मग्न गम्भीरा । कूपेषु .भवेद्वैधव्यदुःखभाक् ’ इत्यादिना ॥ ७॥ पदि | उत्सङ्गिनी उन्नतपर्यन्तप्रदेशः। पाश्वरस्काः पावें च पदे मा श्रीर्येषां तानि पद्मानीत्येवं सत्यनामानि । | उरस्कं च । आफ् लिङ्गव्यत्ययः । चिताः उचिताः। पदश्रीकराणीत्यर्थः । यद्वा पझावत्त्वात् पद्मशब्दवा- | मणिनिभः मणिवत्स्निग्धवर्णः । प्रतिष्ठितां द्वादशभिः च्यानि । रेखरूपाणि यानि पूद्मानि । सत्यनामानि | दशभिः पादाङ्गुलिभिः द्वाभ्यां पादतलाभ्यां च भूमौ अन्वर्थनामानि । पद्मशब्दादर्शआद्याचि कृते रूपं । सुप्रतिष्ठितां ॥ ९-१२ । समग्रयवं संपूर्णयवाकार केचित्सत्यनामानि अमोघफलानीत्याहुः । उक्षणैः | रेखं । अच्छिद्रं श्लिष्टाङ्गुल्यन्तरालं। वर्णवत् अरुण ध्वजादिलक्षणैः सह यानि सत्यनामानि पद्मान्युक्तानि वगै । मामूचुरित्यनुषजनीयं । मन्दस्मितेयेवेत्येव तानि मे वितथानि निष्फलानि भवन्तीतियोजना । कारः अयोगव्यवच्छेदार्थः । नित्यमन्दस्मितेत्यर्थः ॥ ८ ॥ केशा इत्यादिचतुःश्लोक्येकान्वया । ॥ अहं || १३ ॥ कृतान्तकुशलैः ज्यौतिषिकसिद्धान्तनिपुणैः । सूक्ष्मकेशत्वादिलक्षणलक्षितास्मि । अतो मां शुभल | अत्र इतिकरणं द्रष्टव्यं । अभिषेक इत्युक्तमित्यन्वयः । स० लक्षणैः लक्षयन्तिजनानितितनैःकर्तृभिः । लक्षणैः करणैर्वा । उक्तानि प्रोक्तानि । द्वितीयेतज्नैरितिशेषः ॥७-८॥ शि० नार्यःयैर्लक्षणैवैधव्यंयान्ति तानिलक्षणानिपश्यन्तीअन्वेषयन्ती । तलक्षणा तलयोःपाणिपादतलयोः क्षणं उत्सवमदचिहुं यस्याः सा अहं आत्मनोनैवपश्यामि । एतेन रामनिधनंनसंभवतीतिसूचितं । इएवार्थे ॥ ७ ॥ ति० पादैचउरस्कंच । स्खायैकः । तत्पाश्वरस्कं ॥ ११ ॥ स० वर्णवत् रूपवत् । ‘वर्णःस्तुतौरूपे’ इति विश्वः ॥ १३ ॥ स० पतिनापत्या । पतिरित्याख्यातः पतिरितिलाक्षणिकः । नप्रतिपदोक्तोतःपतिसूत्रागृहीतइतिपतिनेति ‘पातितेपतौ’. ‘कृष्णस्यसखिरर्जुनः’ इत्यादिवत्संभवतीतिवाशेयं [ पा० ] १ घ. दुर्लमैः. २ ङ. झ. ट. चासंहतेमम. ३ ङ. झ. . मामकौ, ४ ङ.झ. ट. पाश्र्वोरस्कंचमेचितं. ५ इ. च. ट छ. झ. अ. ट, कन्यालाक्षणिकाविदुः. ग. घ. कन्यालक्षणिनोविदुः