पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीमद्वाल्मीकैिरामायेर्णम् । [ युद्धकाण्डमें ६ समसौम्यानि रम्याणि विशालान्यायतानि च ॥ दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविसयाः ॥ २॥ चम्पकाशोकंपुंनागसालतालसमाकुला । तमालवनसंछन्न नागमालासमावृता ॥ ३ ॥ हिन्तालैरर्जुनैनौपैः सप्तपर्णाश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ४ ॥ शुशुभे पुष्पितालैश्च छतापरिगतैर्द्रमैः॥ लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥ विचित्रकुसुमोपेतै रक्तकोमलपलवैः ॥ शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥ गन्धाढ्यान्पुंभिरम्याणि पुष्पाणि च फलानि च ॥ धारयन्त्यगमास्तत्र भूषणानीव मानवाः॥ ७॥ तचैत्ररथसंकाशं मनोज्ञे नन्दनोपमम् ॥ बनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतंम् ॥ ८॥ नत्यूहकोयष्टिभकैनृत्यमानैश्च धैर्हिभिः॥ रुतं परभृतानां च शुश्रुवुर्वननिझीरे ॥९ नित्यमत्तविहङ्गानि भ्रमराचरितानि च ॥ कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १०॥ भुञ्जरौजाभिगीतानि टॅमरैः सेवितानि च ॥ कोणीालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥ विविशुस्ते ततस्तानि वनान्युपवनानि च ॥ हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥ तेषां प्रविशतां तत्र वानराणां महौजसाम् । पुष्पसंसर्गसुरभिर्ववौ भ्रूणसुखोऽनिलः ॥ १३ ॥ अन्ये तु हरिवीराणां यूथानिष्क्रम्य यूथपाः सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥१४॥ वित्रासयन्तो विंहगांस्त्रासयन्तो मृगद्विपान् ॥ कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः। कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ॥ १५ ॥ सिद्धे । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि | युतं षट्पदैरासमन्ताद्युतं ॥ ८ ॥ वननिर्दूरे नत्यूहैः ॥ १ ॥ समानि च तानि सौम्यानि च समसौम्यानि | कोयष्टिभकैः जलकुक्कुटविशेषेः। नृत्यमानैः नृत्यद्भिः। निम्नोन्नतत्वरहितानि स्निग्धानि चेत्यर्थः । अत | बर्हिणैश्च सहितानां परभृतानां रुतं शुश्रुवुरिति योजना एव रम्याणि रमणीयानि । विशालानि विपुलानि ।|॥ ९ ॥ वनरामणीयकाकृष्टास्तत्रविविशुरित्याह- आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्ष- नित्येत्यादिना कामरूपिण इत्यन्तेन श्लोकश्रयेण । णानि । वनान्युपवनानि चेत्याकृष्यान्वयः ॥ २॥| विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः । षण्डाः चम्पकेत्यादि श्लोकचतुष्टयमेकान्वयं ॥ नागमाला | वृक्षसमूहः। विहङ्गभृङ्गसंचारस्य तन्नादस्य च वनशो- नागकेसरमाळा । हिन्तालैरित्यादि । उपलक्षि- | भाहेतुत्वात्तरसंचारमुक्त्वा तन्नादमाह-विहगेत्या- तेतिशेषः। दिव्यैः पारिजातादिभिः । अत्राप्युपल- | दिना । विहगानामभिरुतं येषु तानि विहगाभिरु क्षितेतिशेषः । विचित्रेत्यादि पदद्वयमपि दिष्यद्रुमवि | तानि । एवमुत्तरत्रापि विग्रहः । कोणालकः खञ्जनः। शेषणं । शाद्वलैरित्याद्वष्युपलक्षणे तृतीया । लङ्का सारसाभिरुतानीत्यनेन वनादीनां सरःसमीपवर्तित्व शब्दश्चात्र सुवेलपरः । उत्तरत्र वानरप्रवेशोक्तेः । मुक्तं । हृष्टाः पुलकिताः । प्रमुदिताः सन्तुष्टाः । शुशुभे शोभमाना दृश्यत इत्यन्वयः ॥ ३-६ ।। तत्र वनेषु । धारयन्ति अधारयन् । अगमाः वीराः शत्रुवनप्रवेशेपि निर्भयाः। कामरूपिणः सूक्ष्म- वृक्षाः ॥ ७ ॥ सर्वे धरतवो यस्मिन् तसर्व- | विपुप्रवेशानुगुणस्थूलसूक्ष्मशरीरवन्तः॥१०-१३॥ शेषाद्विभाषा ” इति कप्प्रत्ययः षट्पदा- अन्येत्वित्यादिसार्धश्लोकद्वयमेकान्वयं ।। १४-१५ ति७ समसौम्यानि आयामविस्ताराभ्यांसमानि समभूतलानिच । दुष्टमृगाद्युपद्रवराहित्येनसौम्यानि। अतएवक्रीडादरम्या- णीत्यर्थइतितीर्थः । समसाम्यानीतिपाठः । समप्रदेशे साम्यसंस्थानानि । रम्याणि मृगाद्युपद्रवराहित्यादितिकतकः ॥ २ ॥ ति७ वननिर्दूरे निझीरयुतेवने । राजदन्तादिः॥२॥ ति०प्राणसमयेनमन्दता ॥१३ ति० अन्येतु वनोपवनप्रवेष्टव्यतिरिक्ताः [ पा० ] १ ङ. च. छ. झ. झ. ट. बकुलसाल. २ , ज. झ. ट. न्यतिरम्याणि, ३ क. ख. घ. ङ. च. झ. झ. ट. बर्हिणैः ४ ड. झ. राजाधिगीतानि. ५ क ख, च, छ. अ. कुररैः, ङ. झ. ट. कुररस्खनितानिच. ६ च. ध. ट, कोयष्टिक विघुष्टानि. क. छ. कोयष्टिकविपुष्टानि. ७ ङ. च. छ. झ. झ. ट. प्राणसमोऽनिलः. ८ ङ, झ, ट. विहगान्ग्लापयन्तो.