पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १५७ अभिद्रवणमालाबैमास्थानं च सविग्रहम् । परावृत्तमपावृत्तमवङ्गतमवप्लुतम् ।। २५ उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ । तौ संचेरेंतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ २६ ॥ एतसिन्नन्तरे रक्षो मायाबलमथात्मनः॥ आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ॥ २७ ॥ उत्पपात तदाकाशं जितकाशी जितक्लमः ॥ रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ २८ ॥ अथ इरिवरनाथः प्रेष्य संग्रामकीर्ति निशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लयित्वाऽर्कसूनुर्हरिंधेरगणमध्ये रोमपाईं जगाम ॥ २९ ॥ इति स सवितुर्नुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः । रघुवरनृपसूनोर्वर्धयन्युद्धहर्षे तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ ३०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ रामेण रावणकरग्रहणविमोचनेमपुनरागतंसुग्रीवंप्रत्यालिङ्गनपूर्वकं पुनरपितादृशसाहसकरणप्रतिषेधनम् ॥ १ ॥ तथा लक्ष्मणंप्रति युद्धादिसूचकदुर्निमित्तप्रदर्शनपूर्वकं . सुवेळोदवतरणेनसुग्रीवेणसह रणायसेनासंनाहपूर्वकं लंकांपर्यभियांतमं ॥ २ ॥ लङ्कांगतेनरामेण नीलाङ्गदहनुमतां क्रमेण प्रागादिद्वारनिरोधनचोदनपूर्वकं स्वयंलक्ष्मणेनसहरावणाधिष्ठितोत्तरद्वार निरोधनम् ॥ ३ ॥ तथा राजनीत्यनुसारेणसंदेशनिवेदनाय रावणंप्रत्यङ्गवप्रेषणम् ॥ ४ ॥ अङ्गदेनंरावणमेत्यरामसंदेशनिवे: देने तन्नियोगेन राक्षसैरङ्ग दग्रहणम् ॥५॥ तदुद्वहनेनैवगगनमुक्षुतेनाङ्गदेन स्वाङ्गविधूननेनरक्षसामधःपातनपूर्वकं पादाभि धातात्प्रासादभञ्जनेन पुनारामपश्वगमनम् ॥ ६ ॥ अथ तसिनिमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः॥ सुग्रीवं संपरिष्वज्य नैदा वचनमब्रवीत् ॥ १ ॥ २६ ॥ एतस्मिन्नित्यादिश्लोकद्वयमेकान्वयं । अन्तरे | रावणस्य श्रमफलें । आत्मनस्तुं कीर्तिरितिभावः। अवकाशे । मायाबलं परितोनेकरावणप्रदर्शनं । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुः स्वस्यादित्यपुत्र- आरब्धुमुपसंपेदे कर्तुमुपचक्रमे । तं मायोपक्रमं । | त्वज्ञापनायाकाशमयत्नेनालङ्ग्यत् । अर्कसूनुः अज्ञात जितेन जयेन काशते प्रकाशत इति जितकाशी । गमनवेगः। इरिवरगणमध्ये विनयेन स्वातिशयम रावणस्य मायाबलोपक्रम एव निर्मायं युध्यमानस्य | प्रकाशयन् वानरेष्वन्यतमइति स्थितः । रामपट्टी सुग्रीवस्य जय इति ज्ञेयं । जितक्छमः जितश्रमः । जगाम रावणशिरोऽनादायागतोहं कथमस्याग्रे तिष्ठे- बलिना चिरं मल्लयुद्धकरणादिति भावः । अत्र | यमिति पार्ये स्थितः। निशिचरपतिं श्रमेण योज प्रासादे स्थित एव. रावणो वञ्चितः पुनरागमने यित्वा जगामेत्यनेन रामस्य प्रतिज्ञाहानिम प्रसांक्षी- प्रतारितः ॥ -। क्षणेन | दिति रावणमहत्वैवागत इति सूचितम्। मायाप्रयो- २७२८ हरिवरनाथः शवणहरणार्हपरिकरनियन्ता । रामभक्तिरेव स्वयं गारम्भे समागमनं स्वेनापि मायाप्रयोगे रामस्य गमनहेतुरिति भावः । प्राप्य संग्रामकीर्ते । रामस्य कोपः स्यादित्याशयात् ॥ २९ ॥ रघुवरनृपसूनोः युद्धादागतां कीर्तेि स्वयमाजहारेति भावः । निशि- | वानरगणमुख्यैः३० ॥ रामस्य । तरुमृगगणमुख्यैः । वरपतिं । तत्सदृशेष्वनेकेषु विद्यमानेष्वपि तां | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्तृणीकृत्य तेनैव युद्धं कृतवानितिभावः । आज। रकिरीटाख्याने युद्धकाण्डव्याख्याने चत्वारिंशः रावणवन्न च्छऑन युद्धकृत् किन्तु मर्याद्येति | सर्गः ४० भावः । योजयित्वा श्रमेण् इतः पूर्वं तद्ज्ञातेन श्रमेण योजयित्वा । योजनं हि पूर्वमसंभावितस्यैव । अथ लकावरोध एकचत्वारिंशे-अथेति । तस्मिन् [ प०] १ छ। झ. ज. मवस्थानंसविग्रहं. २ ङ, झ: ज. विचेरतुः . ३ - ख. घ. -छ. झ. अ प्राप्तसंग्रामकीर्तिः न, प्राप्यकीर्तिमहात्मा. ४ क. -इ, झ. ट. हैरिगणबलमध्ये ५ ख. ङ च छ, झः ट. रामोवचनं: क. ध.च. इदंवचनं.