पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डस् ६ असंमध्य मया सार्ध तदिदं साहसं कृतम् । एवं सहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ २ ॥ संशये स्थाप्य मां चेदं बलं च सविभीषण । कष्टं कुतमिदं वीर साहसं साहसप्रिय ॥ ३ ॥ इदानीं मा कृथा वीर एवंविधैमचिन्तितम् । त्वयि किंचित्समापने किं कार्यं सीतया मम ॥४॥ भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुम खशरीरेण वा पुनः॥ ५ ॥ स्वयि चानागते पूर्वमिति मे निश्चिता मतिः ॥ जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥ ६ ॥ हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ॥ भरते राज्यभावेश्य त्यक्ष्ये देहं महाबल ॥ ७ ॥ तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ॥ तव भार्यापहतरं दृष्ट्वा राघव रावणम् ॥ मर्षयामि कथं वीर जैनन्पौरुषमात्मनः ॥ ८ ॥ इत्येवंवादिनं वीरमभिनन्द्य स राघवः॥ लक्ष्मणं लक्ष्मिसंषत्रमिदं वचनमब्रवीत् ॥ ९ ॥ परिणुद्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेर्मो लक्ष्मण ॥ १० ॥ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ११ ॥ सुग्रीवे । निमित्तानि युद्धचिह्नानि । “ निमित्तं हेतु- | क्तशरीरेण वा किं क्रियते ॥ ४-५॥ एतदेव प्रप लक्ष्मणोः ” इत्यमरः ॥ १ ॥ जनेश्वराः राजानः। चयति–त्वयीत्यादिना । पूर्वं त्वय्यनागते सति । न कुर्वन्ति अस्मादृशपरिजने विद्यमाने न कुर्वन्ती- | इति वक्ष्यमाणप्रकारेण मे मतिः निश्चितासीत् । त्यादरोक्तिः ।। २ ॥ संशये संशयपदे । त्वत्साहसेऽ- जा नतश्चापीति विशेषणेन अस्थाने भयशङ्कित्वोक्त्या स्मदादीनां जीवनं दुर्लभमिति भावः । ३ । इदानी- | वात्सल्यातिशय उक्तः। इतिशब्दार्थमाह-हत्वेति । मित्यादि श्लोकद्वयं । इदानीं अद्यप्रभृति । अचि- | प्रतिज्ञानिर्वाहार्थमिति भावः । अभिषिच्येति । न्तितं अविचारितं । एवंविधं साहसं मा कृथाः । अन्यथा शरणागतिवैफल्यादिति भावः। भरत इति । क्रुत इत्यत्रांह-त्वयीति । त्वयि किञ्चित्समाप्ने । अन्यथा कुलधर्मोच्छेदादिति भावः । महाबलेल्यन वानरेति संबोधनं । प्राप्ते मम सीतया किं कार्यं किं | न्तरमितिकरणस्यान्वयः ॥ ६-–७ ॥ तमेवमित्यादि प्रयोजनं । अभिनववत्सवात्सल्येन पूर्ववत्समनभिल- सार्धश्लोकैः । पौरुषं त्वद्मस्यरूपं पुरुषर्धर्ममित्यर्थः। षन्त्या वत्सलाया गोरिव नित्यानपायिनीमपि सीता- | अतएवहि पूर्वं रावणान्तिके दासोस्मीत्युक्तवान् । मनादृत्य तदानीमाश्रिते वानरमात्रेऽत्यभिनिवेशं जानन्नित्यनेन दासस्य कमैवेदं नतु साहसमित्युच्यते कुर्वतो रामस्य वात्सल्यातिशय उच्यते । सीतया ।|॥ ८ ॥ अथ रामस्योत्साहविशेषं दर्शयति-इत्येष अध वा एष आत्मनो यत्पत्नी ” इत्यर्धशरीरभू- | मिति । लक्ष्मिसंपन्नमित्यत्र « इको ह्रस्खोऽड्यो तया न मे किञ्चित्कार्यं । भरतेन यवीयसेति कनि- | गंलवस्य ” इति ह्रस्वः । लक्ष्मीरत्र निमित्तदर्शनजः धुत्वमुच्यते । ‘‘ भ्राता स्वा मूर्तिरात्मनः ’ इत्युक्त- | सन्तोषः ॥ ९ ॥ संविभज्य तत्तयूथपाधीनं कृत्वा । भरतादिनापि न मे किञ्चित्प्रयोजनं । स्वशरीरेण | व्यूह्य गरुडादिरूपेण स्थापयित्वा ॥ १०॥ लोकक्षय वा, ‘‘ आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि ” इत्यु- | करं लोकक्षयसूचकं । भीमं भयंकरं । भयं भयनि- ति० त्वयिकिंचित्समापने दैवात्तवापमानादिप्राप्तावित्यर्थः। ‘नांश्लीलंकीर्तयेत्’ ’ इत्युक्तेरेवंवादः। स० इदानीं इतःपरं। अंचि निततं अनालोचितं । किंचिदितिसुकुमारोक्तिः । मरणमित्यर्थः । आपने प्राप्ते । किंचिदित्यस्य तदर्थतानङ्गीकारेसीतयेत्ययुतर प्रन्थावारस्यापत्तेः । ‘‘नाश्लीलंकीर्तयेत्’ इत्युक्तेस्तथोक्तिः ॥ ४ ॥ ति० भगवन्कथमेवंमयितवप्राकृतइवशङ्कयत्राह-नत धापीति । “अतिनेिहः पापशी”’ इतिन्यायादितिभावः ॥ ६ ॥ [ पा० ] १ क.--J. साहसयुकानि. २ ङ. झ. ट. बलंचेमंविभीषणं. ३ ङ, झ. ट. मरिंदम, ४ इ. इ. ट, मारोप्य ५ घ, ङ. च. झ. ट, जानन्विक्रमं. ६ ख. ४. झ. अ. ट. तिष्ठाम .