पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ भर्तारमनवद्याी लक्ष्मणं चासितेक्षणा ॥ प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ २१ ॥ सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ॥ वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ रामलक्ष्मणयोर्निधननिर्धारणेन सकरुणं बहुधविलपन्तींसीतांप्रति त्रिजटया हेतूपन्यासाद्राघवयोर्जीवनप्रत्यायनेन समाश्वासनम् ॥ १ ॥ राक्षसीभिस्त्रिजटयासहस्सीतायाः पुनरशोकवनप्रापणम् ॥ २ ॥ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च मेहाबलम् । विललाप भृशं सीता करुणं शोककर्शिता ॥ १ ॥ ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ॥ तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ २ ॥ यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ३॥ ऊँचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥४॥ वीरंपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ५ ॥ इमानि खलु पद्मानि पदयोर्युः किल स्त्रियः॥ आधिराज्येऽभिषिच्यन्ते नरेन्डैः पतिभिः सह ।। ६ ॥ विशेषणं ॥ । १९-२१ ॥ सेति अत्र वीक्षणगदनरूप-|॥ २ ॥ यज्वनः कृताश्वमेधादिकस्य । ४५ यज्वा तु क्रियाभेदात्तच्छब्दद्वयं ॥२२॥ इति श्रीगोविन्दराज- | विधिनेष्टवान् ” इत्यमरः । बहुयजमानकानि गवा- विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध- । मयनप्रभृतीनि सत्राणि तत्कर्तासां तस्य महिषीं कृता काण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ |भिषेकां । “ कृताभिषेका महिषी ” इत्यमरः । पत्नीं यज्ञसंयोगवतीं । “ पत्युर्न यज्ञसंयोगे र इति पति अथ सीताप्रलापोष्टचत्वारिंशे-भर्तारमिति । शब्दस्य नकारान्तादेशः। ततो ‘ नेभ्यो ङीप् ” करुणं यथा तथा विललाप ।। १ । लक्षणिन इति । इति डीप् ॥ ३ ॥ संश्रवणे मम सम्यक् श्रवणे । लक्षणशब्देनात्र लक्षणज्ञानं लक्ष्यते तदेषामस्तीति | मयि श्रुण्वन्स्यामित्यर्थः । यद्वा सम्यक् श्रवणमस्मि लक्षणिनः। षडुत्तरषष्टिलक्षणसामुद्रिकशास्त्रज्ञा इत्यर्थः । न्निति संश्रवणः सन्निधिः । मत्सन्निधावित्यर्थः। षष्टिषडुत्तरा योषिदङ्गलक्षणमीरितं ” इत्युक्तेः । मात्रादिसमीप इति शेषः । कृतान्तः कालः तद्विदः अतएवाविधवा विधवालक्षणरहिता । “ निर्लम | कार्तान्तिकाः। “ स्युमौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका हृदयं यस्याः समनिन्नत्ववार्जितम् । ऐश्वर्यं चाप्यवै- | अपि ” इत्यमरः । शुभां नित्यमङ्गलां । ‘‘ स्मितं धव्यं प्रियप्रेम च सा लभेत्। ’ इत्युक्तलक्षणेत्यर्थः । प्रशस्तं सुदृशामनिमीलितलोचनम् । समवृत्तपुटा पुत्रिणी पुत्रलाभलक्षणवती । “ दीर्घाङ्गुलिश्च यानास लघुच्छिद्रा शुभावहा ” इत्याद्युक्तलक्षणैरिति नारी दीर्घकेशी च या भवेत् । दीर्घमायुरवाप्नोति । शेषः ॥ ४ ॥ त्वं वीरपार्थिवपत्नी धन्या चेति ये पुत्रैश्च सह वर्तते ’ इत्युक्तलक्षणवतीत्यर्थः। ज्ञानिनो विदुः । विदित्वा ऊचुरित्यर्थः । तेप्यनृतवादिन इति लक्षणज्ञानवन्तः । अनृतवादिनः आसन्निति शेषः । पूर्वेणान्वयः ॥ ५ ॥ यैः पलैरुपलक्षिताः स्त्रियः ती० भर्तारंनिहतमित्यादिसीताप्रलापवाक्यानांवास्तवार्थेऽयमाशयः । सर्वेश्वरीसर्वज्ञादेवीरामलक्ष्मणयोःकापिहानिर्नास्तीति ज्ञात्वापि राक्षसान्वञ्चयितुंबहुविधंप्रलपतीति । निहतं निहतमिवस्थितमित्यर्थः । ‘तेद्यसवेंहतेरामे’ इत्यादिसर्वस्थलेषु रामेहते हतइवस्थितेइत्यर्थः ॥ १ ॥ ति० वीरपार्थिवपत्नीनां पूजनीयामिति शेषः । भर्तुपूजितां सुमङ्गलीं येप्राहुः ॥ ५ ॥ [ पा० ] १ ख..ग. ङ.-ट. देवसुतप्रभावौ२ ख. ग. घ. महारथै. ३ घ. ड. झ. ट. जैक्षणिकाः, ४ ऊचुस्संश्रवणे. वीरपार्थिवपत्नी. इत्यनयोर्लोकयोःपौर्वापरौ झ. पाठेदृश्यते. ५ झ. ट. वीरपार्थिवपत्नीनांयेविदुर्भर्तृपूजितां. ६ क. ख. ज. पादयोर्युःकुलस्त्रियः. ङ, च, छ. झ. म. ट. पादयोर्वैकुलत्रियः, ८