पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ मद्भकरामयणम् [ युद्धकाण्डम् १ तां महागृहसंबाधां दृष्ट्वा लक्ष्मणपूर्वजः ॥ नैगरीममरप्रख्यो विसयं प्राप वीर्यवान् ॥ २८ ॥ तां रत्नपूर्णा बहुसंविधानां प्रासादमालाभिरलङ्कतां च । पुरीं महायश्रकवाटतुल्यां ददर्श रामो महता बलेन ॥ २९ ॥ इवार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सुबैलाचलस्थित्याखामवलोकमानैरामे पार्श्वस्थेनसुग्रीवेण लङ्कगोपुरशूलैराजोपघौरै रामाभिमुखावस्थितरावणावलो- कनम् ॥ १ ॥ तथाकोपादुक्षवेनसवण निकटमेत्य तकिरीटपातनपूर्वकं तेन सहचिरंनियुद्धकरणम् ॥ २ ॥ तथा आन्तेनतेन मायोपक्रमे लाघवापुनारामपार्श्वगमनम् ॥ ३ ॥ ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् । आरुरोह ससुग्रीवो हरियूथपसंवृत्तः ॥ १ ॥ स्थित्वा मुहूर्त तत्रैव दिशो दश विलोकयन् ॥ त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा । ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ २॥ तैस्यां गोषुरङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ३ ॥ श्वेतचामरपर्यन्तं विजयच्छप्रशोभितम् । रक्तचन्दनसंलिप्त रैनाभरणभूषितम् ॥ ४ ॥ नीलजीमूतसंकाशं हेमसंछादिताम्बरम् ॥ ऐरावतविषाणागैरुत्कृष्टकिणवक्षसम् ॥ ५॥ शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ ६ ॥ पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः॥ दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ७ ॥ क्रोधवेगेन संयुक्तः सन्त्वेन च बलेन च ॥ अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ८॥ अमरप्रख्यः देवसदृशः ॥ २८ ॥ पुनःसंग्रहेणाह- मसंछादिताम्बरं तत्र तत्र सुवर्णचित्राम्बरं। सुवर्ण तामिति । रत्नानि श्रेष्ठवस्तूनि । संविधानं रक्षणं । सूत्रिताम्बरमिति वार्थः। उत्कृष्टकिणवक्षसं उपपादि- ॥ २९॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- तक्रिणवक्षसं । उत्कृष्टस्य उलिखितस्य किणः वक्षसि गभूषणे रनकिरीटाख्याने युद्धकाण्डव्याख्याने एको- | यस्य स तथेति वार्थः । शशलोहितरागेण शशरुधि- मचत्वारिंशः सर्गः ॥ ३९ ॥ रसमानरागेण । रक्तशब्दविवरणमिदं । रक्तवाससा उत्तरीयेण । संवीतं परिवीतं ।। ३-६ ॥ “ हतं च अथ सुपीवरावणयोर्द्धन्द्वयुद्धकथनं चत्वारिंशे । रावणं संख्ये दर्शनादवधारय ” इति रामसन्निधौ। अत्र प्रथमश्लोकः पूर्वोक्तानुवादः -तत इति ॥ | पूर्व प्रतिज्ञातमर्थं साधयितुमुत्थितः सुग्रीवइत्याह योजनद्वयमण्डलं योजनद्वयविस्तारमण्डलं ॥ १ ॥ | पश्यतामित्यादिना । पश्यतामित्यनादरे षष्ठी । सुन्यस्तां सुष्टु निवेशितां ॥ २ तस्यामित्यादि । अत्रानादरणमनुक्त्वा । सप्तम्यर्थेषटीबा । गमनं सार्धश्लोकत्रयमेकान्वयं । अत्र द्दशैत्यनुषज्यते । दर्शनात् दर्शनमात्रात् । क्रोधवेगेन कथं मरस्वामि वेते चामरे पर्यन्ते पार्श्वद्वये यस्य स श्वेतचामर- | नोने स्वयं राजोपचारेण तिष्ठति दुरात्मेति कोपाति प्रर्यतः। उभयतो वीज्यमानचामर इत्यर्थः। विज- | शयेनेत्यर्थः । सत्त्वेन मनोबलेन । बलेन कायबलेन । यच्छत्रं विजयसूचकछत्रं । रत्नाभरणं पद्मरागाभरणं। 'पुप्लुवे गोपुरमुद्दिश्येति शेषः । गोपुरस्थले स्थित्वेत्य स० रुकवाससा नेहविषयेणवने |ण ॥ ६ ॥ [ पा०].१’ङ. फर ट. नगीत्रिदिवप्रख्यां. २ ङ, झ. ट. उपारोहत्ससुग्रीवोहरियूथैःसमन्वितः , ३ इ. इ. तस्य. ४ ग• ङ. च. झ. झ. ट. रकाभरणभूषितं५ क. ग. ङ.~ट. संछनं. ६ क, ख, ग, च, अ. संतप्तः