सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ४६ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७९ प्रमृज्य वदनं तस्य कपिराजस्य धीमतः ॥ अब्रवीत्कालसंप्रप्तमसंभ्रममिदं वचः॥ ३७ ॥ न कालः कपिराजेन्द्र वैक्लब्यमत्रैवर्तितुम् ॥ अतिस्नेहोष्यकालेऽस्मिन्मरणायोपकॅल्पते ॥ ३८ ॥ तस्मादुत्सृज्य वैक्लब्यं सर्वकार्यविनाशनम् ॥ हितं रामपुरोगाणां सैन्यानामनुचियैताम् ॥ ३९ ॥ अथवा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः॥ लब्धसंज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ॥४०॥ नैतत्किंचन रामस्य न च रामो मुमूर्षति ॥ न ठेनं हास्यते लक्ष्मीदुर्लभा या गतायुषाम् ॥ ४१ ॥ तस्मादाधासयात्मानं बलं चावासय स्खकम् ॥ द्यावत्कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ॥४२॥ एते हि फुलानयनात्रासादगतसाध्वसाः । कणं कथं प्रकथिता हरयो हरिसत्तम ॥ ४३ ॥ मां तु दृष्ट्वा प्रधावन्तमनीकं संगृहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वमिव स्रजम् ॥ ४४ ॥ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः ॥ ४५ ॥ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ ४६ ॥ तत्र रावणमसीनमभिवाद्य कृताञ्जलिः ॥ आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ ४७ ॥ उत्पपात ततो हृष्टः पुत्रं च परिषस्खजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रु निपातितौ ॥ उपाघ्राय स सूर्येनं पप्रच्छ प्रीतमानसः ॥ ४८॥ परिज्ञानेनाष्यस्य धैर्यसंपादनाभिप्रायेण विद्याभिम- | मुखकान्तिः । दुर्लभा । सा च एनं न हास्यते । न त्रितजलेनापि ममार्जेत्याह-तत इति । विद्यया |जहातीत्यर्थः । जीवनानुकूला लक्ष्मीर्दश्यत इत्यर्थः राक्षसमायादर्शनहेतुमत्रेण । परिजष्य अभिमत्र्य ॥ ४१ ॥ यावत् यावत्पर्यन्तं । सर्वाणि कार्याणि ॥ ३६ ॥ कालसंप्राप्तं तत्कालोचितं । असंभ्रमं अठ्या | कतेव्याने पुनः संस्थापयामि । तावत्पर्यन्तमाश्वास कुलमिति क्रियाविशेषणं । । ३७ ॥ वैक्लब्यं अधैर्यं । येत्यन्वयः । केचित्तु यावत्कार्याणि यावन्ति कर्त किं करोमि अतिस्नेह एवं बाधत इत्यत्राह--अतिने | यानि । तानि सर्वाणीत्याहुः ॥ ४२ ॥ पर्यवस्थापनं होषीति ॥ ३८ ॥ एवं त्यक्तव्यमुक्त्वा कर्तव्यमुपदि- | किमर्थमित्यत्राह--एते हीति । आगतसाध्वसाः शति-तस्मादिति । वैक्लब्यमिति स्नेहस्याप्युपलक्षणं । | प्राप्तभयविकाराः । ते च विकाराः पुलकादयः। रामपुरोगाणां रामप्रभृतीनां । रामशरण्यानामित्यर्थः प्रकथिताः पलायनार्थं प्रवृत्तकथा इत्यर्थः । संप्रहर्षि- ॥ ३९ ॥ संज्ञाविपर्ययः मूच्र्छ । यावदनुवर्तते ताव- तुमित्यनन्तरं अहंसीत्यध्याहार्यं । प्रधावन्तं इन्द्रजि- द्रक्ष्यतामित्यर्थः । ४० ॥ एवंभूतयोः कथं संज्ञाप्रा- द्धमेणेति भावः । इदमनीकविशेषणं । गच्छामीति प्तिस्तत्राह--नैतदिति । एतत् शस्त्रबन्धनं । रामस्य | वाध्याहार्यं । संप्रहर्षितुं भयान्निवर्तयितुमिति यावत् । न किंचन । इदमसप्रायं बाधकं न भवतीत्यर्थः । तदेवाह-यजन्त्विति ।। ४३-४४ ॥ समाश्वासयत् अतो न मुमूर्षति । मरिष्यतीति शङ्का न कर्तव्ये | नाहमिन्द्रजिकिंतु विभीषण इति समाश्वासयदित्यर्थः त्यर्थः । आशङ्कायामुपसंख्यानं ” इति म्रियतेः ॥ ४५ ।। कथासंघट्टनाय पूर्वोक्तमनुवदति--इन्द्रजि सन् । एतच्च जीवनलिङ्गशरीरसौभाग्येन निधीयत | त्विति ॥ ४६ ॥ रामलक्ष्मणावित्यनन्तरमितिकरणं इत्याह-नहीति । गतायुषां मृतानां । या लक्ष्मीः |ज्ञेयं ।। ४७ उत्पपात आसनादिति शेषः ॥ । ४८ ॥ । स७ बलं प्राणं । सर्वाणिसैन्यानीत्युत्तरत्रोक्तेः ॥ ४२ ॥ स० त्रासात् तवोत्पन्नाद्यात् आगतसाध्वसाःसन्तः कर्णकर्णी प्रकथिताः भवन्ति ॥ ४३ ॥ ति० अनीकप्रत्यासनार्थमांधावन्तंडभृतुसंप्रहर्षितंप्राप्तहर्षामनीकं तदुपाहरयोभुक्तपूर्वावजमि वत्रासंत्यजन्तु ॥ ४४ ॥ [ पा० ] १ क. चः झ. ट. विमृज्य. २ क. ख. ग. ड. झ. अ . ट. संप्राप्तमसंभ्रान्तं..घ. संप्राप्तसमप्रार्थ. ३ घर–छ . झ. अ ट. मवलंबितुं. ४ च. छ. अ. स्नेहस्त्रकाले. ५ क.--घ. प्रपद्यते. ६ ङ. --ट. मनुचिन्तय. ७ ख. ड. झ. अ. ट. यावत्सैन्यानि, ८ घ. दृष्टानुधावन्तं. ९ क ख. संप्रधर्षितं. ङ, छ. -ट. संप्रहर्षितं. १० क. -ट. मासाद्यअभिवाद्य. ११ क. घ.-ट. उपाघ्रायचतंमूर्तेि.