पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ [ युद्धकाण्डम् ६ k; संहत्य चापीड्य च तावुरोभ्यं निपेततुर्वै युगपद्धरण्यम् ॥ उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहुर्युद्धमार्गे;॥ १९ व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥ बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ वैरचारणाभौ ॥ २० ॥ चिरेण कालेन तु संप्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ॥ २१ ॥ तौ परस्परमासाद्य यत्तावन्योन्यसूदने ॥ मार्जाराविव भक्षार्थं वितस्थाते मुहुर्मुहुः ॥ २२ ॥ मण्डलानि विचित्राणि स्थानानि विविधानि च। गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ।२३। तिरधीनगतान्येव तथा वक्रगतानि च ॥ परिमोकं प्रहाराणां वर्जनं परिधावनम् ॥ २४ ॥ सन्तौ गजेन्द्रपोतौ कलभौ । संहत्य संयोज्य । उरो- | दितुल्यावस्थानानिवैष्णवादिस्थानानि । पादयोः पूर्वा पीड्य धरण्यां युगपन्निपेततुः। अथ | परतिर्यग्विक्षेपादिका विन्यासविशेषा इतियावत् । उद्यम्य उद्धृत्य । अधिक्षिपन्तौ पातयन्तौ । एवं बहु- | तदाहभरतः वैष्णवं समपादं च वैशाखं मण्डलं युद्धमार्गे: बहुयुद्धप्रकरैः । संचक्रमाते संचेरतुः ॥१८ | तथा । प्रत्यालीढमथालीढं स्थानान्येतानि षण्नृणां " १९॥ खुरल्यां श्रमजयाय कृतोभ्यासो व्यायामः । इति पञ्चेति धनुर्वेदे । एषां लक्षणादिकथने प्रन्थ तद्रूपा या शिक्षा तद्वलेन तदतिशयेन संप्रयुक्तौ | गौरवं स्यादिति तन्नाद्रियते । गोमूत्रिकाणि गोमूत्रस संयुक्तौ । वार्यन्ते एभिरिति वारणाः आलानस्तम्भाः। रणिसदृशानि गमनानि । गोमूत्रशब्दात्तदाकारगम वारणवारणानैः बाहूत्तमैः अन्योन्यमाशु निवारय- | नवाचकान्मत्वर्थे ठन्प्रत्ययः। गोमूत्रिकाणां चित्रत्वं न्तावपि छमं श्रमं । न जमतुः॥२०॥ चिरेणेत्यर्थं । | गमनागमनादिभेदात् । गतप्रत्यागतानि उपसर्पणा चिरेणकालेन बहुकालेनं संप्रयुक्तौ युध्यमानौ तौ । पसर्पणानि । एते उभयगतिप्रचारभेदाः । .तिरधी मण्डलमार्ग चक्राकारमार्ग। चेरतुः चक्रतुरित्यर्थः । नगतानि तिर्यग्गमनानि। वक्रगतानि सव्यापसव्यसं : अयं च वक्ष्यमाणमर्गान्तराणामप्युपलक्षणे॥ २१॥ चरणानि । परिमोक्षे स्थानचालनेन प्रहाराणां मोघ: तदेव प्रपञ्चयति-तावित्यादिना । परस्परमासाद्य | करणं । वर्जनं प्रतिप्रयोगेन परिहरणं । परिधावनं अन्योन्यसूदने अन्योन्यहिंसने । यत्तौ यत्नवन्तौ । एकस्य , तिष्ठतः समन्तादन्यस्य गमनागमनं । भक्ष्यत इति भक्षः भक्ष्यद्रव्यं । तदर्थं तन्निमित्तं । अभिद्रवणं आभिमुख्येन शीघ्र गमनं । आप्लावं मार्जाराविव वितस्थाते विशेषेण तस्थतुः समव अल्पाङ्गत्वानल्पाङ्गत्वादिभिर्विनस्य गमनं । ईषद्मनं प्रविभ्यःस्थः ११. इत्यात्मनेपदं । भक्षग्रहणदत्तावधानौ | वा । मण्डूकवद्गमनमित्यर्थः । आस्थानं च सविस्रहं मार्जाराविव निश्चलं तस्थतुरित्यर्थः । मुहुर्मुहुरित्यनेन | विग्रहसहितमास्थानं । विगृह्य केवलासनं प्रगृह्य मध्येमध्ये मण्डलादिसंचारो व्यज्यते ।।२२॥ मण्ड- | निर्भयावस्थानमिति वार्थः । परावृत्तं परख लानीत्यादि चतुःश्लोक्येकान्वया ॥ मण्डलानि परि- | गमनं । अपावृत्तं स्थित्वैव पश्चाच्चलनं । अवटुतं भ्रमणविशेषान् । यथाहभरतः-* एकपादप्रचारो जिघृक्षया शरीरं संकुच्यावनम्य गमनं । अवप्लुतं यः स चारीत्यभिधीयते । द्विपाद्क्रमणं यत्तु करणं | प्रतियोधिनं पादेन प्रहर्तुमधोमुखेन प्लवनं । उपन्यस्तं नाम तद्भवेत् ।। करणानां समायोगात्खण्डमित्यभिधी-प्रतियोधिबाहुग्रहणार्थं स्वबाहुप्रसारणं । यते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ’ प्रतियोधिग्रहणवचनार्थं स्वबाह्वोरपक्षेपणं । एवं इति । विचित्राणि सव्यमपसव्यं सव्यापसव्यमर्ध- | खङ्गविद्यामलशास्त्रादिपूपदिश्यते । । तत्तन्निदर्शने भ्रमंणमित्यादिभेदाद्भिन्नानि । स्थानानि व्याघ्रसिंह- | नितान्तं ग्रन्थगौरवं स्यात् । अतस्तदुपेक्ष्यते ॥ २३ ति० संवेदनं प्रेरणें ॥१९॥ स० वारयन्येभिःप्रतिगजानितिवारणानि कराः । वारणानांगजानां तानि तदाभेः। परवारणः मुत्तमातङ्गः॥ २० ॥ इति चत्वारिंशःसर्गः ॥ ४० [ पा०] १ ङ. -टसंहल्यसंवेद्यचतौकरभ्यांतौपेततुर्घयुगपद्वरायां २ ख. , च. झ.अ.ट. मार्गे ३ झ. अ. ठः परवा रणाभौ. ४ ग. ङ. च. छ झ, ट, कालेनभृशंप्रयुद्धौ क, च, ज . ठ. कालेनभृशंप्रयुकौ.. ५ इ. इ. स. ट. भक्षार्थेऽवतस्थाते. % अपन्यस्तं