पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४२ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६५ तेषामक्षौहिणिशतं समवेक्ष्य व नौकसाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥ ९४ ॥ राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा परे । अपरे समरोद्धर्षाद्धर्षमेत्रं प्रपेदिरे॥ ९५ ॥ छत्त्रं हि कपिभिर्याप्तं प्राकारपरिखान्तरम् ॥ ददृशू राक्षसा दीनाः प्राकारं चैनरीकृतम् ॥९६॥ हाँहकारं प्रकुर्वन्ति राक्षसा भर्येमोहिताः ॥ ९७ ॥ तमिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ॥ प्रगृह्य रक्षांसि महयुधानि युगान्तवाता इव संविचेरुः ॥ ९८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ राक्षसैर्वानरसेनकृतलकद्वारनिरोधनंनिवेदितेनरावणेन प्रासादारोहणेन तत्सेनावलोकनम् ॥ १ ॥ उच्चप्रदेशारोहणेन लङ्कामवलोकयतारमेण सीतास्मरणेनशोचनपूर्वकं वानरान्प्रतियुद्धचोदना ॥ २ ॥ ततोरावणचोदितराक्षसानां वानराणांच युद्धारंभः ॥ ३ ॥ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥ रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं कृत्वा प्रासादं सोध्यरोहत ॥ २ ॥ स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।। असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्किभिः ॥ ३ ॥ स दृष्ट्वा वानरैः संधै वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ॥ राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥ राघवः सह सैन्येन मुदितो नाम पुप्लुचे ॥ लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्युताम् ॥ ६ ॥ त्यर्थं सर्वाणीत्युक्तं । कपिः सुषेणः । पर्यक्रामत परि- न्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने तश्चचार । नक्षत्राणि नक्षत्रनिरूपितराशीनित्यर्थः । युद्धकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ ॥ ९३ ॥ अक्षौहिणिशतमित्यत्र ‘+ ङयापोः संज्ञाछ न्दसोर्बहुलं ” इति ह्रस्वः। अनेकाक्षौहिणीमित्यर्थः । अथ युद्धारम्भो द्विचत्वारिंशे-तत इति । तत्र सागरंचभिवर्ततां सागरसमीपे वर्तमानानामित्यर्थः। तस्मिन्काले ।। १ ॥ विधानं रक्षणविधिं । द्विगुणं राक्षसाः धीरा इति शेषः । अपरे अधीरा इत्यर्थः । पूर्वस्मादधिकं ।। २ । स इति । सर्वत आवृतामित्य उद्धर्षात् गर्वात् ॥ ९४-९५। हरिभिव्याप्तं प्राका - न्वयः ॥ ३ ॥ कबलीकृतां आच्छादितां । कपिलीकृ रपरिखान्तरं प्राकारपरिखयोरन्तरालं । वानरीकृतं | तामितिपाठे वानरवर्णेन कपिलीकृतां । क्षपयितव्याः वानरप्रचुरतया कृतं । अपरमिव प्राकारं ददृशुरित्यर्थः । नाशयितव्याः । एत इति शेषः । ४ ॥ आयतलो ॥ ९६ ॥ हाहेत्यञ्च ॥ ९७-९८ ॥ इति श्रीगोवि- चन इत्यनेन विस्मयातिशय उच्यते ।। ५ । पुप्लुवे ति० शतशब्दोनन्तवाची । सागरंवाभिवर्ततां सागरपर्यन्तमभिव्याप्यवर्तमाननामित्यर्थः ॥ ९४ ॥ शि० अपरेराक्षसाना- संजग्मुः। अपरे अन्ये । समरेहर्षात् अन्यसमरहर्षस्मरणात् । हर्षमेवोपपेदिरे । श्लोकद्वयमेकान्वयि ॥ ९४ -९५ ॥ इयेकचत्वारिंशःसर्गः ॥ ४१ ॥ ति० मुदितःपुखु । नामशब्दोवाक्यालङ्कारे । प्राकारसमीपमितिशेषः । रामधिरूढवानरप्लवनंरमेउपचर्यते ॥ ६ ॥ [ पा० ] १ क, ख. ड.C-ट. मेवोथपेदिरे. २ छ. वनरैःकृतं. च. बानरैर्युतं. ३ क. ~ट. हाहाकारमकुर्वन्त. ४ ङ.--J , भयमागताः, ५ ङ. च. झ. ट. सवेवसुध.