पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १९५ स्थित्वा मुहूर्त संप्रेक्ष्य निर्भयेनान्तरात्मना ॥ वृणीकृत्य च तद्रक्षः सोब्रवीत्परुषं वचः ॥ ९ ॥ लोकनाथस्य रामस्य सखा दासोसि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥१०॥ इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि ॥ आकृष्य मुकुटं चित्रं पीतयित्वाऽपतद्भुवि ॥ ११ ॥ समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः । सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ॥ १२॥ इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्तुवत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥ १३ ॥ परस्परं वेदविदिग्धगात्रौ परस्परं शोणितदिग्धदेहौ ॥ परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौ यथा ॥ १४ ॥ सृष्टिप्रहारैश्च तलप्रहारैररनिघातैश्च कराग्रघातैः॥ तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ॥ १५॥ कृत्वा नियुद्धे भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये । उत्क्षिप्य चाक्षिप्य विनम्य देहौ पादक्रमादोपुरवेदिलग्नौ । अन्योनैयमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ॥ १६॥ उत्पेततुर्भूतलमस्पृशन्तौ स्थित्वा मुहूर्त त्वभिनिश्वसन्तौ । आलेञ्जय चावस्य च बहुयोक्त्रैः संयोजयामासतुराहवे तौ ॥ १७ ॥ संरम्भशिक्षाबलसंप्रयुक्तौ संचेरतुः संप्रति युद्धमागैः ॥ शार्दूलसिंहाविव जातदप गजेन्द्रपोताविव संप्रयुक्तौ ॥ १८ ॥ न्वयः। अन्तरात्मना मनसा ।। ७८९ ॥ रामाभि- | एकान्वयः । । नियुद्धे मल्लयुद्धं बाहुयुद्धं वा।‘‘ नियुखं प्रायेण सखा वस्तुतो दासोस्मीति भावः । मया | बाहुयुद्धं स्यात्” इत्यमरः । गोपुरवेदिमध्ये चिरं कालं मत्तः। औद्धत्यं परिहरति-पार्थिवेन्द्रस्य तेजसेति | नियुद्धं कृत्वा । तत उत्क्षिप्य परस्परमूध्वं क्षिप्त्वा । ॥ १०-११ ॥ आयान्तं सुग्रीवमितिशेषः । परोक्षे । आक्षिप्य आकृष्य । परस्परंदेहौ विनम्य विनाम्य। ममासन्निधाने । त्वं सुग्रीवः शोभनश्रीवः । प्रत्यक्ष | पादक्रमात् पादविन्यासविशेषात् । गोपुरवेदिलग्नौ तु हीनीवो भविष्यसीत्यर्थः ।। १२ ॥ तळे गोपुर- | पदात्पदं पश्चाचलित्वा पुनर्युद्धार्थमवसरप्रतीक्षतया तले । आक्षिपत् अपातयत् । कन्तुवत्समुत्थाय | गोपुरवेदिकायां निश्चलंस्थितावित्यर्थः । आविध्य कन्तुकवज्झटित्युत्पत्येत्यर्थः ॥ १३ ॥ परस्परमित्यादि | बाहुभ्यां संवेष्टय । विलग्नदेहौ श्लिष्टदेहौ सन्तौ । श्लोकद्वयमेकान्वयं । आरम्भे दृढपरीरम्भेण स्वेद- | सालनिखातयोः प्राकारपरिखयोर्मध्ये पेततुः ॥ १६ ॥ सिक्तगात्रौ । ततः खरतरनखक्षतेन शोणितलिप्त- । लाघवातिशयेन भूतलमस्पृचैव उत्पेततुः । ततो मुहूर्त शरीरौ । ततो दृढालिष्टतया निरुद्धचेष्टौ निष्पन्दौ । तूष्णीं स्थित्वा श्रमवशादभिनिश्वसन्तौ पुनरालिङ्गय ततः परस्परत्यागे कुसुमितशाल्मलीकिंशुकाविव | स्वयमेव स्वशरीरमालिङ्ग्य । आवल्य आप्लुत्य । स्थितौ । तौ वानरराक्षसेन्द्रौ । मुष्टिप्रहारैः । मुष्टीनां | बाहुयोक्त्रैः बाहुपाशैः संयोजयामासतुः। देहविति व्यथायां तलप्रहरैः । तत्पीडायां अरनिघातैः निष्क- | शेषः। निबिडं बबन्धतुरित्यर्थः ॥ १७ ॥ संरम्भेति । निष्ठमुष्टियुक्तप्रकोष्टप्रहारैः । “ अरत्निस्तु निष्क- | संरम्भः अभिनिवेशः। शिक्षा अभ्यासः। बलं शक्तिः । निष्ठेन मुष्टिना ” इत्यमरः । तद्वधायां कराग्रघातैः। | एतैः संप्रयुक्तौ संयुक्तौ सन्तौ संप्रति युद्धमार्गे: चातु असह्यरूपं अत्यन्तासङ्ग् । प्रशंसाय रूपष्प्रत्यय । | र्येण परस्परप्रहणानुकूलक्रमैरित्यर्थः। संप्रति तदानी- युद्धे चक्रतुः ॥ १४–१५ ॥ कृत्वेत्यादिसार्धश्लोक | मित्यर्थ इत्येके । शार्दूलसिंहौ शार्दूलश्रेष्ठौ । संप्रयुक्त [ पा० ] १ घ.--ट. पातयामासतङ्गवि. २ ङ. च. छ. झ• अ, ट. किंशुकाविव ३ क. ग. ङ. -द, मापीज्य, ४ च. ३. ज. ड. चापीय क, ग, ध चाबध्य