पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ विभीषणस्यानुमते राजधर्ममनुसरन् । अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥ ५८ ॥ गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे । लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥५९॥ अष्टमीक गतैश्वर्यं मुमूर्षों नष्टचेतने ॥ ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ॥ ६० ॥ नागानामथ यक्षाणां राज्ञां च रजनीचर । यच्च पापं कृतं मोहादवलितेन राक्षस ॥ | तस्य पापस्य संप्राप्त व्युष्टिर्द्य दुरासदा ॥ ६१ ॥] नूनमद्य गतो दर्पः स्खयंभूवरदानजः ॥ यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ॥ ६२ ॥ पदवीं देवतानां च महर्षीणां च राक्षस ॥ राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ॥ ६३ ॥ बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तनिदर्शय ॥ ६४ ॥ अराक्षसमिदं लोकं कर्ताऽसि निशितैः शरैः। न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥६५॥ ॥ अनन्तरकर्तव्यं । अभिप्रेप्सुः प्राप्तुमिच्छः । संमद्य | कुतः । तस्य कारणभूतः स्वयंभूवरदानजो दर्पो गतः दूतः प्रेषणीय इति विचार्य । निश्चित्य अङ्गद एव | गतप्राय इत्यन्वयः। तत्र हेतुमाह--यस्येति । दण्ड प्रेषणीय इति निर्धार्य । क्रमयोगार्थतत्त्ववित् क्रम- | धरः नियन्ता । अहं यस्य ते दण्डं धारयमाणः करि युक्ता योगाः सामावुपायाः तेषामर्थः फलं तस्य तत्त्वं | ष्यमाण इत्यर्थः ।। ६१-६२ ॥ एवंविधस्य नियमने याथायै वेत्तीति तथोक्तः । राजधर्ममनुस्मरन् | तव किं भविष्यतीत्यत्राह--पदवीमिति । पदवीं तेषु युयुत्सया शत्रुपुरं प्रत्यागता राजानः युद्धार्थं दूतमु- कृतं परिभवं तमपि गमिष्यसीत्यर्थः । यद्वा पदवीं खेन प्रथममाह्वयन्तीत्येवं रूपं राजधर्ममनुस्मरन् । लोकं । युद्धे स्थितः सन् तेषां लोकं गमिष्यसि। युद्धे विभीषणस्यानुमते अनुमतौ सत्यां । अङ्गदं समाहूये- | स्थित्वा सर्वपापविशुद्धः सन् गतिं गमिष्यसि । तत दमब्रवीदिति संबन्धः ।। ५७-५८ । हे सौम्य | स्तूर्णमागच्छेति भावः ॥ ६३ ॥ मायया मारीचमा गतव्यथः गतश्रमः सन् । लङ्कां पुरीं तप्राकारं लङ्घ- | यया । मां अतिक्रामयित्वा अपवाह्य । ल्यबभाव यित्वा भयं त्यक्त्वा दशग्रीवं मद्वचनात् ब्रूहि मयोक्त- आर्षः। येन बलेन यलमवलम्ब्य । सीतां हृतवा- मितिबृहीत्यर्थः। रूपे इत्यनेन लङ्घनसामथ्र्यं द्योतः नसि तद्वलं निदर्शयेत्यन्वयः ॥ ६४ ॥ मैथिलीमुपा- यति ।। ५९ ॥ भ्रष्टीक भ्रष्टप्रायद्रविण । गतैश्वर्य दाय समष्र्यं मां शरणं नाभ्येषि चेदिमं लोकमराक्षसं गतप्रायनियन्तृत्व । संपदि भ्रष्टायामपि लोके निय कर्तास्मि । शरणागतौ तु सर्वे क्षमिष्य इति भावः । न्तृत्वं । तपिनास्तीत्यर्थः । तदुभयाभावेपि संभवति स्वर्णप्रयर्पणमन्तरेण मैथिलीमुपादायेत्यनेन स्वर्णस्तेये जीवनाशा संभवति सापिनास्तीत्याह--मुमूर्षों इति । तदानीमपि ज्ञानं संभवति तदपि नास्तीत्याह-नष्ट प्रायश्चित्तानधिकारवत्सीताप्रत्यर्पणाभावे शरणागतौ चेतनेति ॥ ६० ॥ नागानां सषण । अवलिप्तेन तु नाधिकार इत्युक्तं । रावणेन शरणागतौ कृतायां गर्वितेन त्वया । ऋषिप्रमुखानां यत्पापं कृतं यो द्रोहः विभीषणाय कोसलराज्यं दास्यामीत्यभिप्रायः ॥६५॥ श्वितमितिसूचयति ॥ ५७ ॥ ती० राजधर्ममनुस्सरन्नितिपाठे राजदन्तादित्वाद्धर्मशब्दयपूर्वनिपातः । ति० राजधर्ममनुस्मरन् सामादिभ्युपायसाध्येऽर्थदण्डोनमोकव्यःप्रजानाशहेतुरित्येवंरूपंराजधर्ममनुचिन्तयन् । स० विभीषणस्यानुमतइति विभीषण- स्यराज्याभिषेको जातइतिसन्धौ चनतदभिसन्धिसिद्धिरितितत्संमतीकरणमुचितमितिभावः । सर्वज्ञत्वंरामस्यविराजतइतिनदुश्चि- तताविभीषणस्येतिपरमार्थः ॥ ५८ ॥ ती० एवंविधस्यममनियमनेतवकिंभविष्यतीत्यत्राह--पदवीमिति । युद्धेस्थितः सन् दैवतादीनांपदवींपुण्यलोकंगमिष्यसीतिसंबन्धः । ‘राजभिधृतदण्डास्तुकृपापानिमानवाः। निर्मलाःस्खरैमायान्तिसन्तःसुकृति नोयथा । राजावशसन्पापस्यतदवाप्नोतिकिल्बिषं” इतिवचनादुभयोरपिपापनिवृत्तिरूपंफलंभविष्यतीतिभावः ॥ ६३ ॥ [ पा० ॥१ ड. . अ. भ्रष्टश्रीकंगतैश्वर्यमुमूर्छनष्टचेतनं. १ इमबैं क, ख. घ. च. छ. झ. पाठेषुदृश्यते.