पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीमद्वाल्मीकिरामायणम् । [ युङ्ककाण्डम् ६ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ॥ जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७ ॥ अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ॥ पीड्यते शोकसन्तप्त कृशा स्थण्डिलशायिनी ॥८॥ पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमॅज्ञापयामास वानरान्द्विषतां वधे ॥ ९ ॥ एवमुक्ते तु वेंचने रामेणाक्लिष्टकर्मणा ॥ संघर्षमाणाः प्लवगाः सिंहनादैरेनादयन् ॥ १० ॥ शिखरैर्वीिकिरामैनां लङ्कां मुष्टिभिरेव वा ॥ इति स दधिरे सवें मनांसि हरियूथपाः ॥ ११ ॥ उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ॥ तसँधोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥१२॥ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ॥ राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥ ते ताम्रचक्रा हेमाभा रामार्थे त्यक्तजीविताः॥ लङ्कामेवाभ्यवर्तन्त साँलतालशिलायुधाः ॥ १४॥ ते द्रुमैः पर्वतागैश्च मुष्टिभिश्च प्लवङ्गमाः।। श्रीकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५॥ पैरिखः पूयन्ति स प्रसन्नसलिलायुताः ॥ पांसुभिः पर्वतागैश्च तृणैः कामैश्च वानराः ॥ १६ ॥ ततः सहस्रयूथाश्च कोटियूथाश्च वानराः ॥ 'कोटीशतयुताश्चान्ये लङ्कमारुरुहुस्तदा ॥ १७॥ काञ्चनानि प्रमॅट्सन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ १८ ॥ । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः॥ राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः॥ २१ ।। नाम पूर्वस्थानात् प्राकारसन्निकृष्टं प्रदेशं प्राप्त इत्यर्थः । प्रेक्षतः प्रेक्षमाणमनादृत्य। तान्यनीकानि वानरानी ॥ ६ ॥ दूयमानेनेति । सीतां स्मृत्वा दुःखितोभूदि- | कानि । भागशः स्वस्खनियुक्तप्रदेशे । लङ्कां लङ्काप्रा त्यर्थः ।। ७ ।। मृगशावाक्षीत्यनेन शोकानर्हत्वमुच्यते । कारं । राघवप्रियकामार्थं रामप्रीतिसिद्ध्यर्थमित्यर्थः स्थण्डिलशायिनी भूतलशायिनी ।। ८ । पीड्यमानां || १३ ॥ त्यक्तजीविताः । आशंसाया भूतवच राक्षसीभिरिति शेषः। धर्मासेत्यनेन दयालुत्वमुच्यते | इति क्तः । १४ ॥ अरण्यानि उद्यानानि । तोरणानि ॥ ९ ॥ । वचने आज्ञापनरूपे । सङ्कर्षमाणाः स्पर्ध- | बहिङ्कराणि। ममन्थुः बभक्षुरित्यर्थः । १५-१६ ॥ मानाः । अनादयन् लङ्कामितिशेषः ॥ १० ॥ विकि | कोटीशतयुताः कोटीशतयूथयुताः ॥ १७ ॥ काय राम चूर्णयाम । मनांसि दधिरे निश्चयं चरित्यर्थः । नानीत्यादिश्लोकद्वयं । काञ्चनानि काञ्चनकृतानि । ॥ ११ ॥ शिखराणि पर्वतखण्डान् । शिखरं शैल- प्रमृद्न्तः चूर्णयन्तः । आप्लवन्तः प्लवन्तश्च गमना- खण्डमिति संग्रहकारः । तिष्ठन्ति अतिष्ठन् ॥ । १२ । । गमने कुवेन्तः ॥ १८-२० ।। घोषयन्तः घुष्यन्तः ती० दूयमानेन संतप्यमानेन । चेतसा उपलक्षितः । मनसाजगाम सस्मारेत्यर्थः ॥ ७ ॥ ति० मत्कृते मन्निमित्तं । शोकसंत- प्तपिपीष्यते मदर्थरामस्यैवंमहाक्लेशोऽजायतेतिखिन्नाभवतीत्यर्थः । ॥ ती० राघवप्रियकामार्थं प्रियविषयःकामोमनोरथः तत्सिद्यर्थं राघवस्यप्रियविषयमनोरथसिद्धयेइत्यर्थः ॥ १३ ॥ स० त्यक्तजीविताः तावत्पर्यन्तंभैर्ययुक्तइत्यर्थः । वि० त्यक्तजी विताः त्यक्तव्यजीविताः ॥१४॥ ति० परिखानितिद्वंस्वमार्षे । स° पांशुभिः पांसुभिरितिपाटद्वयमेकार्थं । “तालव्याधैवदन्या श्वशंबशकरपांशवः’ इत्युक्तेः ॥ १६ ॥ ति० कैलासशिखराग्राणि तद्वदुच्चावचानि गोपुराणि ॥ १८ ॥ स० कामरूपिणः वानराकारमध्यएवदीर्घाणुवैपुल्यादिस्वेच्छानुसारिरूपाः । अन्यथाप्राचीनसंकेतवैपरीत्यापत्तेः । २१ [ पा०] १ ख. ङ. -टः मनसा. २ ङ. च. छ. झ. ट. निपीड्यमानां• ३ घ, ङ, झ. ट. माज्ञापयद्रामो. ४ ङ. च. झ. . वचसि ५ ङ. च. झ• . ट. रपूरयन्. ६ ङ. श. स. ट. मैतां ७ ड. झ. ट. सालभूधरयोधिनः, ८ ग. ङ. च. ज. ट. . १० . . . प्रासादाग्राण्यसंख्या ९ ख. ङझ• अ• ट. परिखान्पूरयन्तश्चप्रसन्नसलिलाशयान. ङ चझ. अट• कोटीयूथशता श्चान्ये, ११ क. छ. ज. प्रमृञ्जतः , १२ ङ. -ट. शिखराग्राणि . K; १)