पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७७ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ ससुग्रीवेणविभीषणेन इन्द्रजिन्नागपाशनिबद्धमुग्धरामलक्ष्मणसमीपंप्रत्यागमनम् ॥ १ ॥ विभीषणेन राघवावस्थानाव लोकनेनशोचतस्सुग्रीवस्य समाश्वासनपूर्वकं कार्यान्तराय गमनम् ॥ २ ॐ राक्षसप्रहर्षणपूर्वकं लङ्कांप्रविष्टेनेन्द्र जिता रावणं- प्रतिसप्रणामं स्वेनरामलक्ष्मणमारणकथनम् ॥ ३ ॥ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ॥ ददृशुः संततौ बाणैर्भातरौ रामलक्ष्मणौ ॥ १ ॥ वृथैवोपरते देवे कृतकर्मणि राक्षसे ॥ आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ २ ॥ नीलद्विविदमैन्दाश्च सुषेण—मुदाङ्गदाः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ ३ ॥ अचेटैौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ ॥ शरजालाचितौ स्तब्धौ शयानौ पुंरतल्पयोः निश्वसन्तौ यथा सय निश्चेष्टौ मॅन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गी तापनीयाविव ध्वजौ ॥ ५ ॥ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ ॥ ऍ थपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ ६ ।। राघवौ पतितौ दृष्ट्वा शरजालसँमावृतौ । बभूवुच्येथिताः सर्वे वानराः सविभीषणाः ॥ ७ ।। अन्तरिक्षी निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया च्छन्नं ददृशू रावणिं रणे ॥ ८ ॥ तं तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो दर्दर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ ९ ॥ तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ १० ।। तेजसा यशसा चैव विक्रमेण च संयुतम् ॥ ११ ॥ इन्द्रजिचात्मनः कर्म तौ शयानौ समीक्ष्य च ॥ उवाच परमप्रीतो हर्षयन्सैर्वनैर्जतान् ॥ १२ ॥ दूषणस्य च हन्तारों खरस्य च महाबलौ ॥ सादितौ मामकैर्बाणैर्भातरौ रामलक्ष्मणौ ॥ १३ ॥ नेमौ मोक्षयितुं शक्यातस्सादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसधैः सुरासुरैः ॥ १४ ॥ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ॥ अस्पृष्ट्वा शयनं गात्रैखियामा याति शर्वरी ॥ कृत्तेयं यकृते लङ्का नदी वर्षांखिवाकुला ॥ सोयं मूलहरोऽनर्थः सर्वेषां निहतो मया । १६ ॥ अथ पूर्वसर्गोक्तमनुवदति-तत इत्यादि । द्यां । र्हितस्तुदर्शनहेतुभूतया विद्ययेत्यर्थः ॥ ९ ॥ अप्रति- आकाशं । सन्ततौ व्याप्तौ ॥ १ ॥ वृद्धा उपरते देव | द्वन्द्वे नेःसमं । वरदानादन्तर्हितमित्यन्वयः । तेजसे इव स्थिते राक्षसे । कृतकर्मणि कृतशरवर्षरूपकर्मणि | त्यधं पूर्वेणान्वेति ॥ १०–११ ॥ आत्मनः कर्म सति । तं देशं रामस्थानं ॥ २ ॥ नीलेति नीलादयः | नागास्रबन्धरूपं । शयानौ तौ च वीक्ष्येत्यन्वयः सुग्रीवात्पूर्वमेवागताः ॥ ३ ॥ अचेष्टावित्यादिचतुःश्लो- |॥ १२ ॥ सादितौ पश्यतेति शेषः । १३ ॥ समा क्येकान्वया । अचेष्टौअतएव स्तब्धौ निश्चलौ । मध्ये । गम्य सङ्गभूय ॥ १४ ॥ यत्कृते यन्निमित्तं गात्रैः मध्ये मन्दनिश्वासौ मध्ये मध्ये निश्चेष्टौ । कदाचि- | शयनमस्पृष्ट्वा चिन्तयानस्यैव मम पितुः त्रियामा त्सर्पविव निश्वसन्तौ कदाचिन्मन्दचेष्टितौ च । अत्र याति । यत्पौरुषभयान्मम पिता शर्वर्यामेकस्मिन्नपि पुनरुक्तयो दुःखातिरेकात् । यद्वा अचेष्टाविति श्लोकः । यामे न निद्रातीत्यर्थः ।। १५ । लङ्का लङ्कास्थजनः । पूर्वश्लोकेनान्वितः ॥ ४–८ ॥ माययैवेति । अन्त | आकुला नदीपक्षे आविलेल्यर्थः । लङ्कापक्षे व्यते- स० दूषणस्यचहन्ताराविल्याबृतिग्छत्रिन्यायेन । रामस्यैवतद्धन्तृत्वात् ॥ १३ ॥ स० यकृते यस्यरामस्य निमित्तं शोकार्त स्य। त्रिया मन्दोदर्या अमा सह शयनंशय्यां गात्रैरस्पृष्टैवचिन्तयानस्यममपितुः शर्वरीयाति । शार्वरीत्यपिकचित्पाठः। ‘प्रज्ञाद्यणिशार्वर्यपि ‘शार्वरीशर्वरीशर्या’ इतिशब्दार्णवः’ इत्यमरव्याख्यायांभानुदीक्षितः । ‘अमासहार्थान्तिकयोः’ इतिविश्वः [ पा० ] १ च. च. झ. ट. नीलश्वद्विविदोमैन्दः. २ क. ग. ज. सुमुखाङ्गदाः३ ग• च. ट. शोणितेनपरिश्रुतौ. ४ . छ. झ. अ. ट. शरतल्पगौ. ५ क. ग. च. -ट. दीनविक्रमौ. ६ ऊ छ. झ. अ. . ७ ङ. छ. झ. अ. ट. स्त्रम् ट. यूथपैस्वैः न्वितौ. च. समाचितौ. ८ ङ.-. ददर्शाग्रे९ क ख घ, छ, झ, ज, ट, न्सर्वराक्षसान् १० ख. ङ-ट, शमितो. वा. रा. २००