पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.७४ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ सोन्तर्धानगतः पापो रावणं रणकर्कशः॥ [ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्चिछतः ॥] अदृश्यो निशितान्बाणान्मुमोचैशनिवर्चसः ॥ ३७ ॥ स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः॥ बिभेद समरे क्रुद्धः सर्वगात्रेषु ॐक्षसः॥ ३८।। माग्रया संवृतस्तत्र मोहयत्राघवौ युधि । अदृश्यः सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ३९ ॥ तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविपैः शरैः॥ सैहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः॥ ४० । प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः॥ मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ रामेणान्तरिक्षेऽन्तर्हितेन्द्रजिदन्वेषणायाङ्गददिवानरदशकनियोजनम् ॥ १ ॥ इन्द्रजित वृक्षोपक्षेपेणान्तरिक्षेप्रविष्टानाम ङ्गदादीनामज्ञेषु शरवर्षेणेनतन्निवारणम् ॥ २ ॥ तथा नागास्त्रेण रामलक्ष्मणयोर्बन्धनम् ॥ ३ ॥ अस्त्रबन्धेन भुविशयानौर घवैौपरिवार्य हनुमदादिभिः शोकेनावस्थानम् ॥ ४ ॥ स तय गतिमन्विच्छन्नाजपुत्रः प्रतापवान् ।। दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥ द्वौ सुषेणस्य दायादौ नीलं च तृवगर्षभम् ।। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥ विंनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ॥ ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥ ३ ॥ ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् ॥ आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ ४ ॥ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित्परमास्त्रैस्तु वारयामास रावणिः ॥ ५ ॥ अन्तर्धानगतः अन्तर्धानविद्यां प्राप्तः ।।३७। सर्वगात्रेषु राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने सर्वावयवेषु ।। ३८ ॥ मायया संवृतः मायया युक्तः । युद्धकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ अतएव अदृश्यः । कूटयोधी कपटयोधी। राघवौ । रघुकुलोद्भवौ रामलक्ष्मणौ । शरबन्धेन शररूपबन्ध अथ नागपाशबन्धः पञ्चचत्वारिंशेस तस्ये केन। बबन्ध । वेष्टनदंशनादिना नागमयत्वं । वेदनादि-त्यादि । गम्यत इति गतिः स्थानं । १ ॥। तानेव ना शरमयत्वं ।।३९-४०॥ मायाप्रयोगः किमर्थत| दश यथपान्दर्शयति--द्वावित्यादिना । दायादौ त्राह-प्रकाशेति । समुपाजगाम उपचक्रमे । बबन्ध पुत्रौ। दायादौ सुतबान्धवौ * इत्यमरः ।। २-३।। च। महात्मा महाबुद्धिः ॥ ४१ ॥ इति श्रीगोविन्द- । मार्गमाणाः सार्गितुमित्यर्थः ।। ४ । परमास्त्रैरिषुभिः समागतेन समागमेनसहवर्ततइतिससमागतइतिवाखथिसतिकाचिन्तास्माकमित्यतआह-अथेति । क्षमितव्यः ब्रह्मवरोमाननीयः। पित्रापुत्रएकदावालालनीयइतिभावः ॥ ३६ ॥ ति० शरबन्धेन शरपरिणतनागपाशबन्धेन । अयंशरबन्धोभाद्रकृष्णान्यदिने- ष्वित्यनैनिष्पयिष्यामः ॥ ३९ ॥ ति० उक्तानुवादःप्रकाशेत्यादि । समुपाजगाम उपचक्रमे । धूभङ्गमात्रेणसर्वजगत्संहर्तु- रपिभगवतोनागपाशबन्धनसहनंखकृतमर्यादारूपब्रह्मवरदानपालनार्थं । विरोधेनापिनित्यमात्मानंस्मरतोरावणस्यरावणेश्वपरमभ ततयाकीर्तलोकेषुवृध्द्यर्थेचेतितवं ॥ ४१ ॥ इतिचतुश्चत्वारिंशःसर्गः ॥ ४४ ॥ [प्रा० ].१ इदमर्घ क, ख. ङ. च. झ. अ. ट. पाठेषुदृश्यते. २ अ ट. चाशनिसंनिभः . ३ ख ङ. झ. ट. राघवौ. ४ ख. ङ. झ. ज. ट. सहसाऽभिहतौ• ५ ख, च, झ. अ. ट. दुरात्मा . ६ इ. -ट. प्लवगाधिपं. ७ ख.-ड. झ. ट . द्विविदंचहनूमन्तं . ८ क-ट, परमास्त्रेण