पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४४ ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ते तु रामेण बाणौधैः सर्वे मर्मसु ताडिताः॥ युद्धादपटुतास्तत्र सावशेषायुषोऽभवन् ॥ २१ ॥ तैत्र काञ्चनचित्राद्धेः शरैरग्निशिखोपमैः॥ दिशश्चकार विमलाः प्रदिशश्च वैहाबलः । [ रामनामाङ्कितैर्बाणैव्यसै तद्रणमण्डलम् ]॥ २२ ॥ ये त्वन्ये राक्षसा भीमं रामस्याभिमुखे स्थिताः । तेऽपि नष्टः समासाद्य पतङ्गा इव पावकम् ॥२३॥ सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सँहस्रशः ॥ बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २४ ॥ | राक्षसानां च निनदैहरीणां चापि निखनैः । सा बभूव निशा घोरा भूयो घोरैतरा तदा ॥२५॥ तेन शब्देन महता प्रवृद्धेन समन्ततः ॥ त्रिकूटः कन्दराकीर्णः पुंच्याहरदिवाचलः॥ २६ ॥ गोलाला महाकायास्तमसा तुल्यवर्चसः। संपरिष्वज्य बाहुभ्यां भक्षयत्रजनीचरान् ॥ २७ ॥ अङ्गदस्तु रणे शत्रु निहन्तुं समुपस्थितः । ॥ रावणिं निजघानाशु सारथिं च हयानपि ॥ २८ ॥ वर्तमाने तदा घोरे संग्रामे भृशदारुणे । इन्द्रजितु रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन मैहाकायस्तत्रैवान्तरधीयत ॥ २९ ॥ तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः॥ तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ ३० ॥ प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ॥[ #डश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः ॥] तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ॥ ३१ ॥ ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ॥ साधुसाध्विति नेदुश्च दृष्ट्वा शत्रु ईंधर्षितम् ॥ ३२ ॥ इन्द्रजितु तदा तेन निर्जितो भीमकर्मणा ॥ संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ३३ ॥ एतसिन्नन्तरे रामो वानरान्वाक्यमब्रवीत् ॥ ३४ ॥ सर्वे भवन्तस्तिष्ठन्तु कपिराजेन संगताः॥ ३५॥ स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् । भवतामर्थसिद्धयर्थं कालेन स समागतः । अचैव क्षमितव्यं मे भवन्तो विगतज्वराः ॥ ३६ ॥ द्वाररक्षकत्वेन पूर्वोक्तौ । उभौ शुकसारणौ चेति षट् । अभक्षयन् ॥ २७ ॥ पूर्वप्रसक्तस्याङ्गदेन्द्रजितो- अत्र महाकाय इति वदंष्ट्रविशेषणं। अपसृताः पला- | ईंन्द्वयुद्धस्य शेषं वक्तुमुपक्रमते-अङ्गस्त्वित्यादिना यिताः। सावशेषायुषः आयुःशेषयुक्ता इति जीवने |॥ २८ ॥ तत्रैव तस्मिन्देश एव ॥ २९ ॥ पूजना- हेतुः ॥ २०–२१ ॥ महाबलः रामः ॥ २२ ॥ हंस्य स्तुत्यर्हस्य ॥ ३० ॥ ते तानि । लिङ्गव्यत्यय पावकं समासाद्यत्यन्वयः ॥ २३-२४ । पूर्वमेव | आर्षः । महात्मानं महाधैर्ये । तेन अङ्गदेन । प्रध धोरा सा भूयः विशिष्य घोरतरा बभूव ॥ २५ ॥| र्षितं पराजितं । दृष्ट्वा तुष्टाः ॥ ३१-३३ । एत- प्रव्याहरदिव प्रतिव्याहरदिवेत्यर्थः । २६ । भक्षयन् स्मिन्नित्यर्थं । ३४ सवे इत्यधे ॥ ३५-३६ ।। स्याचारत्वेनप्रेषितावेवेमौ । राज्ञाधिकृतावपिराजसंनिधिंपरित्यज्ययुद्धमृतावित्यन्ये ॥ २० ॥ शि० गोलार्दूलाः रजनीचरान्सं- परिष्वज्य परिष्वङ्गननिहत्य । भक्षयन् अभक्षयन् श्वादिभिरखादयन् ॥ २७ ॥ ती० सः इन्द्रजित् । ब्रह्मणादत्तवरस्सन् त्रैलो क्यंबाधते । किंच कालेन कालबलेन । भवतामर्थसिद्ध्यर्थसमागतः कालबलेनभवतोजेतुंसमागतइत्यर्थः । अथैवमेमयाक्षमितव्यं ब्रह्मणोमान्यत्वादितिभवः । भवन्तोविगतज्वरास्तिष्ठन्वितिपूर्वेणसंबन्धः । स० तत्रहेतुमाह-सइति । सः इन्द्रजिदित्यर्थः। भवतां भवत्संबन्धीयोऽर्थःखस्यजयः तत्सिध्द्यर्थं । कालेन ब्रह्मवरोञ्छंभकेन समागतः। पृथक्क्रियान्वयान्नतच्छब्दद्वयवैयर्थं । [ पा० ] १ झ. ट. सर्वमर्मसु. २ च. ल. दपसृतास्त्रस्ताः, ३ ख. च. झ. अ. ट. निमेषान्तरमात्रेणघोरैरग्निशिखोपमैः. ४ च. झ. अ. ट. महारथः. ५ ग.-ट. वीराः. ६ ख. ङ. च. झ. अ ट. समंततः. ७ ङ. झ. ट. घोरतराऽभवत्. ८ ख. प्रचचालाचलेश्वरः .. ९ क.. ख. इ, च, छ. झ. ट. महमायः१० इदमर्धप्राचीनकोशेषुनदृश्यते. ११ ङ. च. झ. स. ट. पराजितं