पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १६३ धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोयं विभीषणः ।। लंफैश्वर्यं ध्रुवं श्रीमानयं नैनोत्यकण्टकम् ॥ ६६ ॥ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्वसहायेन पापेनाविदितात्मना ॥ ६७ ॥ युध्यख वं धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः प्रीतो भविष्यसि ॥६८॥ यद्वाँ विशसि लोकांस्त्रीन्पॅक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि ॥ ६९ ॥ ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ॥सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।।७०॥ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ॥ जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ ७१ ॥ सोर्तिपत्य मुहूर्तेन श्रीमात्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ ७२॥ ततस्तस्यीविदूरे स निपत्य हरिपुङ्गवः ॥ दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ ७३ ॥ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ॥ सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ ७४ ॥ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोङ्गदो नाम यदि ते श्रोत्रमागतः ॥ ७५ ॥ शरणागत्यकरणे स्वकर्तव्यमाह—धर्मामेति । यद्वा | स्वेत्याह -युध्यस्वेति ।। शान्तः मृतः। पूत इति । युद्धे शरणागतौ प्राणत्राणं करिष्यामि न तु राज्यं दास्या- | अपरावृत्त्या मृतेः सर्वपापप्रायश्चित्तत्वादिति भावः मीत्यभिप्रायेणाह-धर्मासेति । धर्मात्मा धर्मबुद्धिः।। ६८-६९ ॥ क्रियतामौर्ध्वदैहिकमिति अराक्षस- रक्षसां श्रेष्ठः राक्षसनायकइत्यर्थः। अयं विभीषणः । करणेन श्राद्धकर्तुभावास्वयमेव जीवच्छाद्धं कुर्वत्यर्थः संप्राप्तः मां प्रपन्नः । तस्मालमैश्वर्यमयं प्राप्नोति उत्तर- सुदृष्टेति । म्रियमाणा हि चापलेन पुत्रकलत्रादिमुख क्षणे प्राप्स्यतीत्यर्थः । श्रीमान् तदनुगुणानुकूल्यवान् । दर्शनं कुर्वन्ति तद्वदिति भावः । मयि स्थितं मदायत्तं । एवं क्रियाभेदादयंशब्दद्वयोपपत्तिः ॥ ६६ ॥ एवं अवश्यं त्वां नाशयामीत्यर्थः ।। ७० । मूर्तिमान् कर- विभीषणस्य राज्ययोग्यतामुक्त्वा रावणस्य तद्भव- | चरणादिसंस्थानवान् । हव्यवाट् अग्निः ॥ ७१ ॥ माह--न हीति । अधर्मेण धर्मरहितेन । अतएव | अतिपत्य प्राप्य । अव्यग्रं दशैत्यन्वयः । श्रीमानित्य पापेन पापिष्ठेन । अतएवाविदितात्मना अस्वाधीन- नेन हर्षवत्वमुच्यते ।। ७२-७३ ॥ उत्तमं पथ्यं । मूर्वसहायेन त्वया न शक्यमित्यन्वयः । सामात्यं रावणमिति शेषः । आत्मना स्वयं । आत्मानं ॥ ६७ ॥ सीतामादाय शरणमागतोसि चेद्विभीष- | निवेद्य । आत्मनो वालिपुत्रत्वादि निवेदनपूर्वकं राम णाय राज्यं दत्त्वा त्वत्प्राणान् रक्षामि अन्यथा युध्य- | वचनं कथयामासेत्यर्थः ॥ ७४ ॥ यदि ते श्रोत्रमा शरणागतिं विनाजीवनंराज्यंचसुतरांदुर्लभमित्याह—धर्मात्मेत्यादि । इहागत्यमांशरणंप्राप्तो विभीषणइदंलकैश्वर्यंअकण्टकंवदूप कण्टकरहितं । ध्रुवंप्राप्नोति । तप्राप्तियोग्यतांधर्मात्मेत्यादिविशेषणैर्दर्शयति । धर्मात्मा धर्मप्रधानः । नित्यंधर्मचित्तश्च । इदमैश्व ऍस्यसाक्षान्निदानं । राक्षसश्रेष्ठेत्यनेन वदनन्तरंन्यायप्राप्तं तस्यराज्यमितिदर्शितं । श्रीमानित्यनेन तदैश्वर्यप्रापकाशेषलक्षणवत्वं । मांप्राप्येत्यनेन तप्रापकसमग्रसामग्रीसंपत्प्रदर्शिता ॥ ६६ ॥ स७ मूर्धसहायेन अनेन । महान्तोनसन्तिवक्तारस्तवसमीपइतिसू- च्यते । एतावत्कालपर्यन्तंराज्यभोजकादृष्टेन भुक्तंनक्तञ्चरराज्यं । इतःपरमधर्मशासकेमय्युपायातेतद्भोगयोगस्तवकौंस्यादितिभा वः ॥ ६७ ॥ ति० शरणस्रजनेतुजीवितमेकांशेनराज्यंचतवापिदास्यामि । तदभावेतुदण्डाधिकारिणामयासर्वथावध्यस्त्वं । युद्धव धश्वपरमंहितंतवेतिपरमदयालुर्भगवांस्तदेवोपदिशति–युध्यस्वेति । मा मां धृतिं कृत्वा युध्यस्ख । मच्छरैः पापशोधनाधिकृतस्य ममशरें । रणेशान्तः समाप्तः। ततएवहेतोश्शान्तः आजन्मकृतात्पापात्पूतोभविष्यसि दर्शननामस्मरणैःपापशोधनफलकएवायम- वतारस्तनज्ञायते। तथाज्ञानाभावेपिमत्तमरणेकिंचित्कालोत्तरमुत्तमक्षत्रियकुलेजन्मप्राप्तिरितिभावः ॥ ६८ ॥ स० और्वदै. हिकं मृत्यनन्तरंलोकान्तरेसुखप्रापकंदानादिकं। क्रियतां । अनुशतिकादित्वादुभयपदवृद्धिः । अनेन पुत्राअप्यसन्तइतिसर्वना शेकर्ताकोपिनजीविष्यतीतिद्योत्यते । ‘प्रियैर्दत्तंप्रियंभवेत्” इतिदशरथोक्तेर्विभीषणेनकृतंसदपितवसंमतंनभवेदित्येवमुक्तिः ॥७०॥ [ पा० ॥१ ख. ग. ङ. च. झ. म. ट. राक्षसश्रेष्ठः. २ इ. झ. ट. लकैश्वर्यमिदंघीमान्ध्रुवं. : क, च, छ. प्राप्तोयकण्टकं. ४ झ. माधृतिं. ५ ड. झ. ट. शान्तोभविष्यसि. ६ क. ग. -ट. यद्याविशसि. ७ च. झ. ज. ट. पक्षीभूतोनिशांचर, ड. पक्षीभूवामिशाचर ८ च. सोभिष्ठ्य ९ क. ख. ग. ड. झ. ट. तस्याविदूरेण. |