सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७१ गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः । तां शिलां पातयामास तस्योरसि महामृधे ॥ ४१ ॥ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः । निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४२ ॥ एवं तैर्वानरैः शूरैः शरास्ते रजनीचराः ॥ द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४३ ॥ भगैः खगदाभिश्च शक्तितोमैरपट्टिशैः । अपवित्रैश्च भिन्नैश्च रथैः सांग्रामिकैर्हयैः॥ ४४॥ निहतैः कुञ्जरैर्मतैस्तथा वानरराक्षसैः ॥ चक्राक्षयुगदण्डैश्च भौधरणिसंश्रितैः । बभूवायोधनं घोरं गोमायुगेणसंकुलम् ॥ ४५ ॥ K कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तमिन्देवासुररणोपमे ॥ ४६ ॥ विदार्यमीणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ॥ पुनः सुयुद्धे तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्किणः ॥ ४७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ रात्रियुद्धे ॥ १ ॥ द्वन्द्वयुद्ध अङ्गद्वनिहतहयसारथिनेन्द्रजिता ( रथत्यागेनमाययाऽन्तरिक्षेऽन्तर्हितेनसता रामलक्ष्मणाव यवेषु नागमयशरवर्षणम् ॥ २ ॥ युध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥१ ॥ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । संप्रवृत्तं निशायुद्धे तदा वानररक्षसाम् ॥ २ ॥ राक्षसोसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥ जहि दारय चैहीति कथं विद्रवसीति च ॥ एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥४ ॥ - अचिन्त्य अचिन्तयित्वा ॥ ४१-४२॥ दिवौकसैरि- | जविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने त्यकारान्तत्वमार्षे ।। ४३ । भरैरित्यादि सार्धश्लोक युद्धकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ इयमेकान्वयं । अपविद्धेरिति रथविशेषणं । भिन्नै. रिति हयविशेषणं । सांग्रामिकैः संग्रामे साधुभिः। अथ रात्रियुद्धप्रवृत्तिश्चतुश्चत्वारिंशे–युध्यतामेवे अर्को चक्ररन्छं । युगण्डः अश्वबन्धनदण्डः ४४ ।। - ४५ ॥ कबन्धानि शिरोहीनशरीराणि । विमर्दे | त्यादि । युध्यतां युध्यमानेषु । प्राणहारिणी वानराणा युद्धे ॥ ४६ ॥ दिवाकरस्येति । रात्रौ राक्षसानां | मिति शेषः ।। १-२॥ हरिश्चासीति राक्षसा इति । बलाधिक्यादितिभावः ॥ ४७ ॥ इति श्रीगोविन्दरा' दारुणतमकत्वेन रक्षसामपि मोहोभूदितिभावः स० दिवौकसैः ओकएवौकसं । प्रज्ञाद्यण्स्वार्थे । दिवंऔकसंयेषांतेतैः ॥ ४३ ॥ शि० आयोधनं संग्रामभूमिः। गोमायुगणैः सेवितंबभूव ॥ ४५ ॥ इतित्रिचत्वारिंशःसर्गः ॥ ४३ ॥ स० प्राणहारिणी ‘पौषपौर्णमास्यांसुवेलारोहः । समग्रपौषातिक्रमणंसेनाविभागकरणं । प्रतिपदिमध्यायुद्धप्रारंभः । बहुदिनयुद्धकरणं । तदुपरि निशायुद्धमितिसांधकारतयापरस्परादर्शनात् ‘ततोजीमहायुद्धसंकुलंकपिरक्षसाम् । मध्याहेप्रथमयुद्धे प्रारब्धप्रतिपद्यभूत्” इतिपाद्मोतेः । अत्रतखंवक्ष्यामः” इतिनागोजिभट्टः । पद्मपुराणेपश्चषेषुपुस्तकेषुएतत्पद्यदर्शनेन ‘अत्रयुद्धे महतृत्तंचैत्रशुकचतुर्दशीम् । अष्टचत्वारिंशद्दिनंयत्रासौरावणोहतः’ इत्यन्यथादर्शनेनच तचिन्यं । चैत्रशुक्लचतुर्दशीतःप्राऊसप्त चत्वारिंशद्दिनीग्राह्या । चतुर्दश्यासहाष्टचत्वारिंशद्दिनीभवति भवतिफल्गुनकृष्णेरात्रियुद्धमित्यन्ये ॥ १ ॥ ति० हत इदंहन्तेयै [ पा० ] १ ड. झ. ब. तांतूष्णी. २ गते ङ. च. झ. अ. ट. भल्लैश्चन्यैर्गदा. ३ घ. च. तोमरसायकैः४ ग. कुञ्जरैर्मन्दरम् . ख्यैस्तथा . ५ ङ. झ. ट. गणसेवितं. ६ ख. ङ. --ट, निहन्यमानाहरि. घ. निवार्यमाणाहरि. ७ क. घ. ड. झ. ट. शोणित- गन्धमूर्छिछताः ८ इ. झ. अ, ट, इतदारयः ९ ङ. च. छ. झ. अ. ट. तस्मिन्सैन्येतु. क. --घ. ज. तस्मिन्सैन्येविशुश्रुवे