पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् १८१ अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ॥ अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ॥ निरपेक्षा विशालाक्षी मामुपस्थास्यते स्खयम् ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः॥ राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वे यत्र पुष्पकम् ॥ १० ॥ ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ॥ अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ११ ॥ ताभेदाय तु राक्षस्यो भर्तृशोकपैराजिताम् । सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ १२ ॥ ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥ जग्मुर्दर्शयितुं तथै राक्षस्यो रामलक्ष्मणौ ॥ १३ ॥ रॉवणोकारयङ्कां पताकाध्वजमालिनीम् । प्राधोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १४ ॥ विमानेनापि सीता तु गत्वा त्रिजटया सह ॥ ददर्श वानराणां तु सर्वे सैन्यं निपातितम् ॥१५॥ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् । वानरांश्चापि दुःखार्तात्रामलक्ष्मणपार्श्वतः ॥ १६ ॥ ततः सीता ददशभौ शयानौ शरतल्पयोः । लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडितैौ ॥१७॥ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ १८ ॥ तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ॥ शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ १९॥ शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ॥ दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ॥ २० ॥ • समेष्यतीत्याशारहिता ॥ ७-८ । अद्येत्यादिसार्ध- |॥ १३ । इन्द्रजिता रण इत्यनन्तरमितिकरणं बोध्यं श्लोक एकान्वयः । अन्यां गतिं चापश्यती । आग- ॥ १४–१६ ।। ततः सीतेत्यादिश्लोकद्वयं ।। विप्रवि- मशासनस्यानित्यत्वानुमभावः । अन्यां मत्तोन्यां । | द्धशरासनौ भ्रष्टचपौ । सायकैश्छिन्नसर्वाङ्गनै अतएव गम्यत इति गतिः प्राप्यं । विनिवृत्ताशा रामाद्विनि- | शरस्तम्बमयों शरगुल्ममयौ । स्तम्बः समूह इत्येके । वृत्तभावा ॥ ९–१२ । त्रिजटया सह सीतामा क्षितौ शरतल्पयोः शयानाविति संबन्धः ।। १७ . रोष्य। उभयोरेव विमानारोहणमनुज्ञायेत्यर्थः । पुत्री- १८ ॥ तावित्यादिश्लोकद्वयं । पावकी पावकपुत्रौ त्वान्निपुणतया च त्रिजटाया विमानारोहणानुज्ञा । स्कन्दविशाखौ । अत्रोत्तरो वीरशब्दः कुमारावियस्य ती० अन्यगतिंनापश्यती अन्यां मत्तोन्यां । गम्यतइतिगतिः प्राप्यं । रामरूपंप्रियंपश्यतीतियावत् । राममवेक्ष्यविनिवृत्तो सास्वयंमामुपस्थास्यतइतिसंबन्धः । ‘ताउवाचततोहृष्टाराक्षसीःइत्यारभ्य“अनपेक्षाविशालाक्षीमामुपस्थास्यतेखयं ’ इत्यन्तस्यवा- स्तवार्थस्तु वैदेह्यारामलक्ष्मणवृत्तान्तजिज्ञासायां तवृत्तान्तंतस्यैकथयतेतिरावणोराक्षसीर्नियोजयति--ताउवाचेत्यारभ्यअनपे- विशालाक्षीयन्तेन । रणेरामलक्ष्मणौ इन्द्रजितासह । युद्धायेतिशेषः । हतौ आगतावित्यर्थः । हन हिंसागत्योरितिधातो रेवमर्थः। वैदेह्या आख्यात तस्यास्तद्दर्शनेच्छायांसयांपुष्पकंसमारोप्यहतौ आगतौ तौ दर्शयध्वचेत्यर्थः तस्यैपतिदर्शनेनकिं भविध्यातितत्राह-यदाश्रयादित्यादिश्लोकद्वयेन । हे अवष्टब्धाः गर्विताःराक्षस्यः । इयंयदाश्रयात् यस्यरामस्याश्रयाद्धेतोः । मां लक्ष्मीं मदीयामितिशेषः । नोपतिष्ठति नानुभवतीत्यर्थः । अस्याभर्तारणमूर्धनिभ्रात्रासहनिहतः आगतःखछ । तंदृष्टा इतःपरंनिर्विशङ् निरुद्विग्ना एतावत्पर्यन्तंनिरपेपिमैथिली सर्वाभरणभूषितासती मां मदीयांलक्ष्मीनिवेदितांलक्ष्मीमित्यर्थः। उपस्थास्यते अनुभविष्यतीत्यर्थः ननुकौतत्समगमंविनातस्यदर्शनमात्रेणसीतावदर्पितैश्वर्यमनुभविष्यतीत्यत्राह--अथे त्यादिसार्धश्लोकेन । कालवशं कालवशोयस्यतं लक्ष्मणेरणेप्राप्तराममपेक्ष्य नान्यांगतिंपश्यती रामव्यतिरिक्तप्राप्यंनपश्यतीसती परमपतिव्रतेत्यर्थः । अतएवानपेक्षा अतएवविनिवृत्ताशा । एतादृश्यपि सर्ववाक्यंसावधारणमितिन्यायात् अवैवस्वयमेवमां मदर्पितांलक्ष्मीं उपस्थास्यतीत्यर्थः । स० उपस्थास्यते संगतंकरोति मित्रीकरिष्यतीतिवा तेनात्मनेपदोपपत्तिः ॥ ९ ॥ स० रामं लक्ष्मणमितिवक्तव्ये यल्लक्ष्मणं चैवरामंचेतिवचनंनागपाशेननतदीशस्यबन्धनंसुतरांतच्छायिनइतिद्योतयितुं ॥ १७ ॥ ती० विप्र विद्धशरासनौ भ्रष्टधनुष्कौ । शरस्तंबमयौ शरस्तंबःशरसमूहः तन्मयौ ॥ १८ ॥ इतिसप्तचत्वारिंशःसर्गः ॥ ४७ ॥ [ पा० ] १ क. ग. -ट. अनपेक्षा. २ घ. तामानाय्यतु . ३ घ. परायणां . ग• परिष्ठतां• ४ ड. झ. ब. ट. रावणश्चर यामास. च. छ. रावणःकारयामास ५ ख. प्रविध्वस्तशरासनौ. ६ च. झ. ड. ट. करुणं