पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ३९] श्रीमद्भोविन्दराजीयव्याख्यासमंलंकृतम् । १४३

  • ~*~~*~*~*~*~~***~*~~**~AAAAAAAAAAAAAAAAAAAAAAP

रजश्च सहसैवोर्वं जगमं चरणोत्थितम् ॥ १६ ॥ अक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥१७ शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसंछन्नं महारजतसन्निभम् ॥ १८ ॥ शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ॥ श्लक्ष्णं श्रीमन्महचैव दुष्प्रापं शकुनैरपि । मनसाऽपेि दुरारोहं किं पुनः कमेणा जनैः ॥ १९ ॥ निविष्टा तत्र शिखरे लझ रावणपालिता । शैतयोजनविस्तीर्णा त्रिंशंद्योजनमायता ॥ २० ॥ सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसन्निभैः ॥ काञ्चनेन च सालेन राजतेन च शोभिता ॥ २१ ॥ प्रासादैश्च विमानैश्च लझ परमभूषिता ॥ घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ २२ ॥ यस्यां स्तम्भसहस्त्रेण प्रासादः समलङ्कतः । कैलासशिखराकारो दृश्यते खमिवोलिखन् ।। २३ ।। चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ॥ लेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ २४ ॥ मनोज्ञां काननवतीं पर्वतैरुपशोभिताम् ॥ नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ २५ ॥ नानाविहगसंघुष्ट नानामृगनिषेविताम् । तैनाकाननसंतानां नानाराक्षससेविताम् ॥ २६ ॥ तां समृद्धां समृद्धार्थं लक्ष्मीवाँङक्ष्मणाग्रजः ॥ रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ २७ ॥ रजश्चेत्यर्थमेकं वांक्यं । चरणोत्थितं वानरपादहति- | मिति । त्रिविक्रमावतारे त्रिभिः पदैः सर्वलोकक्रमणे जनितं । रजः ऊर्वं जगाम । उत्थितमित्यर्थः ॥१६| मध्यमपदेनान्तरिक्षे क्रान्तमिति आकाशं मध्यमं अत्र अक्षादयो लङ्गावनवासिनः । भीताः दर्शनादेव । वैष्णवं पदमिति उच्यते ॥ २२ ॥ उल्लिखन् व्याप्नु- भीताः । तेन शब्देन वित्रस्ताः विशेषेण त्रस्ताः। वन् नगरमध्यचतुष्पथं चैत्यं तत्र भवश्चैत्यः राक्षसे दश दिशो जग्मुः। यथायथं जग्मुरित्यर्थः ।। १७ ॥ | न्द्रस्य पुरभूषणमित्यन्वयः । यः समग्रेण रक्षसां शतेन एवं त्रिकूटस्य प्रथमशिखरं सुवेलाख्यमुक्त्वा मध्यम- | नित्यं रक्ष्यते । यश्च राक्षसेन्द्रस्य पुरभूषणं बभूव । शिंखरं वर्णयति-शिखरं तदित्यादिना । सार्धश्लो- | स्तम्भसहस्त्रेण समलंकृतः कैलासशिखराकारः खमु कद्वयमेकान्वयं । तत् प्रसिद्धे । प्रांशु पार्श्ववर्तिशिख लिखन्निव स्थितः चैत्यः स प्रासादः यस्या .दृश्यते रद्वयापेक्षया उन्नतं । एकं अद्वितीयं। मध्यममित्यर्थः जी रावणपालितत्वादिविशेषणविशिष्टा तत्र शिखरे स्पृशतीति स्पृशं । इगुपधलक्षणः कप्रत्ययः । सम- | निविष्टा लङ्का अदृश्यतेत्यध्याहारेणान्वयः।२३-२४॥ तात्पुष्पसंछन्नं अतएव महारजतसन्निभं पृथुरजत- | एवं वानराणामप्रगतानां लङ्कादर्शनमुक्त्वा रामस्यापि सन्निभं । यद्वा सुवर्णसन्निभमिति स्वरूपोक्तिः । तद्दर्शनमाह-मनोज्ञामित्यादिश्लोकत्रयमेकान्वयं ॥ चारुदर्शनं सुन्दरदर्शनं । एवंभूतं शिखरं अदृश्यते- | पर्वतैः क्रीडाशैलैः। नानाधातुविचित्रैरिति पर्वतवि त्यध्याहार ॥ १८–१९ ॥ निविष्टेत्यादिश्लोकपञ्च- | शेषणं । उद्यानैः कृत्रिमवनैः ॥ २५ ॥ नानाकान् कसेकान्वयं ॥ २० ॥ सालेन प्राकारेण ॥ २१ ॥ | नेति पूर्वं काननवत्त्वमुक्तं अत्र तन्नानात्वमितिभिदा प्रासादैरिति । प्रासादादिलक्षणं प्रागेव लिखितं । । २६ ॥ समृद्धां उन्नतां । समृद्धथी समृद्धद्रव्यां । आतपापाये वर्षारम्भसमये । मध्यमं वैष्णवं पद- | लक्ष्मीवान् नगरदर्शनजप्रीतिविकसितकान्तिः ॥२७॥ । यूथान्निध्कम्यलङ्कांजग्मुः ॥ १४ ॥ ति० दशयोजनेति । इदंचलङ्कारूपमहादुर्गान्तर्वर्तिरावंणवासस्थानभूतान्तर्मुर्गपरं । शतयोजनविस्तीर्णात्रिंशद्योजनमायता’ इत्यत्रैवान्यत्रस्थलेउक्तेः ॥ २० ॥ काञ्चनेन राजतेन । सांलेन प्राकारेण ॥ २१ ॥ इयेकोनचत्वारिंशः सर्गः ॥ ३९ ॥ [ पा० ] १ क. ख. ग. ड .-)ट• तस्य. २ क. -ट. दशयोजन. ३ नं. घ. च. छ. अ. तथाद्विगुणमायता. ङ. झ. ट. विंशद्योजनमायता. ४ क. ख. ग. ङ.--ट. शोभते. ५ क. -ट. शतेन. ६ ङ. झ. झ. ट. काञ्चनवतीं. ७ ज. नानागृहस माकीण. ८ ख• ग. घ• च छ. समृद्धथो . वा. रा. १९७