पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १७२ ॥ ॥ कालाः काश्चनसन्नाहास्तमिस्तमसि राक्षसाः ॥ संग्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ५ तमिस्तमसि दुष्पूरे राक्षसाः क्रोधमूर्चिछताः ॥ परिपेतुर्महावेगु भक्ष्यन्तः प्लवङ्गमान् ॥ ६ ॥ ते हयान्काञ्चनपीडान्ध्वजांश्चान्निशिखोपमान् ॥ आप्लुत्य दशनैस्तीक्ष्णैर्भामकोपा व्यदारयन् ॥॥ वानरा बलिनो युद्धेऽक्षोभयत्राक्षसीं चमूम् ॥ कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् । चकर्णश्च ददंशुश्च दशनैः क्रोधमूर्चिछताः ॥ ८ ॥ लक्ष्मणश्चापि रामश्च शूरैराशीविषोपमैः ॥ दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥ तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् । रुरोध कर्णनेत्राणि युध्यतां धरणीरजः ॥ १०॥ वर्तमाने मैहाघोरे संग्रामे रोमहर्षणे॥ रुधिरोदा महाघोरा नद्यस्तत्र प्रमुखवुः ॥ ११ ॥ ततो भेरीमृदङ्गानां पणवानां च निखनः ॥ औद्ववेणुखनोन्मिश्रः संबभूवाद्भुतोपमः ॥ [ विभेदें तुमुले तस्मिन्देवासुररणोपमे ॥ १२ ॥ हृतानां स्तनुमानानां राक्षसानां च निखन्ः । शस्तानां वानराणां च संयंभूवातिदारुणः ॥१३ हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः॥ निहतैः पैवैतागैश्च राक्षसैः कामरूपिभिः ॥ १४ ॥ शंखपुष्पोपहारा च तत्रासीद्युद्धमेदिनी । दुशैया दुर्निवेशा च शोणितास्रावकर्दमा ॥ १५ ॥ सा बभूव निशा घोरा हरिराक्षसहारिणी ॥ कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १६ ॥ ततस्ते राक्षसास्तत्र तसिंस्तमसि दारुणे । राममेवैभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः॥१७॥ तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् । उद्वर्त इव सप्तानां सर्मुद्राणां प्रशुश्रुवे ॥ १८ ॥ तेषां रामः शूरैष्षड्रिपद जघान निशाचरान् ॥ निमेषान्तरमात्रेण शितैरग्निशिखोपमैः । ॥ १९ ॥ एँमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ । वजदंष्टं महाकायस्तौ चोभौ शुकसारणौ ॥ २० ॥ ॥ ३–४ ॥ काळाः नीळाः । काञ्चनसन्नाहाः का- | शत्राण्येव पुष्पोपहाराः पुष्पबलयो यस्यां सा । तत्र धनकवचाः । दीप्तौषधिवनाः दीप्ततृणज्योतिर्वनाः | तदा। दुर्जेया कृच्छ्ज्ञेया । प्रतियोधिनः दुर्निवेशा ॥ ५ ॥ परिपेतुः संचेरुः ॥ ६ ॥ । ते वानराः। दुष्प्रवेशा ।। १४-१५ ॥ । कालरात्रिः भीमरथिरात्रिः। काञ्चनापीडान् सुवर्णशेखरान् ॥ ७ ॥ वानरा इत्या | ॐ रात्रिर्भामरथिर्नाम सर्वप्राणिभयावहा ” इत्युक्तेः । दिसार्धश्लोकः ॥ युद्धेक्षोभयन्नित्यत्र अक्षोभयन्निति | शक्तिर्वा । “ सती च कालरात्रिश्च भैरवी गणना पदच्छेदः ॥ ८ ॥ दृश्यादृश्यानि ईषदृश्यानीत्यर्थः । यिका ” इत्युक्तेः ॥ १६ ॥ संसृष्टाः संमिलिताः ॥ ९ ॥ विध्वस्तं चूर्णितं ॥ १० ॥ रुधिरोदाः । असं- । १७ । उद्वर्ते अभिवृद्धौ । प्रलये वा ॥ १८ ॥ तेषां ज्ञायामप्युदकशब्दस्योदादेश आर्षः ।। ११-१२ ॥ | राक्षसानां मध्ये । षद् निशाचरान् । अग्निशिखोपमैः । स्तनमानानां स्तनतां । शस्तानां हिंसितानां ॥ १३ ॥ | शितैः शरैः जघान ॥ १९ । के ते षडित्यपेक्षायामा हतैरित्यादिश्लोकद्वयमेकान्वयं । निहतैरिति राक्षस- | ह—यमेति । दुर्धर्षः धार्षितुमशक्यः । यमशत्रुः । विशेषणं । पर्वतानैः वानरप्रेरितैः। उपलक्षणेतृतीया। ) महोदरमहापाव । महाकायः वङ्गदंष्ट्रः। तौ उत्तर टिमध्यमपुरुषबहुवचनं । हननंकुरुतेत्यर्थः ॥ ४ ॥ ति० इमौशुकसारणौचारखेनप्रेषिताभ्यामन्यावेवेतिबहवः । तावितिपदस्खार [ पा० ] १ ङ. झ. ट. ध्वजानाशीविषोपमान्. ग. च छ. ज. न्गजांश्चशिखरोपमान्२ क. ख. शरैरग्निशिखोपमैः ३ क. घ. ङ. च. झ. अ. तथाघोरे. ख. तदारौद्र. ४ ड. झ. ट. शह्ननेमिखनोन्मिश्रः. ख. ट. शबनेमिखनैर्मिश्रः. क. च. छ. ब. शब्वेणुस्खनैर्मिश्रः. ५ इदमर्घ क. ख. च. छ. ध. पाठेघुश्यते. ६ ङ. झ. ट. हयानां. ७ ख. ङ.-ट. संबभूवात्र. कं. ग. घ. संबभौतत्र ८ क. -ट. र्वानरमुख्यैश्च. ९ ख. ड.~ट. पर्वताकारैः, १० छ, ज, पुष्पोपहारैश्च. घ. पुष्पोपहारासा ११ घ. दुर्धर्षादुर्विभागाच. क. ख. ग. च. ज. दुर्जेयादुर्निवेशाच. १२ छ. शोणितोदारकर्दमा. घ. मांसशोणितकर्दमा . १३ घ. मेवाभ्यधावन्त. १४ झ. ट. संहृष्टाः, ख. संवृष्टाः . १५ क. ख. ग• ङ.ट. समुद्राणामभूत्खनः, घ. समुद्राणा मिवखनः, १६ ट. घोरैरग्निः १७ ख. ङ.-ट. यज्ञशत्रुश्च.